________________
( १०५४) अन्निधानरा जेन्यः ।
पुरिसजाय
कृमिरागे वृद्धसम्प्रदायोऽयम् मनुष्यादीनां रुचिरं गृहीत्वा केनापि योगेन माने स्वाध्यते ततस्तत्र कृमय उत्पद्यन्ते, ते व वाताऽभिलाषिणः छिद्र निर्गता आसना म्र मम्तो निलाल भुवन्ति ता मिसूत्र भएयते तच पपरिणामरामरक्षितमेव भवति । अन्ये भयन्ति ये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव सृदित्या कयवरमुचा त द्रले कश्चित् योगं प्रक्षिप्य पट्टसूत्रं रचयन्ति, स च रसः कृमिरागो भएयते अनुत्तारीति । तत्र कृमीणां रागो रञ्जकरसः कमिरागस्तेन र मगर एवं सत्र न घर को गोपादान लडने दीपाऽऽहां हर प्रतीतैवेति । मिरानाऽऽरिसमानता व समस्या मसानुबन्ध्याऽऽदितवत जीवानां क्रमेण दीनहीनत रहीनतमानुबन्धिस्यात् । तथाहि -कृमिरागरकं वनं दग्धमपिन रागानुबन्धं सुतोऽपि त्वात् एवं मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधीयते लोभः कृमिरागरसमानोदेति । एव सर्वत्र मा बना कार्येति । फलसूत्रं स्पष्टम् ।
इह कषायप्ररूपणा गाथाः
॥
जलप राईसरि फोटो। तिथिखलाडियो मायावलेहिगोमुस्लिमैदसिंगघणवंस मूलसमा । लोभोलि कम किमसारि ॥ २ ॥ पक्खचउमालवच्छर जाव जीवाणुगामिणो कमलो । देवनरतिरिवार साहदेववो भविया ॥ ३ ॥ " इति । स्था० ४ ठा० २ उ० ।
चत्तारि पक्खी पत्ता | तंजहा - रुयसंपन्ने खाममेगे यो रूपसंपत्रे, रूपसंपन्ने नाममेगे खोरुपपत्रे, एगे रूपसंप विरुतसंपन्ने वि, एगे णो रुपसंपन्ने नो वसंपकने । एत्रामेव चत्तारि पुरिसजाया पत्ता । तं जहा - रुयसंपन्ने नाममेने नोरूपसंपत्रे० ४ चचारि पुरिसजाया पणता जहा पतियं करेमीलेगे पचिये करे. पचिये करेमीनेगे अपत्तियं करे, अपत्तियं करेमीतेगे पत्तियं करेइ, अपतियं करेमी अवियं करे। चचारि पुरिसजाया पपत्ता । तं जहा - अप्पयो याममेगे पत्तियं करेइ यो परस्स, परस्स णाममेगे पत्तियं करेइ यो अप्पयो० (४) चचारि पुरिसजाया पचता तं महापचियं पवेसामीले पचियं पयेमे पतियं पवेसामीतेंगे अप चिपसे० ४। चचारि पुरिसजाया पच्छता से नहाअसामयेगे पनि पसे हो परस्य परस्प०४ । ( ३१२ सूत्र ) चचारि लापता से नहापत्तो, पुप्फोवए, फलोवर, छायोवए। एवमेव चत्तारि पुरिसजाया पत्ता । तं जहा - पत्तावा रक्खसमाणे पुष्कोवारुक्खसमाणे, फलोचा रूक्ससमा छाओ नारुक्ख समाये । ३१२ सूत्र
"
Jain Education International
पुरिसजाय
"
अधुना तद्वतः पुरुषान् सदृष्टान्तान् " चतारि पक्खी इत्यादिना " अत्थमियत्थमिए " इत्येतदन्तेन प्रथेनाऽऽ. पारं तं रूपं च सर्वेषामेव पक्षिणामस्त्यतस्ते विशिष्टे एवेह प्राये ततो दतं मनोः शब्दः तेन संपन्नः एकः पक्षी नमन कोकिलवत् रूप पीतः प्रातरुषत् उभयसंप मयूरयत् । अनुभवस्वभावा काकचदिति । पुरुषोऽथ यथायोगं मनोक उदः प्रशस्त रूपश्च प्रियवादित्यसद्वेषवाभ्यां साधुर्वा सिद्धमि द्धान्तप्रसिद्धशुद्धधर्मदेशनाऽऽदिस्वाध्यायप्रबन्धवान् लोचवि रल बालोत्तमाङ्गता तपस्तनुतनुत्वमल मलिन देवता अल्पोपकरखतादिलक्षणसुविहित सारूपधारीया योग्य इति । (पतियंति) प्रीतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि कर्नपुं. सकतेति, तत्करोमि, प्रत्ययं वा करोमीति परिणतः प्रीतिकमेa प्रत्ययमेव वा करोति स्थिर परिणामत्वात् उचितप्रतिपतिनित्यात् सौभाग्यपत्यादेति । ग्रन्यस्तु प्रीतिकर
परितोऽप्रीति करोति उक्तवैपरीत्यादिति । अपरोऽप्रीतीपरिषतः प्रीतिमेव करोति संजातपूर्वभानिवृतत्वात् पर स् वा अप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वादिति । चतुर्थः सुज्ञानः आत्मन एकः कश्चित् प्रीतिकमानन्दं भोजनाऽऽच्छादादिभिः करपादयत्यात्मप्रधानत्वाच परस्य, अन्य परस्य परार्थप्रधानत्वाचामनोऽपर उभयस्याप्युभयार्थप्र धानत्वादितरो नोभयस्याप्युभयार्थवत्वादिति, आत्मनः प्रत्ययं प्रतीति करोति न परस्येत्याद्यपि व्याख्येयमिति । ( पचियं पवेसेमिसि ) प्रीतिकं प्रत्ययं वा श्रयं करोतीत्येवं प रस्य चित्ते विनिवेशयामीति परिणतस्तथैवैकः प्रवेशयतीत्येक इति । सूत्रशेषोऽनन्तरसूत्रं च पूर्ववत् । पत्राणि पर्णान्युपगच्छतीति पत्रोपगो बद्दलपत्र इत्यर्थः । एवं शेष अपि । प समानता तु पुरुषाणां लोक कानां चार्थिषु तथाविधोपकाराकरणेन स्वस्वभावलाभ एव सूत्रदानादिनोपकारकत्या
33
नाऽऽदिना महोपकारकत्वाद् ३ अनुवर्त्तनापायसंरक्षणाऽऽदिना स ततोऽपश्यत्वा क्रमेण इति स्था० ४ दा० ३ ३० ।
उदितोदिता
चत्तारि पुरिसजाया पण्णत्ता । तं जहा - उदिओ दिए खामगेगे, उदिपत्यमिए खाममेगे, अत्थमिचदिए सामयेगे, अत्यमिवस्यविए थामगेगे। भरदे राया चारंतचकवट्टी णं उदिदिए, बंभदत्ते णं राया चाउचकट्टी उदियस्थपिए, हरिएसनले खाममखगारे
प्रत्यमिओदिएकाले वं सोपरिए अत्थमियस्यमिए । ( ३१५ सूत्र )
उदितश्चासाबुन्नतकुलबल समृद्धि निरवद्यकर्मभिरभ्युदयान्ध परमपद होयेनेदेोविधा भ रतः, उदितोदितत्वं वास्य प्रसिद्धम् ? तथा उदितन तद अस्तमित मास्कर इच सर्वसा गतिगतत्वाचेति उदितास्तमितो ब्रह्मदत्तवर्तीय। स हि पूर्वमुदित उत्पादितानुपाति
For Private & Personal Use Only
www.jainelibrary.org