SearchBrowseAboutContactDonate
Page Preview
Page 1045
Loading...
Download File
Download File
Page Text
________________ (१०२२) परिसजाय अभिधानराजेन्ः। परिसजाय इति । (आयतकरे त्ति) प्रारमनोऽन्तमवसानं भवस्य करोती | तथैव, प्रसिद्धितत्वाभ्यां वा । एवं पुरुषोऽपि क्रोधाऽऽधुप त्यात्मान्तकरः,नो परस्य भवान्तकरो, धर्मदेशनाउनासेवकः द्रवरहिततया क्षेम इति । क्षेमो भावतोऽनुपद्रवत्वेन क्षेमप्रत्येकबुद्धाऽऽदिः१.तथा परस्य भवान्तं करोति मार्गप्रवर्त्तनेन रूप प्राकारेण मार्गः। पुरुषस्तु प्रथमो भावद्रव्यलिङ्गयुक्तः परान्तकरो, नाऽऽत्मान्त करोऽचरमशगर श्राचार्याऽऽदि:२, साधुद्वितीयः कारुणिको द्रव्यलिङ्गवर्जितः साधुरेव, तु. तृतीयस्तु तीर्थकरोऽन्यो वा ३चतुर्थो दुःषमाऽऽचार्याऽदिः४, तीयो निवः, चतुर्थोऽन्यतार्थिको गृहस्थो धेति । अथवाऽत्मनोऽन्तं मरणं करोतीत्यात्मान्तकर एवं परान्तक संबूकाःरोऽपि । इह प्रथम आत्मवधको द्वितीयः परवधकः,तृतीय उ. चचारि संवुका परमत्ता । तं जहा-वामे णाममेगे वाभयहन्ता चतुर्थस्त्ववधक इति । अथवाऽऽत्मतन्त्रः सन् कार्या मावते, वामे णाममंग दाहिणावत्ते, दाहिणे णाममंगे वाणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि । इह तु प्र. थमो जिनो, द्वितीयो भिक्षु', तृतीय श्राचार्याऽऽदिः, चतुर्थः मावत्ते, दाहिणे णाममेगे दाहिणावने ८ । एवामेव चकार्य विशेषापेक्षया शठ इति । अथवा प्रात्मतन्त्रम आत्मा. तारि पुरिसजाया पामत्ता । तं जहा-नामे णाममंगे वायस धनगच्छाऽऽदि करोति इन्यात्मतन्त्रकर एवमितराऽपि मावत्ते०४।। भयोजना स्वयमूोति तथाऽत्मानं तमयति खेदयतीत्या संबूका-शइखो वामो वामपाचव्यवस्थितत्वान्प्रतिकुलगुणस्मतमः प्राचार्याऽऽदिः,परं शिष्याऽदिकं तमयतीति परत. त्वाद्वा वामाऽऽवतः प्रतीतः । एवं दक्षिणावर्तोऽपि, दक्षिणा । मः सर्वत्र प्राकृतत्वादनुस्वारः । अथवा यात्मनि तमः-प्रज्ञानं दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति ८ । पुरुषस्तु वामः क्रोधों वा यस्य स श्रात्मतमाः, एवमितरेऽपि, तथा आत्मानं प्रतिकूलस्वभावतया वाम एवाऽऽवत्तते-प्रवर्तत इति वामा. दमयति शमवन्तं करोति शिक्षयति वेत्यात्मदमः, प्राचार्यो ज्यों विपरीनप्रवृत्तरेकोऽन्यो वाम एव स्वरूपेण कारणअश्वदमकाऽऽदिर्वा, एवमितरेऽपि,नवरं परः शिष्योऽश्वा55. वशाक्षिणाऽऽवर्तोऽनुकूलप्रवृत्तिः,अन्यस्तु दक्षिणोऽनुकूलम्ब दि । स्था०४ ठा०२ उ०। भावतया कारणवशाद्वामाऽऽवऽननुकूलप्रवृत्तिरित्येवं च. अात्मनः अलमस्तु तुर्थोऽपीति । चत्तारि पुरिसजाया पमता। तं जहा-अप्पणो णाममंगे धूमशिखाःअलमंथू भवइ नो परस्स, परस्स णाममेगे अलमंथ भवह। चत्तारि धूपसिहा पणत्ताओ। तं जहा-वामा णाममे. नो अप्पणो, एगे अप्पणो वि अलमंधू भवइ, परस्स वि, गा वामावत्ता०४।१०। एवामेव चनारि त्थियात्री परमएगे णो अपणो अलमंथू भवइ णो परस्स १। ताओं । तं जहा-वामा णाममेगा वामावत्ता०४११॥ चत्तारि व्यक्कानि, केवलम् अलमस्तु निषेधो भवतु य एवमाह सोड.। अग्गिसिहा पामत्ताओ। तं जहा-बामा णाममेगा वामा. लमस्त्वित्युच्यते, निषेधक इत्यर्थः । स चात्मानो दुर्नयषु वत्ता०४।१२। एवामेव चत्तारि स्थियाओ पप्मत्ताओ । तं प्रवर्तमानस्यको निषेधकः । अथवा- (अल मंथु त्ति)समयभाषा | जहा-चामा णाममेगा वामावता०४।१३। चचारि वाय या समर्थोऽभिधीयते , तत श्रात्मनो निग्रहसमर्थः क. मंडलिया पालत्ता । तं जहा-बामा णाममेगा वामावत्ता०४॥ श्चिदिति । १४ । एवामेव चत्तारित्थीयो पामत्तानो। तं जहा-बामाचत्तारि मग्गा पलता। तं जहा-उजू णाममेगे उज्जू ,उ-| णाममेगा वामावत्ता०४।१५ । चत्तारि वणसंडा पाता। ज्जूणाममंगे बंके,वंके णाममेगे उज्जवके णाममेगे के शा तं जहा-बामणाममेमे वामावत्ते०४।१६ । एवामेव चत्ताएवामेव चत्तारि पुरिसजाया पामत्ता । तं जहा-उज्ज णाम रिपुरिसजाया परमशा । तं जहा-वामे णाममेगे वामावरो. मंगे उज्जू०४।३। ४ । १७ । (२८६ सूत्र ) एको मार्ग ऋजुः आदौ,अन्तेऽपि ऋजुः अथवा ऋजुः प्रतिभाति धूमशिखा घामा वामपार्श्ववर्तितयाननुकूलस्वभावत यावा तवतोऽपि ऋजुरेवेति पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अ. वामत एवावर्त्तते या तथा वलनाला वामावर्त्ता १० स्त्रीस्तस्तववाहस्तत्त्वापेक्षया वेति । वाच तु-"उज्जू गाभं एगे उ. पुरुषवद् व्याख्येया,कम्बुदृष्टान्ते सत्यपि धूमशिखाऽऽदिराज्जुमणे ति" पाठः । सोऽपि बहिस्तस्यान्तस्तत्वापेक्षया व्या. न्तानांस्त्रीदारान्तिके शब्दसाधणोपपत्रतरत्वाद्भेदेनोपादा ख्येयः ॥ ३॥ नमिति ११॥ एवमिग्नशिखाऽपि १३॥ वातमण्डलिका-मण्डले. चत्तारि मग्गा पमत्ता । तं जहा-खेमे णाममेगे खेमे, नोद्धप्रवृत्ती वायुरिति । इह च स्त्रियो मालिन्योपतापचाप खेमे णाममेगे अखे०४।४। एवामेव चत्तारि परिस- व्यस्वभावा भवन्तीस्पभिप्रायेण तासुधमशिखा दिहान्त. जाया पपत्ता । तं जहा -खने णाममेगे खेमे०४१७ च त्रयोपन्यास इति । उक्त च-"चवला मइल पसीला, सिलेहतारि मग्गा पाम ता । तं जहा-खेने णाममेगे खेमरूवे, खे. परिपूरिया वि तावइ । दीवयसिह व महिला, लद्धवस रा भयं देइ ॥ १ ॥” इति । १५। वनखण्डस्तु शिखावत् मणाममेगे अखमरूवे. ४ । ६ । एवामेव चत्तारि पुरि नबरं वामावती धामवलनेन जातत्वाद्वायुना वा तथा धूय सजाया पापला । तं जहा-खेमे णामभंगे खेमरू. ४।७।। मानत्वादिति । १६ । पुरुषस्तु पूर्ववदिति । १७ । स्था० . क्षमी नामको मार्ग प्रादौ निरुपद्रवतया, पुनः क्षेत्रोले | ठा०२ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy