SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 'जयंती अनिधानराजेन्डः। जयंती जणा अहम्मसमुदायारा अहम्मेणं चैव वित्ति कप्पे- दियवसट्टे वि, जाव फासिंदियवमट्टे वि, जाव अपरिमाणा विहरंति, एएसि ण सुलत्तं साहू, एएणं जीवा मुत्ता। यदृ । तए णं सा जयंती समोवासिया समणस्म भगसमाणा को बहूणं पाणल्याणं जीवाणं सत्ताणं दुक्खा- वो महावीरस्स अंतियं ९यमझु सोच्चा णिसम्म हट्ठणयाए सोयगयाए० जाव परियावणयाए वदंति एएणं तुहा सेसं जहा देवाणंदा तहेव पवइए. जाव सव्वाजीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा यो क्खपहीणा सेवं भंते ! भंतेत्ति ॥ "तणं कालेणं" इत्यादि । (पोते ति) पौत्रः पुत्रस्यापत्यम् बहिं अहम्मियाहिं संजोयगाहिं संजोएत्तारो नवंति ए (चेडगस्स ति) वैशालीराजस्य (नए ति)नप्ता दौहित्रः एणं जीवाणं मुत्तत्तं साहा जयंती! जे मे जीचा धम्मस्थि- (नाउज्जति) जातजाया (साली सावगाणं अरहताण या धम्माणुगा० जाच धम्मेणं चेव वित्ति कप्पेमाणा वि- पुव्यसिजाय ति) वैशालिको भगवान महावीरस्तस्प वचनं हरंति, एएसिणं जीवाणं जागरियत्तं साहू एएणं जीवा | शुरवन्ति भावम्ति या तहसिकत्वादिति, बैशालिक श्राव कास्तेषाम माईतानां महदेवतानां, साधूनामिति गम्यम पूर्वजागरमाणा बहूणं पाणाणं अदुक्खणयाए. जाव अपरि शय्यातरा प्रथमस्थानदात्री साधवो हपूर्व समायाताल गृह यावयाए बटुंति, तेणं जीवा जागरा समाणा अप्पाणं एम प्रथमं वसतिं याचन्ते, तस्याः स्थानदातृत्वम प्रसिद्धत्वावा परं वा तदुजयं वा वहिं धम्मियाहिं मंजोयणाहिं दिति, सा पूर्वशय्यातरा (सभाववो त्ति)स्वभावतः पुद्रसंजोएत्तारो भवंति, एएणं जीवा जागरमाणा धम्मजाग लानां मूर्तत्वषत् (परिणामो ति) परिणामो नानूतस्य रियाए अप्पाणं जागरश्त्तारो नवंति, एएसिणं जीवाणं भवनन पुरुषस्य तारुपयषत् । (सम्वे वि गं अंते ! भवसिद्धि या जीवा सिभिस्संति सि) भवा भाषिनी सिम्येिषां ते जागरियत्तं साहू, से तेणद्वेणं जयंती! एवं बुच्चइ अत्थेग भवसिस्किास्ते सर्वेऽपि नदन्त! जीवा सेत्स्यन्तीति प्रश्नः । गइयाणं जीवाणं मुत्ततं साह, प्रत्येगइयाणं 'जीवाणं हम्तेत्यादि तूत्तरम अयं चास्यार्थ:-समस्ता अपि भवसिद्धिका जागस्यित्वं माहू । बलियत्तं ते ! साहू दुन्ध जीवाः सेत्स्यन्ति अन्यथा भवसिकिकत्वमेव न स्यादिति अथ लियत्तं साहू ? जयंती ! प्रत्येगश्याएं जीवाणं बलिय सर्वभवसिस्किानां सत्स्यमानताऽज्युपगमे भवसिकिकं शू म्यता लोकस्य स्यात् । नैवं समयता। तथाहि-सर्च एवानागतसं साहू अत्थेगश्याणं जीवाणं दुबनियत्तं साहू । से के कालसमया वर्तमानतां लप्स्यन्ते । " भवति स नामातीतः, णणं भंते ! एवं दुच्चइ० जाव साहू ? जयंती! जे इमे जीवा प्राप्तो यो नाम वर्तमानत्वम् । एध्य इच नाम स भवति, यःप्रा. अहम्मिया० जाव विहरंति, एएसि णं जीवाणं पुबलियत्तं प्स्यति वर्तमानत्वम् ॥१॥" इत्यभ्युपगमान्न चानागतकालसाहू एएणं जीवा, एवं जहा सुत्तस्म तहा दुचनियत्तस्म समयविरहितो लाको नविष्यतीति । अथैतामेवाशङ्कां जयन्ती प्रइनद्वारेणाऽस्मदुक्कसमयज्ञातापेक्कया शातान्तरेण परिहर्तुमाबत्तन्बया जाणियन्वा, बलियत्तस्स जहा जागरस्स तहा भा. ह-"जहण" इत्यादि । इत्येके व्याख्यान्ति। अन्ये तु व्याचकतेणियन्वं० जाव संजोएत्तारो नवंति, एएसि एं जोवाणं सबैऽपि भदन्त! नवसिलिका जीवाः सेत्स्यन्ति, ये केचन सेबनियत्तं साहू से तेणढेणं जंयती! एवं वुच्चइ तं चेव जाव स्यन्ति ते सचेऽपि प्रसिद्धिका एव, नाभवसिफिका एकोसाह । दक्खत्तं भंते! साह आसियत्त साह जयती! प्रत्येग ऽप्यन्यथा भवसिद्धिकत्वमेव न स्यादित्यभिप्रायः,'हम्ता' इत्याधुझ्याण जीवाणं दक्खत्तं साहू अत्थेगइयाण जीवाणं श्रा तरम् । अथ यदि ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव, नाभवसिलिक एकोऽपीत्यभ्युपगम्यते, तदा कालेन सर्वलासियत्त साह । सेकेणणं भंते ! एवं बुच्चइ ते चेन प्रवसिद्धिकानां सिद्धिगमनात भव्यन्यनतो जगतः स्यादिति जाव साहू ? जयंती!जे इमे जीवा अहम्मियाजाव विह- जयन्याः शङ्का तत्परिहारं च दर्शयितुमाह-"जाणं" इत्यादि। रवि । एएसि पंजीवाणं आसियत्त माह एरसिण जी. (सब्वागाससेदि ति ) सर्वाकाशस्य घुम्ध्या चतुरस्त्रप्रतरी कृतस्य श्रेणिः प्रदेशपङ्किः सर्वाकाशश्रेणिः (परित ति)वा अलसाउमाणा णो बहूणं जहा सुत्ता तहा अन्नसा कप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता (परिवुड ति) अंरायभाणि यन्ना जहा जागरा तहा दक्खा जाणियना० न्तरैः परिकरिता स्वरूपमेतत्तस्याः अत्रार्थ वृक्षोक्ता नावनाजाव संजोएत्तारो नवंति । एएण जीवा दक्खा समाणा गाथा भवन्तिबहूहिं पायरियवेयावच्चेहिं उज्झायवेयावञ्चेहिं थेरव- "तो भणा किं ण सिझंति, प्रहय किमन्नन्य सावसेसी। यावच्चेहिं तवस्सीवेयावच्चेहिं गिनाणवेयावच्चाह सह निललेवणं न जुज, तसि तो कारणं भन्नं ॥१॥" . बेयावच्चेहिं कुलवेयावच्चेहिं गणवेयावच्चेहि संघवेयाव अयमर्थः-यदि भवसिद्धिकाः सेत्स्यन्तीत्यपगम्यते, ततो भ णति शिष्यः कस्मात्र ते सर्वेऽपिसिध्यन्ति,अन्यथा नामकि. च्चेहि माहम्मियवेयावच्चेहिं अत्ताण संजोएत्तारो भव कत्वस्यैवाभावात् । अधवा-अपरं दृषणं कस्मादभव्यसावशेषति, एएसि एं जीवाणं दक्खत्तं साहू से तेणट्ठण तं चेव० स्वादभव्यावशेषत्वेन अन्नव्यान् विमुच्येत्यर्थः। तेषां नव्याना जाब साढू । सोदियवसणं भंते ! जीवे किं बंधइ एव निलेपनं न युज्यते युज्यत पवेति भावः। यस्मादेवं ततः कारणं महा कोहवसट्टै तहेव० जाव अणुपरियट्टा । एवं चक्खि सिके तुरन्याव्यवातिरिक्तं वाच्यं, तत्र सति सर्वनव्यनिले. ३५५ टिप.गरम मसाटास पातल daपमाहाता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy