SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ णिसढ अभिधानराजेन्डः। पिसढ तस्स निसढस्स कुमारस्स उप्पि पासायवरंगयस्स तं जाब अणंतरं चयं चइसा हेव चारचईए नयरीए पक्षदेवस्स महतो जणसदं च जहा जमानी जाव धम्म सोचा निसम्म | रो रेवईए देवीए कुच्चिस पुत्तत्ताए उववन्ने। ततेसा बंदइ, नमंसइ, नमंसश्त्ता एवं वयासी-सदहापिएं ते! रेवती देवी तंसि तारिसगांसि सणिजंसि मुमिणदंसणं० निग्गय पावयणं जहा चित्तो जाव सावगधम्म पडिवज्जति, । जावुप्पि पासायवरगते विहरति । एवं खलु वरदत्ता! णिपडिवज्जेत्ता पदिगते । तेणं कालेणं. तेणं समएणं अरहा सढणं कुमारेणं अयमेयारूवे उराक्षे मायइली लछा पत्ता अरिष्टनेमिस्स अंतेवासी वरदत्ते नामं प्रणगारे उराले० अभिसममागया । पञ्णं भंते ! निसढे कुमारे देवाणुप्पियाणं जाव विहरति । तेणं से चरदत्ते अणगारे निसदं कुमारं अंतिएण्जाव पन्चइत्तए । हता। पनू से एवं भंते ! वरदत्ते पासति,पासित्ता जातसडेजाव पज्जुवासमाणे एवं वयासी- अणगारेजाव अप्पाणं जावेमाणे विहरति । ततेणं अरहा अहणं जंते ! निसढे कुमारे इहे श्टरूचे कंते कंतरूवे, एवं अरिघ्नेमी भन्नदा कयाई वारवतीओ नगरीश्रो. जाव पिए मणुए मणामे मणामरूवे सोमे सोमरूवे पियदंसणे बहिया जणवयविहारे निसढे कुमारे समणोवासए जाए मुरूवे, निसढे ते ! कुमारे अयमेयारूचे मणुयइहि- अजिगतजीवाजीवेजाव विहरति । तते णं से निसदे कुकिया लदा किया पत्ता पुच्छा जहा सूरियाजस्म । एवं मारे अन्नदा कयाई जेणेव पोसहसाला, तेणेव उवागखलु वरदया। तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे च्छइ, उवागच्छित्ता० नाव दम्भसंथारोवगते णं विहरति । दीवे जारहे वासे रोहीमए नाम नगरे होत्था । रिफमेह-1 तते णं तस्स निसढस्स कुमारस्स पुब्बरतावरत्तधम्मजागचन्ने उजाणे मणिदित्तस्स जक्खस्स जक्खाययणे । तत्थ णं रियं जागरमाणस्स इमेयारूवे अन्नत्यिए-धन्नाणं ते गारोडीहए नगरे महब्बसे नाम राया,पउमाई देवी | अन्नदा मागरनगरजाव संनिवेसा, जत्य णं अरहा अरिहनेमी कयाई तंसि तारिसगंसि सयणिज्जंसि सीहे सुमिणे, एवं विहर६ । धन्नाणं ते राईसरण्जाव सत्यवाहप्पभितिओ,जेणं मुमिणं जाणियच्वं जहा महन्बलस्स, नवरं वीरंगतो नामं अरिघ्नेमि बंदंति, नमसंति जाब पज्जुवासंति । जति एं बत्तीसतो दोतो बत्तीसाए रायवरकन्नगाणं पाणिं० जाव अरिहा भरिट्ठनेमी पुवाणपब्धि नंदणवणे विहरेजा, भोगिज्झमाणे ओगिज्झमाणे पाउसबरिसारत्तसरयहेमंत- तेणं अरिहं अरिष्टनेमी बंदिज्जाजाव पज्जुवासिज्जा । तते गिम्हवसंते गपि ननं जहा विनवे समाणे २ ले रिद्ध। णं अरिनेमी निसढस्स कुमारस्स २ अयमेयारूवे अन्न जाव विहरति । तेणं काझेणं तेणं समएणं सिछत्थे नाम थिए जाब वियाणित्ता अट्ठारसहिं समणसहस्सेहिं० जाव आयरिया जातिसंपन्ना, जहा केसी, नवरं बहुस्सुया बहुप-| नंदणवणनजाणे, समोसरिता । परिसा निग्गया। तते णं रिवारा जेणेव रोहीडए नगरे, जेणेव मेहवन्ने उज्जाये, निस कुमारे श्मीसे कहाए बढे समाणे हड० चानग्धं दत्तस्स जक्खस्स जक्खाययणे, तेणेव नवागतं टेणं आसरहेणं गते, जहा जमाली. जाव अम्मापियरो प्रहापभिरूवंजाव विहरति । परिसा निग्गया। तते णं तस्स | आपुच्छित्ता पवइए अणगारे जाव गुत्तबंजयारी । बीरंगतस्स कुमारस्स उत्पिपासायवरगयस्स त महता जणसई तते णं से निसढे अणगारे अरिहंतो अरिहनेमिस्स तहाच,जहा जमाझी य,निग्गते धम्म सोच्चा,नवरं देवाणुप्पिया! रूवाणं थेराणं अंतिए सामाइयमाश्यं एकारस अंगाई अम्मापियरो आपुच्छामि, जहा जमाली तहेब निक्खंतोग अहिजति, अहिन्जित्ता बढ़ चउत्थछटु० जाब विचिजाव अणगारे जाए.जाव गुत्तबंजयारी । तते णं से वीरंगते त्तेहिं तचोकम्मेहिं अप्पाणं जावेमाणे बहुपमिपुरमाई प्रणगारे सिफत्थाणं पायरियाणं अंतिए सामाइयमाझ्या-1 नव वासाई .सामन्नपरिपागं पारणंति, वायालीसाई इंजाव एक्कारस अंगाई अहिज्जति,अहिन्जित्ता बजाव । भत्ताई अणसणं वेदेति, आलोइयपमिकंते समाहिचउत्थ जाव अप्पाणं जावेमाणे बहुपमिपुस्माई पणयाली- पत्ते आणुपुत्रीए कालगते । तते णं से वरदत्ते अणगारे निसं वासाइं सामापरियागं पाणित्ता दो मासियाए संह सढं अणगारं कालगते जाणित्ता जेणेव अरहा अरिहनेमी, णाए मलेहिता अत्ताणं कुसित्ता सवीसं भत्तसई अ- तेपोव उवागच्छउवागच्छइत्ताजाव एवं वयासी-एवं खलु णसणे छेदित्ता आलोइय समाहिपसे कालमासे कालं कि- देवाणप्पियाणं अंतेवासी णिसदे णामं अणगारे पगतिनचा बनलोए कप्पे मणोरमविमाणे देवत्ताए नववन्ने । तत्थ इंगेजाव विणीओ,से णं ते ! निसढे अणगारे कानमासे णं अप्पेगइयाणं देवाणं दसमागरोवमाई लिई पमत्ता । कालं किच्चा कहिं गए, कहिं उववन्ने ? । तते णं से भतत्थ णं वीरंगयस्स देवस्स दस सागरोबमाई ईि पमा- रडा अरिहनेमी वरदत्तं अणगारं एवं बयासी-एवं खबु चा । से एणं वीरंगते देवे ताओ देवलोगाओ आउक्खए० वरदचा ममं अंतेवासी निसढे नाम अपगारे पगइलगेजा ५३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy