SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ (2309) अभिधानराजेन्ः | तित्थयर तानि हिंसादिभ्यः सर्वतो निवृतिरूपत्वात् । इति गाथार्थः । ॥ २७५ ॥ अथ श्राद्धानां त्रीणि गुणव्रतान्याह - ( दिसिविर भोगुबभोगमाण तह दंडवत) दिविरति ६ मो गोपगमानं तथाऽनर्थदयमविरतिश्चेति त्रीणि गुणवतानि । अथ चत्वारि शिष्याम्यादसमय देउवासिय पोख सिद्धि विज्ञागवया) सामायिकम ए. देशाकाशिकम् १०, पौषधः ११, श्रतिथिसंविभागः १२ । एतानि व्रतानि गृहमेधिनां ज्ञेयानीति गाथार्थः ॥ २७६ ॥ सत्त० १२७ द्वार । साधुव्रतसंख्या साहुगिद्दी बचाई, कमेण पण वार परमचरिमाणं । असिंचन वारस पडत्यपंचमचमता ॥ २७४ ॥ श्रीॠषभतीर्थे, श्रीवीरस्य तीर्थे च साधूनां पञ्च महाव्रतानि, श्राद्धानां द्वादश व्रतानि (अनसिं च वारस चवत्थपंचम एगता) येषां द्वाविंशतिजिनानां तीर्थे चत्वारि व्रतानि साधूनजानां द्वादश शतानि । कस्मात् चतुर्धपञ्चमक स्वात् चतुर्थपञ्चमव्रतयोरेकत्वादभेदात, परिग्रह प्रत्याख्याने कृते स्त्री प्रत्याख्यानं कृतमेव स्त्रीणामपि परिग्रहरूपत्वात् परिग्रहमन्तरेणाऽसंभवाश्च ॥ इति गाथार्थः ॥ २७४ ॥ सप्त० १२७ द्वार | (१२२) अथ तीर्थकरमातुः चतुर्दशस्वनादगय वसह सीह जिसे यदाम सनि दियरं कयं कुंभं । पउमसर सागर विमा-ण जत्रण रयणऽग्गि सुविलाई || ७०|| गजः १, वृषभः २, सिंह: ३, लक्ष्म्या अभिषेकः ४, (दाम सि दिणयरं कयं कुंभं ) पुष्पत्रक ५, चन्द्रः ६, दिनं करोतीति दि नकरः सूर्यः ७, ध्वजः, ८ कुम्भः पूर्णकलशः ६, (पतमसरसारविमाण) पद्मसरः १०, सागरः समुद्रः १२, विमानम् १२ । भचणरण सुवित भवनम् १२१३ निर्धूमाग्निचेति १४ स्वप्ना शेषाः । इति गाथार्थः ॥ ७० ॥ स्वप्नकारणान्याह नरयवद्वाण इहं, भवणं सग्गच्चुयाण न विमाणं । वीरूरा से सजणी, नियंसु ते हरिविसद्गयाएँ ॥ ७१ ॥ नरकोतानां नरकादागतानां जनानां जननी मंत्रनयनं प श्यति, समाधाण विमाणं) स्वर्गाच्युतानां तु जननी स्वप्ने विमानं पश्यति । (वीसह से सजगणी ) जननीशब्दः प्रत्येकमभिसंबध्यते । वीरजननी १, ऋषभजननी २, शेषजिनानां च जनन्यः २२, (निसु ते हरिवसहगया) दस्तान् स्वप्ना न सिंह २२६ रजनी पूर्व निदर्श भदेवश्व जननी पूर्व वृषभं ददर्श शेषजिनानां जनयः पूर्व गजं ददृशुः । इति गाथार्थः ॥ ७१ ॥ पुनरयकष्पगिविज्जा, हरी निरमरिमाण मिणा । पदमा चकि नरया, बला चउरे पकिचला ॥७३॥ द्विनर कादागताः- द्वादशकल्पादागताः, ग्रैवेयकादागताश्च ह रयो वासुदेवा भवन्तीति । ( निरयविमाणयहिँ जिला ) प्रथमतिरादागताच तीर्थङ्करा नयन्ति । प्रथमनर कादागताश्चक्रिणो भवन्ति । (पुनरया बला ) द्विनरका दागताश्च बलदेवा भवात । ( चठसुरेहिं चक्किबला ) जवन पतिभ्यन्तरज्योतिष्कवैमानिका सुरेभ्यः समागताश्चक्रिव लभद्रा भवन्तीति गाथार्थः ॥ ७२ ॥ जिचकीय जगणी, नियंति चउदस गयाइँ वरसुविणे । Jain Education International तित्थयर सगचछति गाइ हरी - बलपमिहरिमंगलियमाया ॥ ७३ ॥ ( जिणचक्कीण य जणणि त्ति ) जिनानां चक्रवर्तिनां च जनन्यः (नियंति चउदलगयाश् वरसुविणे) पश्यन्ति चतुर्दश गजा35दीन् प्रधानख्यान् (गहरी बल परिमंडल माया) मातृशब्दस्य प्रत्येकं योगात् सप्त दृरिमातरः, चतुरो व लदेवमातरः श्री प्रतिवासुदेवमातरः एकाऽऽदीन ि कमातरः स्वप्नान् पश्यन्तीति गाथार्थः ॥७३॥ सत० १८ द्वार । स्वविचारकाः पढमस्स पिया इंदा, सेमाणं जयण - सुविणसत्यविक । विषारिंस मुद्दे सुविणे चउदस जाणिदिहे ॥७४॥ प्रथमस्य ऋषभ जिनस्य पिता, तथा इन्द्राः स्वप्नान् विचारयन्ति हम । शेषजिनानां जनकाः, तथा स्वप्नशास्त्रविदो विप्राः, (अविया प्रकृतत्वाद विभाग विचारयति स्म । कानू ?, (सुहे सुविणे ति) शुभान् स्वप्नान् चतुर्दशसंख्याकान् । पुनः कथं (जस) जननि कितान्। ०१२ द्वार ('वीर' शब्दोऽय विलोकनीयः) शेषतवृतिकालः ................, सेसमुपविधिमा तित्यं ॥ २२८ ॥ शेष इति पूर्वग्यतिरिका प्रवृतिः याय यस्य तीर्थस्य तीर्थं तावत्कालं स्थास्यति । सत्त० १६३ द्वार । तीर्थकरजीवानां नरके परमाधार्मिककुता पीडा भवति, न वेति ? प्रश्ने, उत्तरम् अत्राप्ये कान्तो ज्ञातो नास्ति । ६०० ही०३ प्रका० । (१२३) जंबुद्दीवे पं दीवे उक्कोसपर चोत्तीसं तित्थयरा समुपज्जंति । (कोसपर को गिरा समुपतति ) समुत्पद्यन्ते सम्भवन्तीत्यर्थः न त्वेकसमये जायन्ते, चतुर्णामेवैकदा जन्मसंभवात् । तथादि मेरी पूर्वापरो सिंहासने जवतो तो घावेव द्वावेवाभिषिच्येते, अतो द्वयोद्वयोरेव जन्मेति । दक्षिणोत्तर क्षेत्रयोस्तदानी दिवससद्भावान्न भरतेरावतयो जिनोत्पतिः, अर्द्धरात्र एव जिनोत्पत्तेरिति । स० ३४ सम० । भरतत्रेऽतीतोत्सर्पिण्यां जिनेश्वराःकेवलनाथी निम्या सिागरो जिए महाजसो विमलो। सवा सिरिहर, दत्तो दामोयर सुते ||२०|| सामिजियो सिवासी, सुमई सिवगइ जियो व अत्या हो । नाह नमीसर अमिलो, जसोहरी कियग्यो य || २७१ || धम्मीसर सुमई, सिक्कर जिए संदणो व संपड़ प ती उस्सप्पिणिभरहे, जिणेसरे नाम वंदे ॥ २२ ॥ केवलानी, निर्वाणी, सागरी जिनो महायशाः विमलोनासुतेजाः अन्ये सर्वानुभूतिमाः । श्रधरो, दत्तः, दामोदरःसु तेजाः, इति प्रथमगाथायां दश। स्वामिजिनः, चः समुश्च ये । शि बासी । अन्ये मुनिसुव्रतमाहुः। सुमतिः १३, शिवगतिः २४, जिनः अस्ताघः १५, नाथः नमीश्वरः, अनिलो, यशोधरो जिनः, कृताघरच द्वितीयगाथायामस्यां नय ॥ धर्मश्वर के विजिनेश्वरमाहुः । शुद्धमतिः, शिवकरजिनः, स्यन्दनश्च, सम्प्रतिजिनश्च । श्रतीतत्सर्पिएयां भारते जिनेश्वरानेतान्नामतो वन्देऽहमिति तृतीयगाथायां पञ्च जिनाः । प्रव० 9 द्वार । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy