SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ ( २३०६ ) अभिधानराजेन्द्रः । तित्थयर (१२०) सर्वायु: चउरासीइ विसत्तरि, सट्ठी पमासमेव लक्खाई । चसा तीसा बीसा, दस दो एगं च पुब्वाणं ॥ चउरासी वातरीय सही य होड़ वासाणं । तीसा य दस य एगं च एवमेए सयसहस्सा || पंचाणउ सहस्सा, चउरासीई य पंचपण्णा य । तीसा य दस य एगं, मयं च बावत्तरी चेव ॥ प्रगवत आदितीर्थकरस्य सर्वायुधतुरशीतिपूर्वाषां लाणि अजितखामिनातिः पूर्वलक्षाणि शंभवनाथस्य पहि पूर्वाणि अभिनन्दनस्य पञ्चाशत्पूर्वाणि सुमा रिंशत् । पद्मप्रभस्य त्रिंशत् । सुपाश्वस्य विंशतिः । चन्द्रप्रभस्य दश पूर्वाणि सुविधेद्वे पूर्व शीतलस्यैकं पूर्वकम् ॥ श्रेयांसस्य चतुरशीतिवर्षसहस्राणि वासुपूज्यस्व दिस प्रतिविमलस्वपश्चितकारी अनम्यजित 1 धर्माणि शान्तिनाथस्यैकं पर्यटक कुम्धुनाथस्य पञ्चमपतिबंध स्राणि धरनास्थ चतुरशीतिसहस्राणि स्वामिनः पञ्चाशद्वर्षस खानि मुनिसुव्रतस्य त्रिणि नमिनाथस्य दश वर्षसहस्राणि । अरिष्टनेमेरेकं वर्षसहस्रम् । पार्श्वनाथस्यैकं व शतम् | वर्षमानस्वामिनो द्वासप्ततिवर्षाणि । श्र० म० १ अ० १ खराम | 1 सामान्यमुनिसंख्यागणहर केवलिमणओ-हिपुव्वि वे उब्विवाइयं संखं । मुणिसंखाए सोहिय, नेया सामन्नमुखि संखा || २६७ || गणधराः १, केवलिनः २, मनःपर्यवज्ञानिनः ३, अवधिज्ञानिनः ४, पूर्वधराः ५, वैक्रियलब्धयो ६, वादिनश्च ७, एतेषां संख्यां मणि साहिब ने सामन्नमुयिसंचा) मुनिसंख्यायाः "सिसचा "इत्यायुकायाः शोध निष्काशोधयित्वा स्प सामान्य मुनिसंख्या वा यस्य यावन्तो मुनयो भवन्ति, तेभ्यस्तङ्गणधराऽऽदयः पृथक् क्रियन्ते, यावन्तोऽवशि यस्तस्तस्य सामान्ययो भवतीति गाथार्थः ॥ २६७॥ गुणवीस या तह छासी हवंति सहसा । गवना अहिपाई सामन्नमुषीण सम्यगं ॥ २६० ॥ एकोनविंशतिलकाणि ( तह बालीई हवंति सहसाई ) तथा अपरिपकशीतिसहस्राणि गवादि) का शधिकानि ( सामन्त्री ज्य) सामान्यमुनीनां सर्वाग्रं सर्वसंख्या ज्ञेया । अङ्कतो यथा-- १९ ८६०५१ । इति गाथार्थः । २६० ॥ सत्त० १२२ द्वार । परिमतगणिकृत प्रश्नो यया तीर्थकराणां चतुर्दशसहस्राss. दिका साया कि दिवाभा इति उत्तरम् तकांच देशपृथ्वीसहस्रादिपरिवारामध्ये गण्यन्ते न वेति प्रश्नमाश्रित्य - "गण हरकेवलिमणओ हिडिव बेचविवाणं संखं । मुणिसखाए सोहिअ नेया सामन्नमुणिसंखा ॥ १ ॥ पगुणवीस य लक्खा, तह बासी हवति सहसाई । गया सामत्रमुगीण सज्यग्मं ॥ २ ॥ 23 Jain Education International तथा- अठावीसं लक्खा, अयालीस च तह सहस्साई । सवसि पि जिणाणं, जईण माणं विणिद्दिहुं ॥ ३ ॥ " इति वचनयोरनुसारेण यथोक्तसंख्यामध्ये गएयन्ते चतुर्द्दशपूर्यादय इति सम्भाव्यते । तथा तित्थयर "" 33 'पञ्चाशीतिसहस्राणि शतानि पद् परिवारेऽभवन् सर्वे मुनयस्त्रिजगद्गुरोः ॥ १ ॥ एतदनुसारेण च श्री ऋषभदेवस्य चतुरशीतिसहस्र भिक्षा एव ते इति यतः सामान्य साधुविशेषसाधुसंयामी नेन यधोकसंख्या संजावनया पूर्वमाखास्तीति । रातु स विद्वेद्यमिति ॥ ७ प्र० । ही० 9 प्रकाo | सामायिकम् - वावी तित्थयरा, सामाश्यसंजम उवइसंति । बेवडावणियं वयंति उसजो अ वीरो ॥ २० ॥ द्वाविंशतिस्तीर्थकरा मध्यमाः सामायिकसंयमम् (नवसंनि) उपदिशन्ति देव सामायिकमुचार्यते तदेव तेषु यते। , पनि भवति प्रथमतीर्थकर चरमतीर्थकरती हि प्रवजितमात्र सामायि संयोजयति तावद्यावच्त्रपरिज्ञायनमः एवं हि पूर्वमा सीत् । अधुना तु पम्जीवनिकायावगमं यावत्, तया पुनः सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन्तेषु स्थाप्यत इत्येवं निरतिचारः साऽतिचारा पुनमूलस्थानं प्राप्त उपस्थाप्यत इति ॥ २० ॥ श्र० ४ ० । (विशेषस्तु 'कप्प' शब्दे तृतीया २२४ पृष्ठ गतः , श्रथ सामायिक संख्यामाह-सव्वेी चचसम आ सम्ममुपदेससम्यरिहिं । भणिया सागरकोमा कोम सेसेसु कम्मे ॥ २०५ ॥ ( मणिय त्ति ) सबैजिनैः चत्वारि सामायिकानि भणितानि । हस्वत्व पुंस्त्वनिर्देशस्तु प्राकृतत्वात् । तानि काभिरित्याद( सम्म सुयदेस सम्बविरईहिं ) सम्यक्त्वश्रुतदेश सर्वविरतिभिः सम्यक्त्व सामायिकम् श्रुतसामायिकम्, देशविरतिसा माविकम, सरितादेति पानि कदा भवन्तीस्याह- सागरकोकाको कम्मे ) सागरकोटाको टीपे कर्मसु जीवानामित्याहारमा समुदाया 1 - जीवानामेक कोटा कोटा स्थितिकेषु सप्तस्वपि कर्म आयु वस्तु स्वभावत एकको टिकमध्यस्थितिकत्वात् चत्वारि सामान यिकानि नवन्तीति सर्वैर्जिनैनीणितमिति गाथार्थः ॥ २८५॥ सत्त० १३२ द्वार । (श्रस्य स्वरूपं विशेषतः 'सामाइय' शब्दे वक्ष्यते) (१२१) श्रावकव्रतसंख्यासहाणं हिंसालिय- अदत्तमेहुणपरिगहाणवित्ती | पण असाहय महन्वया एए ॥ २७५ ॥ दिसिविर भोगमाण तहणत्यविनय । समय देमवगसिप, पोसह तिहिँ बिजागरया | २७६। प्रथमं श्राद्धानां सम्यपूर्वकं हिंसालादनेनपरि ग्रहाणां निवृत्तिः प्रत्याख्यानम् ५। । इय पण श्रवयाति) एतानि पञ्चाव्रतानि, हिंसाऽऽदिभ्यो देशतो निवृत्तिरूपत्वात् । ( साहूए महन्वया पप चि ) एतानेव पञ्चापि साधूनां महाब For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy