SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ (१४१५) जयघोस अभिधानराजेन्द्रः । जयघोस जयघोस-जयघोष-पुं०। स्वनामन्याते मुनौ, ( उत्त.) जे समस्या समुरुत्तं, परं अप्पाणमेव य । पाराणस्यां किल विजौ यमलौनातरी जयघोषविजयघोषो। तेसिं अनामिणं देयं, भो निक्खू व्यकामियं वायुग्मम् अजूता तयोरेको जयघोषनामा गङ्गाया स्मातुं गतः, कुररसर्प माकप्रासंहा प्रश्नजितः। तद्वार्ता चैवम विजयघोषो पति-हे भिको अस्मिन् यो प्रत्यक्ष राय मानम् अ सर्वकामिक पदरससिद्धं तेषां पात्राणां देयं वर्तते माहणकुलसंभो, प्रासि विप्पो महाजसो। तेभ्यो देयमस्ति । न तु तुभ्यं देयं वर्तते । तेषां केषाम् । जायाई जमजएणम्मि, जयघोसे ति नाममो ॥१॥ ये प्रात्मानं स्वक यमात्मानम् च पुनः, परं परस्यात्मानं ब्राह्मणकुले संभूतः विप्रकुले समुत्पन्नः, 'जयघोष' इति नामतो समुष्त समर्याः । ये संसारसमुद्रात् प्रात्मानं तारयितुं विप्र भासीत । अत्र हि यत ब्राह्मणकुलसंभूतः विप्र भासीत समर्थाः परमपि तारयितुं समर्धाः। तेषां प्रदेयमस्ति इति इत्युक्तं तत् ब्राह्मणजनकादुत्पनोऽपि जननीजातिहीनत्वेऽना-| नावः ॥७॥ पुनः के प्रदेयमनं वर्तते ! ये विप्रा बेदविदो अखः स्यात मतो विप्र इत्युक्तम् । कीरशो जयघोषः। जम- बेदनाः तेषाम् । पुनये यशार्थाः यह एव अर्थः प्रयोजनं येषां जपणम्मि) पमं ययायाजी यायजीत्येवंशीला यापाजी यमाः ते कार्धास्तेषाम् । पुनये जितेन्क्रिया इन्द्रियाणां जेतारस्तेषाम् । परिसासत्पाऽस्येयब्रह्मनिलोंभाः पञ्च ते एव यको यमया- पुनय ज्योतिषाविदः ज्योतिःशाखस्यावेत्तारः । यद्यपि स्तस्मिन् पमयके भतिशयेन यज्ञकरणशीलः अर्थात्पश्चमहा- ज्योतिशास्र घेवस्थानमेवास्ति वेदविद इत्युक्त मागतम् तथापि मतरूपे यज्ञ याशिको जातः, यतिात इत्यर्थः ॥१॥ अत्र ज्योति शाखस्य पृथगुपादानं प्राधान्यक्यापनाचे तस्मात इंदियग्गामनिग्गाही, मग्गगामी महामुणी । पतगुणविशिया ये प्राह्मणास्तेषां देयमस्ति, पुनये धर्मशालागामाणुगाम रीयंतो, पत्तो वाणारसिं पुरिं ॥३॥ णां पारगास्तेषां देयम् अत्र अन्नं वर्तते, इत्यर्थः ॥८॥ समहामुनिः एकाकी साधुग्रामानुप्रामम(रायंतो इति)विचरन् सो तत्थेवं पमिसिद्धो, जायगेण महामुणी । पाराणसी पुरी प्राप्तः। कीरशः स महामुनिः। इन्कियनामनिग्राही नवि रुटो न वि तुट्ठो, उत्तमझगवेसनो ॥ ए॥ सम्झियाणां प्रामं समूहम इन्छियपञ्चकं निगृह्णाति मनोजयेन स महामुनिर्जयघोषः तत्र यके (एव) अमुना प्रकारेण विजबवशीकरोतीति इम्बियप्रामनिप्राही, पुनः कीरशस मार्गगामी घोषण याजकंन याकारकेण प्रतिषिकः सन् निवारितः सन् मार्ग मोकं गवति स्वयम, अन्यान् गमयति इति मार्गगामी । नापि कष्टो नापि तुष्टः समभावयुक्तोऽभूत । कीरशः स महाबाणारसीए बहिया, उज्जाणम्मि मणोरमे। मुनिः । उत्तमार्थगवेषको मोकाभिलाषी ॥ए। फासुए सिजसंथारे, तत्य वासमुवागए ॥३॥ नऽअहं पाणलं वा, न वि निम्बाहणायवा। स साधुराणस्यां बाह्ये, मनोरमे मनोहरे, उद्याने प्रासुके जी- तेसिं विमोक्खणवाए, इमं वयणमन्ववी ॥ १० ॥ परहिते शब्यासंस्तारके दर्जतृणादिरचिते शयनोपवेशनाखती स महामुनिस्तेषां विजयघोषादिब्राह्मणानां विमोकणाथै कर्मसत्र (वासं इति) बसति कर्तुमुपागतः ॥ ३ ॥ बन्धनात मुक्तिकरणार्थम् एवं वचनम अवधीत्-परम अपान अह तेणेव कालेणं, पुरीए तत्थ माहणे। लानार्थ न भववीत् ।पवं ज्ञात्वा न अबवीत् येन अपभ्य उपविजयघोसे ति नामेणं, जन जयइ वेयवी ॥३॥ देशं ददामि एते प्रसमा मह्यं सम्यग् अन्नपानं ददति इति पुरुषा अथ मनम्तरं तस्मिनंव काले यस्मिन् काले साधुर्वने समान अग्रवीत। किंतु तेषां संसारनिस्तारार्थमवदत् । वा अथवागतः तस्मिन्नेव काले तस्यां वाराणस्यां पुर्या विजयघोष' इति निर्वाहणाय अपि न पनपात्रादिकानां निर्वाड पज्यो मम नविनामा माहाको पथं पजति यथंकरोति। कीरशो विजयघोषः। व्यति तेन देतुना न वीदिति जायः ॥ १० ॥ बेदवित बेदशः ॥४॥ न विजाणसि बेयमुहं, न वि जन्माण जे मुहं । मह से तत्थ भणगारे, मासक्खमणपारणे । नक्खताण मुहं जंच, जं च धम्माण वा मुहं ॥१२॥ विजयपोसस्स जमम्मि, निक्खट्टा उववाहिए ॥५॥ किम भनवीत? इति माह-भो ब्राह्मण ! विजयघोष ! स्वं अथ अनन्तरं तत्र विजयघोषस्य यस पूर्वोक्तो जयघोषो वेदमुखं न विजानासि।पुनर्यत् यहानां मुखं वर्ततं तदपि त्वं न मगारो मासकमणस्य पारणे निक्षाया अर्थ निकाय उप-| जानासि । पुनर्यत् नत्राणां मुखं तदपि त्वं न जानासि । च स्थितः॥॥ पुनर्यवाणां मुखं वर्तते तदपि त्वं न जानासि ॥११॥ समुवडियं सहिं संतं, जायगो पमिसेहए। पुनः स साधुर्विजयघोषं ब्राह्मणं प्रति पृच्छतिनदाहामि ते जिक्खं, जिक्ख जायाहि प्रयो॥६॥ जे समत्था समुदत्तुं, परं अप्पाणमेव य। तदा याजको पजमानो विजयघोषो ब्राह्मणस्ता निक्का __ण ते तुम विजाणासि, भह जाणामि तो भण||१|| समुपस्थितं सन्तं तं साधुं प्रतिषियति निवारयति, कथं नि- हे विजयघोष! ये परं च पुनः आस्मानम् । एवं समुप्त संसावारयतीत्याह-हे भिको ! स्वम् अन्यतोऽन्यत्र यादि (ते) तुभ्यं रात् निस्तारयितुं समास्तान स्वपरनिस्तारकान नजाभिक्षा म ददामि ॥६॥ नासि । अथ चेत् स्वं जानासि तदा (भण) कथय ? ॥१२॥ जे य वेयविओ विप्पा, जएणट्ठा य जिइंदिया । तस्स खवपमोक्खं च, अचयंतो तहिं दियो। जोसंगपिओ जे य, जे य धम्मस्स पारगा।॥ ७॥ सपरिसो पंजलिनमो, पुच्चई तं महामुणिं ।।१३|| Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy