SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ १०४५ पुरिसपि(जयविभंग अभिधानराजेन्द्रः। पुरिसधि(च)जयविभंग गंतसम्मे साहु,दोग्चस्स ठाणस्स धम्मपक्खस्स बिमंगे को साम्पतं तदाधिताः स्थानिमोऽभिधीयते, यदि वा-प्राशन. मेवाम्येन प्रकारेण विशेषिततरमुच्यते-तत्राऽऽयमधार्मिकएयमाहिए । (३३ सूत्र) स्थानकमाधिस्याह(महावरेस्यादि) प्रथेति-अधर्मपाक्षिकस्थानादनम्तरमयमा महाऽबरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवपर द्वितीयस्य स्थानस्य धर्मपाक्षिकस्य पुण्योपादानभूतस्य | माहिजइ-इह खलु पाईगंवा, पडीणं वा उदीणं वादाविभको-विभागः सहर्ष समाधीयते-सम्यगास्यायते । त- हिणं वा संगतिया मणुस्सा भवंति-गिहस्था महिला पथा-प्राचीनं प्रतीचीनमुखीची दक्षिणंबा दिग्विभागमा | महारंभा महापरिग्गहा अधम्मिया अधम्माणुया अधभिस्य सम्ति विचम्ते एके केचन कल्याणपरम्परामाजः मनुप्याः, पुरुषाःते बबच्यमाणखभाषा भवन्ति । तयथेस्ययमु म्मिट्ठा प्रधम्मक्खाई मधम्मपायजीविणो अधम्मपलोई पप्रदर्शनार्थः,भार्या एके-केचनाऽऽयदेशोत्पन्नास्तथा अनार्याः अधम्मपलजणा अधम्मसीलसमुदायारा अधम्मेणं चेव शकययनशवरबर्बराऽऽदय इत्यावं यथा पौण्डरीकाध्ययने वित्ति कप्पेमाणा विहरति ।। तथेहाऽपि सर्व निरषयवं भणितव्यम् । (तच 'पुंडरीय'शम्बे. अथापर:-अम्यः प्रथमस्य स्थानस्याऽधर्मपाक्षिकस्य विभक्तो ऽस्मिन्नेव भागे गतम्) याषते एवं पूर्वोक्न प्रकारण सर्वे विभागः स्वरूपं व्याख्यायते-(इह खलु इत्यादि) सुगम, या भ्यः पापस्थानेभ्य उपशान्ता तथा प्रतः एव सर्वाऽऽस्मत- | धम्मनुष्या एवं स्वभावा भवान्तीति । एते च प्रायो गृहस्था या परिनिर्वृता इत्यहमेवं ब्रवीमि । तदेवमेतत्स्थानं कैवलिक एवं भवन्तीत्याह-(महेच्छा इत्यादि) महती-राज्यविभवपप्रतिपूर्ण नैयायिकमित्यादि प्राग्रद्विपर्ययेण नेयं यावत् द्विती. रिवारादिका सर्वातिशायिनी इच्छा-अन्तःकरणप्रवृत्तिर्येषां यस्य स्थानस्य धार्मिकस्यैष विभको-विभागः-स्वरूपमाख्या- ते महच्छाः,तथा महानारम्भो-वाहनोटमण्डलिकागवीप्रयातमिति ॥ ३३॥ हकृषिषण्डपोषणाऽऽदिको येषां ते महाऽऽरम्भाः,ये चैर्वभूतासाम्प्रतं धर्माऽधर्मयुक्तं तृतीय स्थनामाश्रित्याऽऽह- । स्त महापरिग्रहा:-धनधान्यद्विपदचतुष्पदवास्तुक्षेत्राऽऽदिप रिग्रहवन्तः कचिदप्यनिवृत्ताः अत एवाधर्मेण चरन्तीत्यधाप्रहावरे तबस्स ठाणस्स मिस्सगस्स विभंगे एवमाहि मिकाः, तथाऽधर्मिष्ठा निस्त्रिंशकर्मकारित्वादधर्मबहुलाः,तत. बइ-जे इमे भवंति प्रारमिया पावसहिया गामणियं- श्चाधर्मे कर्तव्ये अनुशा-अनुमोदनं येषां ते भवत्यधर्माऽनुशाः, तिया कएहुईरहस्सिता जाव ते तो विप्पमुञ्चमाणा भु- एवमधर्मम् श्राख्यातुं शीलं येषां ते तथा, एवमधर्मप्रायजी जो मुजी एलचूयत्ताए तमूताए पञ्चायंति, एस डाणे अणा नः,तथा अधर्ममेव प्रविलोकयितुं शीलं येषां ते भवम्त्यधर्मप्र विलोकिनः, तथाऽधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति - रिए अकेवले जाव असम्बदुक्खपहीणमग्गे एगंतमिच्छे धर्मप्ररक्ताः।"रलयोरैक्यम्" इति रस्य स्थाने लकारोऽत्र कृत इ असाह, एस खलु तच्चस्स ठाणस्स मिस्सगस्स विभंगे एव- ति, तथाऽधर्मशीला अधर्मस्वभावास्तथाऽधर्माऽत्मकः समु. माहिए। [३४ सूत्र ] दाचारो यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदा चाराः,तथाऽधर्मेण-पापेन सावद्यानुष्ठाननैव दहनाङ्कननिा . अथापरस्तृतीयस्य स्थानस्य मिश्रकाऽऽस्यस्य विभको-वि छनाऽऽदिकेन कर्मणा वृत्तिर्वर्तनं कल्पयन्तः-कुर्वाणा विहरभागः-स्वरूपमाख्यायते-अत्र चाधर्मपक्षण युक्तोऽधर्मपक्षो न्तीति-कालमतिवाहयन्ति । मिश्न इत्युच्यते, तत्राऽधर्मस्येह भूयिष्ठत्वावधर्मपक्ष एवायं पापानुष्ठानमेव लेशतो दर्शयितुमाहद्रष्टव्यः। एतदुक्तं भवति-यद्यपि मिथ्यादृष्टयः काश्चित्-तथा इण छिन्द भिन्द विगत्तगा लोहियपाणी चंडा रुद्दाखुद्दा प्रकारां प्राणातिपाताऽऽदिनिवृत्ति विवधति, तथाऽप्याशयाशुद्धत्वादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवधर साहस्सिया उकुंचववंचणमायाणियडिकूडकवडसाइसंपओ प्रदेशवृष्विद्विवचितार्थासाधकस्याधिरर्थकतामापद्यन्ते, नतो गबहुला दुस्सीला दुव्वया दुप्पडियाणंदा असाह सम्बामिथ्यात्वानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति । श्रो पाणाइवायाो अप्पडिविरया जावजीवाए. जाव सएतदेव दर्शयितुमाह-(जे इमे भवंतीत्यादि) ये इमे अनम्त- वाओ परिग्गहाओ अप्पडिविरया जावजीवाए सव्वारमुच्यमाना अरण्य चरन्तीत्याररियकाः कन्दमूलफला- | ओ कोहाओ० जाव मिच्छादसणसलामो अप्पडिविरया, शिनस्तापसाऽऽदयो,ये चावसथिका आवसथा-गृद्ध तेन च | सव्वाश्रो एहाणुम्मद्दणवणगगंधविलवणसद्दफरिसरसरूवरन्तीत्यावसथिका गृहिणः, ते च कुतश्चित् पापस्थानाधिवृत्ता अपि प्रबलमिथ्यात्वोपहतबुद्धयः, ते यद्यप्युपवासा गंधमन्त्रालंकाराश्रो अप्पडिविरया जावजीवाए सन्यानो ऽऽदिना महता कायकलशन यगतयः केचन भवन्ति,नथाs सगडरहजाण जुग्गगिल्लिथिलिसियासंदमाणियासयणासपि ते आसुरीयेषु स्थानेषु किल्विषिकेषूत्यन्त इत्यादि णजाणवाहण भोग भोयणपवित्थरविहीनो अप्पडिविरया सर्वे पूर्वोकं भणनीयं यावत्ततश्च्युता मनुष्यभवं प्रत्याया- जावजीवाए सब्बाओ कयविक्कयमासद्धमासरूवगसंववहाराता पलमूकत्वेन तमोऽन्धतया जायन्ते । तदेवमेतत्स्थाम ओ अप्पडिविरया जावजीवाए सव्वाश्रो हिरमसुवमधणधमनार्यमकेवलम् असंपूर्णमनैयायिकमित्यादि यावदेकान्तमिथ्याभूतं सर्वथैतदसाध्धिति, तृतीयस्थानस्य मिश्रकस्या ममणिमोत्तियसंखसिसप्पवालाओ अप्पडिविरया जायजीय विभ-विभागः स्वरूमाण्यातमिति । उक्नाम्यधर्मधर्म-बाए सवाया कूडतुलकूडमाणाश्रो अप्पडिविरया जावजीमिथस्थानानि ॥ ३४॥ . ..... | पाए सव्वानो प्रारंभसमारंभाओ अप्पडिविरया जावीवाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy