SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जयंती पण तेसिमभवे विपर अनिलेषण न व विरोहो । ननु सम्बभव्यसिद्धी, सिया सितसिद्धी श्रां ॥ २ ॥ " अयमथ भव्यतेोसरं सम्यत्यमेव सिद्धिगमनकारणं न स्वन्यत्किञ्चिचत्र च सत्यपि भव्यत्वे सिद्धिगमनकारणे तेषां भग्यानामभन्यानामपि प्रति भव्यानप्याश्रित्य श्रनिर्लेपनमध्यचच्छेद, अभध्यानशिष्य व्यानां निर्लेपनमुक्तम पित्यर्थ तु न पुनरिहार्थे विरोधी बाधास्त सिद्धान्तसि देवाननु इत्यादि न हि सर्वसिद्धिः सिद्धा दान्तसिद्धेरिति । (१४१८ ) अनिधानराजेन्द्रः । 66 जयसरसूरि कयन्ति ये तेऽधर्मप्रलोकिनः । ( श्रहम्मपलज्जण सि न धर्मे प्ररज्यन्ते श्रसज्जन्ति ये ते अधर्मप्ररञ्जनाः । एवं - ( अहम्मसमुदायार )ि न धर्मरूपञ्चारित्रात्मकः समुदाचारसमाचारः स प्रमोदो वाऽचारो येषां ते तथा, एव" अहम्मण देव" इत्यादि । अधर्मेण चारित्रश्रुतविरुकरूपेण वृति जीविकां कल्पयन्तः कुर्वाणा इति, अनन्तरं सुजाता साघु तिला देव प्ररूपयन् सूत्रद्वयमाह - "वलियतं अंते !" इत्यादि। (वलिय ति ) बन्नमस्यास्तीति बलिस्तद्भावो बलिकत्वम् (व्वनियसं ति) एंबलमस्यास्तीति दुर्बनिक कत्वं दकत्वं च तेषां साधु येनेन्द्रियवशानां यद्भवति तदा"सोदिय" इत्यादि (सोदिय 1 " तत्पारतकपेण ऋतः पीमितः श्रोवेन्द्रियवशार्तः, श्रोत्रन्द्रियवशं वा, ऋतौ गतः भ्रांत्रेन्द्रियवशार्तः । भ० १२ २० २३० सप्तमबलदेवस्य मातरि, स० । भाव० । अकम्पिताऽनिघाटम गणधरस्य मातरि, आ० म०प्र० । पार्श्वशिष्यायां पश्चात् परिवाजकतायामुत्पल भगिन्या सा हि स्वभगिनी सोमा सहिता चोरिकसन्निवेशे अवटे क्षिप्यमाणं जगवन्तं राजपुरुषानुपशमय्य मुमोच । श्र० म० प्र० । पूर्वरुचकवास्तव्यायां सप्तम्यां दिक्कुमार्यास ३० । जं० । श्रा० म० ति० । प्रा० ० । स्था० । सर्वेषां प्रहाणां चतसृष्य प्रमहिषीषु तृतीयायामप्रमहिष्याम, जं० 9 वक्क० जी० । ० । पश्चिमविदेहस्य सीताया उत्तरदिग्वर्निमहावप्रविजयराजधान्याम, जं०४ बक० | स्था० रतिकरपर्वतराजधानी विशेष, द्वी० 1 मजनकपर्वतसत्क पुष्करिणीविशेषे, ती० २४ कल्प। जी० । स्था नवम्यां तिथे, जं० ७ ब० । कल्प० । चं० प्र० । पुरं विशेषे, यत्र किस गुणा सुरपतिभा बसुन्धरामा निवारा टिमजिन शिविकायाम, स० । महौषधिविशेषे, ती० ७कल्प । तथा हि । " जयन्तं मदगन्धाढ्या, तिका चैव कटूष्णिका । कृमिमुत्रामजित ख्याता, करवशोषण कुम्मता ॥ १ ॥ कृष्णा रसायनी तत्र, सेव सर्वत्र पूज्यते । ताकं विषदोषनं मधुरं हिमम " । पताकायाम्, बाच० दो जयंती ओ " । स्था० २४० ३ उ० " सिखायरी जयंती " इत्यत्र पूर्वस्यातरीशब्दस्यार्थः । प्रस्याध्य इति प्रश्ने, उत्तरम- अपूर्व साध्वादिः समा यातस्तद्गृह एव प्रथमं वसति याचते तस्यास स्थानदा सत्येन प्रसिद्ध भगवती मारे पूर्वा शेष इति १२७० [सेन० बा जय कित्ति - जयकीर्ति पुं० । अञ्चलगच्छीये मेरुतुङ्गसूरिशिष्ये जय केशरिरिशी रस्मसूरिणो गुरो, विक्रम १४३३ वर्षे अयं जातः, १४४४ वर्षे प्रत्रजितः १४६७ वर्षे सूरिपदं प्राप्तः, १४७३ वर्षे गच्छेशपदं प्राप्तः, १५०० वर्षे स्वर्गमगमत्। एतश्नामाद्वितीय विजयसिहरेः शिष्य ग्रासीत येन शीलोपदेशमाला नाम प्रन्थो विरचितः । जै० ३० । कामं ताबइ स्थिय, सिम्झिहिर अणागयकाए ॥ ११ ॥ से हो सोसि एवं पिसम्बन्धा-ण सिरिगमणं च निद्दिष्टं ॥ १२ ॥ " तौ द्वावप्यनन्तभागौ, मीलितौ सर्वजीवानामनन्त एव भाग इति यत्पुरमुच्यते-अतीतानागतान्वेति । तन्मतान्तरं तस्य वेदं बीजं, यदि द्वे अपि ते समाने स्वातां, तदा मुहूर्तादावतिक्रान्ते अतीताका समधिका, अनागताका च होति इस समय मुदभिः प्रतिकर्णी माणाऽध्यनागताद्धा, यती नक्कीयते ततोऽवसितं ततः साऽनन्त गुणेति, योभयोः समत्वं तदेवं यथाऽनागताद्वाया अन्तो मास्ति पत्रमतीताकाया श्रादिरिति समनेति जीवाश्च न सुप्ताः सिभ्यन्ति, किं तहिं जागरा एवेति सुप्तजागरसूत्रं तत्र च (सुत तं ति) निवशत्वम् (जागरियां ति ) जागरणं जागरः सोSस्यास्तीति जागरिकस्तद्भावो जागरिकत्वम् (अहम्मिय (स) धर्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिका स्तनिषेधादधामिकाः । कुत एतदेवमित्यत श्राद - ( श्रढम्माया ) धर्म श्रुतरूपमनुगन्तीति धर्मानुगास्तषेधादधर्मानुगाः । कुल एतदेवमित्यत आह- ( अहम्मिा ) धर्मः श्रुतरूपपवेष्टो बचनः पूजितो वा येषां ते धर्मा धर्मिणां धर्मेश निर्मधर्माविचारधर्माः जयकेसर जियकेशररिपुं०अधर्मिष्ठा वा अत एव ( अहम्मलाइ ) न धर्ममाख्यान्तीत्य वंशीला अधर्माख्यायिनः । अथवा न धर्मात् ख्यातिर्येषां ते (अनाश्यतया प्रो । " किड पुरा भव्य बहुचा, सम्यागासपरसहिंता । नषि सिज्झिर्हिति तो प्रण-इ किं तु भव्वराणं तेसिं ॥ ३ ॥ जद होऊणं नव्या वि के सिद्धिं न चैव गति । एवं ते वि अभब्वा, को विविसेसो भवे तेसिं ॥ ४ ॥ भएण्ड जब्बो जोगो, दारुदलियंति वा वि पजाया । जागो वि पुण न सिझर, कोर रुक्खादिहता ॥ ५ ॥ मान, बहवो गोसीस चंद्रमा संति जोगा वि इदं अछे परंरुभंडाई ॥ ६ ॥ न पुज पडिमुयायण संप हो जा जेलि पि अपसी, न य तेर्सि जोगया होइ ॥ ७ ॥ कि पुणपणी, सानिमा होइ भ न य होई अजाणं, एमेच य प्रब्वसिज्झणया ॥ ८ ॥ सिस्सिति य प्रवा, सब्वे वित्ति प्रणियं च जं पहुणा । तं पिय पयार थिय, दिट्ठीप जयंति पुरुछाए ॥ ॥ प्रध्यानामेव सिद्धिरिति । अहवा-पहुच कालं न सम्यभव्वाण होइ बोच्चि ॥ १० ॥ जं सीतागयाओ, अकाम्रो दो वि तुलाओ । तत्यातीतद्वार, सिद्धी को श्रनागो सिं । Jain Education International तिमूर्तिशिष्ये सिद्धान्त सागरगुरी, विक्रमसंवत् १४६१ वर्षे जातः १४७५ दीक्षितः, १४६४ आचार्यो जातः, १५०१ गच्छनायकः, १५४२ स्वर्गतश्चायमभवत । जै० ६० । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy