SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ तित्थयर असि च सबसहस्सा, एयं संवरे दिषां ॥ श्रीदेव कोटिशतामि, अष्टाशीतिश्च भवन्ति फोटयः, मशीतिका शतसहस्राणि ३८८८००००००, एतावत्प्रमाणमेकैकेन तीर्थकृता संवत्सरे दत्तम् । एतच्च प्रतिदिनदयं त्रित्रिः षष्ट्यधिके. सरत्या परिभावनीयम् प्रा०म० १०१ म [ 'दाण'-' महादाण शब्देऽख महादानत्वं ते हा रिभाष्टके, पञ्चाशकेचाऽस्य प्रयोजनं फर्म च ] ( ११८) भाविकामानमाहपढमस्स पंच लक्खा, चउपन्न सहस्स तयणु पण लक्खा । पणयालीस सहस्सा, छ लक्ख छत्तीस सहसा य ॥ ३७० ॥ सत्तावीस सहस्सा-हिय लक्खा पंच पंच लक्खा य । सोलस सहसहिया, पण लक्खा पंच न सहस्सा । ३७१ । बारं चरो लक्स्वा, धम्मो जा उवरि सहस तेणवई । इगनवई इगहसरि, अटवन अहवाल बत्तीसा ।। ३७२ ।। चवीसा चउदस ते-रसेच तत्तो तिलक्ख जा बीरो । ' (१३०५ ) अभिधान राजेन्द्रः । 3 Jain Education International वरि तिनबड़ इगासी, विसत्तरी सयरि पन्नासा ३७३ ॥ अमवाला बत्तीसा, इगुण चतऽद्वारसेव व सदस्सा | सङ्घीण माणमेयं, चडवीसाए जिणवराणं ॥ ३७४ ॥ तत्र प्रथमस्याऽऽदिजिनस्य श्राविकाणां पञ्च काणि चतुःप खाशत्सहस्राधिकानि । तदतु प्रथमतीर्थकरादनन्तरम् - अजि सस्य भाषिकाणां च लकाणि पञ्च चत्वारिंशत्सहस्राबि कानि । श्रीशंभवस्य षट् लकाणि षट्त्रिंशत्सहस्राणि च । अ मिनन्दनस्य सप्तविंशतिसहस्राधिकानि ब्राणि पञ्चम तिजिनस्य लङ्काणि पञ्च षोमशसहस्राधिकानि । श्रीपद्मप्रभस्य लक्षाणि पञ्च पञ्चसहस्राधिकानि । इत उपरि पद्मप्रभादारभ्य 'धर्मजिनं यावत् श्राविकाणां चत्वारि लक्षाणि । प्रत्ये कमुपरि च निवत्यादीनि सहस्राणि । कोऽर्थः सुपार्श्वस्य अधिकाणां लचयतिसहस्राधिकम् । चन्द्रप्रभस्व सकचतुष्टयमेकन यतिसदनाधिकम्। सुविधेचतुष्टयमेकप्रतिसहस्राधिकम् शीतस्य सतुष्टयम पदा धिकम् । भवांसस्य यत्रशत्सहस्राधिकम् । बासुपूज्यस्य नकचतुष्टयं पत्रिंशत्सहस्राधिकम् । विमलस्य लक्षचतुष्टयं चतुविशतिसदाधिकम् अनन्तस्य चतुर्व चतुर्दशसहखाधिकम धर्मस्य चतुष्टयं त्रयोदशसहस्रा धिकम्। ततः श्रीशान्तिनायादारभ्य प्रत्येकं सवयं अधिकाजां याच महावीरम्, तडुपरि च त्रिनवत्यादीनि सहस्राणि । तत्र श्रीशान्तेलेकत्रयं त्रिनवतिसहस्राधिकम् । कुन्डोले कत्रयमका-शीतिसहस्राधिकरस्यं द्विसप्ततिधिकम् । मल्लेर्लक्कत्रयं सप्ततिसहस्राधिकम् । मुनिसुवतस्य वकत्रयं पञ्चाशत्सहस्नाधिकम् भीनमे संत्रथमष्टचत्वारिंशत्त्रदाकिमयं प‌त्रिंशत्सहस्राचिक श्रीपा त्रयमेकोनचत्वारिशत्सहस्राधिकम् । पीरजिनस्य लक त्रयमष्टादशसहस्रधिकम् भाविकायां मानमेतद् चतुविशतिजिनानाम् । प्रव० २५ द्वार । , सर्वसंख्याइगकोटी पलक्खा अमतीससस्स सडीओ ॥ २४६ ॥ सर्वेषां जनानां पिरामीकृता एका कोहि पाणि, अ त्रिंशत्सहस्राणि भाविकाः १०५३००००। सत० ११५ द्वार । ५७७ तित्थयर (११) उत्कृष्टजन्याभ्यां विततां संख्यां तथोत्कृष्टजन्याभ्यां तेषां जन्मसंख्यां चाऽऽहसत्तरिसयमुकोर्स, जद्म बीसा य दस य विहरति । : जम्मं पर उक्कोसं, बीस दसय हुंति हु जहमा ||३२|| सप्तत्यधिकं शतमुत्कृत एकका तीर्थकृतः समयक्षेत्रे विदर म्ति, पञ्च भरतेष्वेकैकस्यभावात् देवतेष्वपि पञ्चावत भावात् पञ्च महाविदेदेषु प्रत्येक द्वात्रि बुतीकृतां वष्टचधिकशतस्य सद्भावादेतत्संख्यायाः सम्भव इति । तथा-जघन्यतो विंशतिस्तर्थिकृत एककालं विहरमाणाः प्राप्यन्ते । तथाहि - जम्बूीपस्य पूर्वविदे शीतामहानद्या द्विभागीकृते दक्षिणोत्तरदिग्भागेनैकैकस्य सद्भावाद हो, अपरविदेहे शीतोदाया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्री, मि-सिताद्यत्वारः परद्वीपय संबन्धिमहाविदेदश्वेऽपि चवारा इति पचविंशतिः प्रररावसयोकान्त सुषमाऽऽदावनाव एव । अन्ये तु सूरयो दशैव जघन्यतो वि. इरन्तीति मन्यन्ते पश्वानां महाविदेदानां पूर्वापरविदेहयोः प्रत्येकमेकैकस्य विहरतः सद्भावेन दशानामेव सीतां प्राप्य माणत्वात् । तथा जन्म प्रति जन्माऽऽश्रितोत्कृष्टत एककालं विहरमाणजिनविंशतिवद् विशतिस्तोयेकृतो भवन्ति । यतः सर्वेषा मपि कृतसमय जन्म ततो महाविदेदेषु तीर्थ जन्मसमये भरतेरावत क्षेत्रेषु दिवससीखादेतायत प्राप्यन्ते । ननु महाविदेदवििवजयेन ज्योंऽधिकानामपि सीतागुत्पतेः संभ तिते इदि मेरी पड सृषु पूर्वाssदिषु दिक्कु प्रत्येकं चतुर्योजन प्रमाणबाहल्याः पञ्च योजनशा पायामा मध्यभागे तृतीययोजनशत प्रमाणविष्क नामसंस्थिताः सर्ववेतवर्णमयतोभयेकशिला निकायाः पूर्वदिग्नाधिग्यांपासुकम्बल शिला तीर्थकराभिषेक सिंहासने। तद्यथा एकमुत्तरतः एक द किणतः तत्र वेशीताया महानथा उत्तरतः क येषु तीर्थकरा चपजायन्ते, ते भौत्तराहे सिंहासने सुरेन्द्रैरभिषि यन् पुनः शीताया महानया दक्षिणतो मातीप्रमु थे विजयेत्पद्यन्ते ते दाक्षिणात्ये सिंहासनेऽभिषिच्यते। तथा चूलिकायाः पश्चिमदिग्नाकिन्यां रक्तकम्बलशिक्षा सिंहा मे । तद्यथा एकमुत्तरता, एक दक्षिणतः तत्र शीतोदाया महानया दक्षिणतः पद्मादिषु विजयेषु तीर्थंकरा उत्पद्यन्ते ते दाखि खात् सिहासनेऽनिषिध्यते । ये तु शीतोदाया महानद्या उत्तरतो गन्धिनावतीप्रमुखेषु विजयेषु जायन्ते, ते उत्तराहे सिंहासने । तथा धूलिकाया दक्षिणदिग्भाविन्यामतिपाण्डुकम्पल ये भरत क्षेत्रसमुद्भवास्तीर्थकरास्तेऽनिषिच्यन्ते । उत्तरदिग्भाषित्यां स्वतिरककम्बलशिलामा भैरवत क्षेत्र समुद्रवारुतीर्थंकरा स्तेऽभिषिच्यन्ते । सिंहासनानि च सर्वरत्नमयानि सर्वाण्य पीत्येयं पञ्चधनुःशताऽध्यामविष्क जान्यतृतीय धनुःशत बाहल्या नीति । ततः समधिकाजिषेक सिंहासनाभावादेव विदेदेषु च तुभ्योऽधिकानां तीर्थकृता मेककालमुत्पत्यभाव इति ॥ जघन्यतः पुनर्दशे एककालमुत्पद्यन्ते, पञ्चसु भरतेषु पञ्चसु वैरवनेषु प्रत्येकमेकैकस्य सद्भावात् भरतैश्वतेषु हि जिनजन्मसमये महाविदेदेषु दिनसद्भावान्नाधिकानामुत्पत्तिरिति । प्रव० १३० १४ द्वार | For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy