SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ ( २१३६) निधानराजेन्द्रः | विसग्गसंमत्त पिसग्गसम्मत- निसर्गसम्यक्त्व - न० | निसर्गरुच्यारूये सम्यक्त्वभेदे, आ० ० " णिसग्गो नाम सभावो, जधा सावपुसुयाणं कुलपरंपरागतं निसभान्तं भवति, जहा वा सयंजूरमणमत्थाण पकिमासंविताणि साहुसावयाणि य पच माणि मनरा वा ददद्दूण मा णं खश्रोवसमेणं निसग्गसम्मसं भवति । तम्मूलं च देवलोगगमणं तेसि भवति त्ति ।" श्र० • १ भ० । पिसज्जा - निषद्या - स्त्री० । निषदनं निषद्या । आसने, प्रब०६७द्वार । ० उपवेशने, व्य०४ उ० । उपवेशनविशेषे, स्था० । सा च पश्चधात्रयस्यां समं पादौ पुतौ च स्पृशतः सा सम्पादयुता । यस्यां तु गोरिवोपवेशनं सा गोनिषधिका शयत्र पुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्याssस्ते सा दस्तिसिमका ३। पर्यङ्काऽपर्या च प्रतिका ४-५ । स्था०५ ठा०१०। “पनियंकनिखेज्जा व सिखाणं सो भवज्जणं ।” निषद्या च गृहे एकानेकरूपा अनाचारः । दश० ६० । निषीदन्त्यस्यामिति निषद्या । श्रीपशुपएम कविवर्जिते स्वाध्याय भूम्यादौ, उत्त० १ भ० । णिसट्ट - निसृष्ट- त्रि• । परेणोत्सङ्कलिते, सुत्र० १ ० १६ म० । दत्ते, श्राचा० २ ० १ ० १ ० ५ ० । ० णिसढ-निषध [इ]-पुं• । नितरां सहते स्कन्धे पृष्ठे वा समारोपितं जारमिति निषधः । चं० प्र० ४ पाहु० । " निषधे धो ढः " ॥ ८ । १ । १२६ ॥ इति निषधे धस्य ढः । प्रा० १ पाद । बलीव. सू० प्र० ४ पाहु | बलदेवस्य रेवत्यामुत्पन्ने पुत्रे, नि० । जति णं भंते! समयेणं ० जात्र दुवासस प्रज्जवला पछत्ता । पढमस्स णं भंते ! लक्खेबओ । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वारवई नाम नगरी होत्या; दुवाल सजोयणाssयामा० जान पच्चक्खं देवओोयनूया पासादीया दरिस णिज्जा अभिरूवा परूिवा । तीसे णं वारवईए नगरीए बदिया उत्तरपुरच्छि दिसिनाए एत्य णं रेवईए पामं पन्वए होत्या, तुंगे गगणतलमविदंतसिहरे नाणाविहरुक्ख गुच्छ गुम्मलता वल्लीपरिगताभिरामे इंसमियमयूरकोंचसारसकागमयणसाला कोइलकुलोवचिए तडकमगविजय भरपव्वतसिहरे पउरे अच्छरगण देवसंघविज्जादरमिदुणसन्निवित्ते निच्चत्याए दसारवरवीरे पुरिसतेलोकवल वग्गाणं सोमे सुभए पियदंसणे सुरूवे पासा - दीए० जाव पडिरूवे | तस्स णं रेवयगस्स पव्वयस्स अदुरसामंते एत्थ णं नंदणवणे नामं उज्जाणे होत्या । स ओ य पुष्फ० जाव दरिसणिज्जे । तत्थ णं नंदावणे - जाणे सुरपियस्स जक्खस्स जक्खायतले होत्या. चिरातीए० जाव बहुजणे प्रागम्ममच्चेति सुरप्पियं जक्खाययगं । से णं सुरप्पिए जक्खाग्रयणे एगेणं महता वणसंढणं सव्वओ समंता संपरिक्खिते जहा पुणनद्दे० जाव सिलापट्टए, तत्थ णं बारबईए नवरीए कहे नामं वासु देवे राया हास्या० जात्र पासमाणे विहरति । से णं तत्थ Jain Education International सिढ समुद्रविजयपामोक्खाणं दसरहं दसाराणं, बलदेवपामोक्खाणं पंच महावीराणं, उग्ग सेणपामोक्खाणं सोलसएदं राई सरसहस्साणं पज्जुपामोक्खाणं प्रदुद्वाणं कुमारकोमीणं सव्वया स उ उदंतसाहस्सीणं वीरसणपामोक्खाणं एकत्रीसाए वीरसाहस्सीणं, रुप्पिणिपामोक्खा सोलसाई देवीत हस्ताणं, अणंग सेणापामोक्खाणं - ऐगाणं गणियासहस्साणं अन्नेसिं च बहूणं राईसरसत्यबाहप्पनिईणं वेयगिरिसागरमेरागस्स दाहिएठ्ठभर हस्स आहेवच्च० जाव विहरति । तत्य णं वारवईए बलदेवे नाम राया होत्या, महता० जाव रज्जं पासाएमाणे विहरति । तस्स णं बलदेवस्स रनो रेबई नामं देवी होत्या, सुकुपाला० जाव विहरति । तते णं सा रेवती देवी अन्नदा कदाई - सितारिससि सयणिज्जंसि० जाव सीहं सुमिणे पासता एवं सुमिदंसणपरिकहणं, कलाओ जहा महाबलस्स पन्नासच दोतो पन्नासा रायवरकन्नगाणं एगदिवसेणं पाणि नवरं निसढे नामं० जाव जाप पासादं विहरति । ते कालेणं तेणं समरणं रहा रिलेमी आदिकरे दसघणू प० जाव समोसरिते । परिसा निग्गया । तते से कहे वासुदेवे इमीसे कहाए लकडे समाणे दट्ठतुट्ठे कोमुंबिय पुरिसं सद्दावेई, सदावेइसा एवं व्यासी-ख़िपामेव भो देवाणुपिया ! सभाए सुहम्माए समुद्राणियं जेरिं ताओहि । ततेां से कोडुंबिय पुरिसे० जात्र पडिणित्ता जेणेव सदं सुणे, तेथेव उवागच्छर, नवागच्छित्ता समुदायिं नेरिं महता महता सदेणं ताद्वैति । तते णं तीसे सामुदाणियाए जेरीए महता महता सद्देणं तालियाए समाणी समुद्दविजयपामुक्खा दस दसारा देवीओ जाणियन्त्राओ० जाव णंग सेणापामोक्खा - गागणियासहस्सा, अन् य बहवे राईसर० जाव सत्यवाहप भि एहाया० जाव पायच्छित्ता सव्वालंकारविजू - सिया जहात्रिभवइटिसकारसमुदएणं अपेगइया हयगया० जाब पुरिसत्रम्गुरा परिक्खित्ता जेणेव कएहे वासुदेवे तेणेव उवागच्छs, जवागच्छत्ता करतझ० कएडं वासुदेवं विज बति । ततेां से कहे वासुदेवे को मुंबिए एवं वयासी - खिप्पामेव जो देवापिया ! अभिसेकं हत्यिकप्पे हयगयर जात्र पच्चप्पियंति। तते णं से करहे वासुदेवे मज्जणघरे०जात्र दुरूढे अट्ठमंगलगा, जहा कूणियो, सेयत्ररचामरेहिं उडुव्नमाणेहिं जन्भारोहिं समुद्दविजयपामुक्खहिं दसहिं दसाराहिं० जात्र सत्यवापनितीहिं सद्धिं संपरिवुमे सम्बनिए० जाव रखेणं वारवईागरं मज्जं मज्जें, सेसं जहा कूमिप्रो० जाब पज्जुवासति । तते ं For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy