SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ (१०२३) पुरिसजाय अभिधानराजेन्डः। पुरिसजाय संप्रकटप्रतिसेविन: रेइ, णरइएसु उवव जइ, मेंढविसाणकेपणासमाणं मायमचत्तारि पुरिसजाया पम्पत्ता । तं जहा-संपागडपडिसेवी | गुप्पविटे जीव कालं करेइ, तिरिक्खजोणिपसु उवषजइ, गाममेगे,पच्छम्मपडिसेवी खाममंगे, पडुप्पणणंदी णाममेगे, गोमुत्तिा जाव कालं करेइ, मणुस्सेसु उबवजह, अवले. णिस्सरमाणंदी याममेगे। हणिया०जाव देवेसु उववजइ ।। सुगमा च। नवरं कश्चित्साधुर्गच्छवासी संप्रकटमेव-अगी. (चत्तारीत्यादि) प्रकट, किन्तु केतन-सामान्येन वर्क वस्तु तार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणानुत्तरगुणान् वा दर्पतः पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं बंशादिदलकं, कस्पेन चेति संप्रकटप्रतिसेवीत्येकः। एवमन्यःप्रच्छन्नं प्रति तच्च धकं भवति, केवलमिह सामान्येन वर्क वस्तु केतनं सेवत इति प्रच्छन्नप्रतिसेवी अन्यस्तु प्रत्युत्पन्नेन लब्धेन वस्त्र गृह्यते,तत्र वशीमूलं च तत्केतनं च बंशीमूलकेतनमेवं सर्वत्र, शिष्यादिना प्रत्युत्पन्नो वा जातः सन् शिष्याऽऽचार्याऽऽदिरू. नवरं मेराढविषाणं-मेषगृहं, गोमूत्रिका प्रतीता (अवलेहणिय गेगा नन्दति यः स प्रत्युत्पन्ननन्दी,अथवा-नन्दनं नन्दिरानन्दः, त्ति)अवलिरुपमानस्य वंशशलाकादेर्या प्रतन्बी त्वक् साऽवले. प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा प्राघूर्णकशि खनिकेति । वंशीमूलकेतनकादिसमता तु मायायास्तद्वताम: च्याऽऽदीनामात्मनो वा निःसरणेन गच्छाऽऽदेर्निर्गमेन नन्दति नार्जवभेदात् । तथाहिन्यथा वंशीमूलमतिगुपिलवक्रमेवं यो नन्दियं यस्य स तथा । पाठान्तरे तु-प्रत्युत्पन्नं यथालब्धं कस्यचिन्मायापीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्यापि सेवते-भजत नानुचितं विवेचयतीति प्रत्युत्पन्नसेवीति । भावनीयेति । इयं चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्याना सेना: वरणसंज्वलनरूपा क्रमेण क्षेया, प्रत्येकमित्यन्ये, तेने. चत्तारि सेणाम्रो पपचामो । तं जहा-जइत्ताणागमेगा णो| वानन्तानुबन्धिया उदयेऽपि देवत्वाऽऽदिन विरुध्यते, एवं पराजिणिचा, पराजिणित्ता णाममेगा णो जइत्ता, एगा जइ- मानाऽऽदयोऽपि वाचनान्तरे तु-पूर्व क्रोधमानसूत्राणि ती त्ता वि पराजिणित्ता वि, एगा णो जइत्ता णो पराजिणित्ता। मायासूत्राणि,तत्र क्रोधसूत्राणि- "चत्तारि राईनो पन्नताश्री। २। एवामेव चत्तारि पुरिसजाया पसत्ता। तं जहा-जइ-1 तं जहा-पब्बयराई, पुढविराई, रेगुराई, जलराई । एषामेव चउबिहे कोहे" इत्यादि मायासूत्राणि वाऽधीतानि, फलसूत्र ताणाममेगे णो पराजिणित्ता० ४।३ । चत्तारि सेणाप्रो। अनुप्रविष्टस्तदुदयवर्तीति। पमत्तायो । तं जहा-जइत्ताणाममेगा जयइ,जदत्ताणाममेगा ___ स्तम्भपुरुषा:पराजपाइ, पराजिणित्ता णाममेगा जयइ, पराजिणित्ता चत्तारि थंभा पसत्ता । तं जहा-सेलथंभे, अद्विधभे, दा. णाममेगा पराजिणइ वा एवामेव चत्तारि पुरिसजाया परम- रुयंभे, तिणिसलयाथंभे । एवामेव चउविहे माणे प. त्ता। तं जहा-जइत्ताणाममेगो जयइ०४।५। (२६२ मूत्र)| एणते । तं जहा-सेलथंभसमाणे जाच तिणिसलया(जदत्त त्ति जत्री जयति रिपुबलम् एका, न पराजेत्री-न | भसमाणे, सेलथंभसमाणं माणं अणुप्पविढे जीवे कालं पराजयते रिपुबलान भज्यते, द्वितीया तु पराजेत्री- परेज्यो करेइ, रइएसु उववज्जइ, एवं० जाव तिणिसलयाभाभाक अत एव नो त्रीति, तृतीया कारणवशाभयः। थंभसमाणं माणं अणुप्पविढे जीवे कालं करेइ देवेसु स्वभावेति, चतुर्थी त्वविजिगीषुत्वादनुभयरूपेति । पुरुषः उववज्जइ ॥ साधुः स जेता परीषहाणां न तेभ्यः पराजेता-उद्विजते शिलाविकारः शैलः, स चासौ स्तम्भश्च स्थाणुः शलइत्यर्थः महावीरवदिति एको, द्वितीयः कण्डरीकवत् , तृतीयस्तु कदाचिजेता कदाचित्कर्मवशात् पराजेता, शेजा स्तम्भः, एवमन्ये ऽपि, नवरमस्थि दारु च प्रतीतम् , तिनि शो- वृक्षविशेषस्तस्य लता-कम्बा तिनिशलता, साचात्यकराजर्षिवत् , चतुर्थस्तु अनुत्पन्नपरीषहः। जित्वा एकदा रिपुबलं पुनरपि जयतीत्येका अन्या जित्वा पराजयते भज्य न्तमृद्वीति । मानस्यापि शैलस्तम्भाऽऽदिसमानता.तद्वतीनते, अन्या पराजित्य-परिभज्य पुनर्जयति, चतुर्थी तु पराजि मानाभावविशेषात् शेयेति, मानोऽप्यनन्तानुबन्याऽदिरूपः त्य परिभज्यैकदा पुनः पराजयते, पुरुषस्तु परीषहाऽऽविवेवं क्रमेण दृश्यः, तत्फलसूत्र व्यक्तम् । चिन्तनीय इति। वस्त्राणिजतव्याश्वेह तत्वतः कषाया एवेति तत्स्वरूपं दर्शयितुका. चत्तारि वत्था पएणत्ता । तं जहा-किमिरागरत्ते, कहमः क्रोधस्योत्सरत्रोपदर्शयिष्यमाणत्वान्मायाऽदिकपायत्रय मरागरत्ते, खंजणरागरत्ते, हलिदरागरत्ते । एवामेव च. সুন্ধমাদ্র उबिहे लोभे पण्णत्ते । तं जहा-किमिरागरत्तवत्थसमाणे, चत्तारि केपणा पत्ता । तं जहा-बंसीमलके अणए, में | कइमरागरत्तवत्यसमाणे, खंजणरागरत्तवत्थसमाणे, हलिदविसाण के अणए , गोमुत्तिकेत्रणए, अवलेहणियाके- इरागरत्तवत्यसमाणे । किमिरागरत्तवत्यसमाणं लोभमणुप्पभगाए । एवापेव चउबिहा माया पपत्ता । तं जहा-बंसीमू- विटे जीवे कालं करेइ, नेरइएसु उववज्जइ, तहेव. जायह लकेप्रणासमाणा. जाव अवलेहणियाकेपणासमाणा, | लिद्दरागरत्तवत्थसमाणं लोभमणुप्पविढे जीवे कालं क. सीमलकेपणासमाणं मायं अणुप्पविढे जीवे कालं क- रेइ, देवेसु उववजह । (२६३ मूत्र ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy