SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ (२१३) णिसढ अभिधानराजेन्द्रः। गिसढ बविणीए मम तहारूवाणं येराणं अंतिए सामाझ्याई एका- जोत्रणसयं दुमि अ एगणवीसभाए जोपस्स अकरस अंगाई अहिज्जेत्ता बहुपमियुमाई नव वासाई सामस- जागं च आयामेणं तस्स जीवा उत्तरेण. जाव कणवई परियागं पाणित्ता वायानीसं जताई अणसणाए दित्ता जोअणसहस्साई एगं च उप्पमं जोअणसयं मुसि भएश्रासोइयपमिकते समाहिपत्ते कानमासे कानं किच्चा उठे गृणवीसजाए जोअणस्त आयामेणं तस्स धणं दाहिणेणं चंदिमसूरियगहगण नक्खत्ततारारूवाणं सोहम्मीसाणंजाब एगं जोअणसहस्संचवीसं च जोअणसहस्साई तिमि श्र अच्चुते तिमि य अट्ठारसुत्तरगेविजबिमाणावाससते बीती- गयाने जोप्रशासए णव य एगृणवीसइनाए जोअगास्स वस्त्ता सम्बट्ठसिफिविमाणे देवताए उनबने। तत्य णं देवाणं पक्खियेणं रुअगसंगणसंठिए सव्वतवाणिजमए अत्थे नतेत्तीसं सामरोवमाइंगिई पत्ता । तत्य निसढस्स देव- जो पासिं दोहिं पउमवरवाहिं दोहि अवणसंमेडिं. स्स तेत्तीसं सागरोवमाई लिई परमत्ता। से पं भंते! निसढे जाव संपरिक्खित्ते णिसहस्स णं वासहरपब्वयस्स नपि देवयाओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्ख- बहुसमरमणिजे नूमिनागे पडतेजाव प्रामयंति,सयंति ॥ एणं अणंतरं चयं चइत्ता कहिं गतिहिति,कहिं नववन्जि- __ "कहि "इत्यादि प्रमसूत्र व्यक्तम् । उत्तरसूत्रे महाविदेहस्य हिति। वरदत्ता! इहेब जंबुद्दीचे दीवे महाविदेहे वासे उन्नाए दक्किणस्यां हरिवर्षस्योत्सरस्यां पौरस्त्यलवणोदस्य पश्चिमायाँ नगरे विमुद्धपिइवंसे रायकुले पुत्तत्ताए पञ्चायाहिति । तने गं पश्चिमलवणोदस्य पश्चिमायां पश्चिमलवणसमुषस्य पूर्व स्यामत्रान्तरे जम्बूद्वीपे निषधो नाम वर्षधरपर्वतः प्रशप्तः, से उम्मुक्कचालभावे विधायपरिणमितजोधणगमणुप्पत्ते प्राचीनप्रतीची नेत्यादि प्राग्बत् । चत्वारि योजनशतान्यो। तहारूवाणं घेरा अंतिए केवनं बोहिं बुद्धिमत्ता प्रागारा- चत्वेन, चत्वारि गव्यूतशतान्युद्वेधेन, नृप्रवेशेन मेरुवजंसश्रो अणगारियं पवहिति । से ए तत्य अणगारेजविस्सति मयकेत्रगिरीणां स्वोच्चत्वचतुर्थीशेनोद्वेधत्वात षोझशयो. शरियासमिएन्जाव बंभयारी । सेणं तत्थ बहहिं चनत्य जनसहस्राणि द्विचत्वारिंशानि किचत्वारिंशदधिकानि अष्टौ च योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य हऽहमदसमवालसेहिं मासऽघमासखमणेहिं विचित्तेहिं त विष्कम्भेण महाहिमवतो गुिणविष्कम्भमानत्वात् । अथ वोकम्मेहि अप्पाणं जावेमाणे बढ़ई वासाई सामपपरियागं बाहाऽऽदिसूत्रत्रयमाह-( तस्स बाहा इत्यादि ) (तस्स पाउणिस्सति पाउणित्ता, मासियाए संलेहणाए अत्ताणं जीवा इत्यादि ) अत्र यावत्पदात्-" पाईपमीणायया सिहिति झूसित्ता, सहिभत्ताई अणसणाए बेदति । ज हो लवण समुहं पुजा पुरच्छिमिन्नाए लवणसमुहं जाव पट्टा ।" इति प्राधम । (तस्स धामित्यादि) एवं सुत्रानुस्सऽढाए कीरति अणगारजावे मुंमभावे प्रबहाणाए जाय सारेण व्याख्येयम । अथ निषधमेव विशेषणैर्विशिनष्टि-(रु. अदंतधावण अत्यत्तए अगोवाहणाए फलसज्जा कट्ठसेज्जा | ग इत्यादि ) अत्र यावत्पदात्-" सब्बयो समंता" इति प्रा. केसमोए वंभचेरवासी पराघरपवेसे लछावनद्धे उच्चावया य यम्, शेां प्राग्वत् । अथास्य देवक्रीमायोग्यत्वं वर्णयन्नादगामकंटकया अहियासिजाति, तम, श्रारादिति. श्राराहिता (णिसह इत्यादि) अत्र यावत्पदात् मालिङ्गपुष्कराऽऽदिपदकचरमेहिं उस्सासेहिं हिस्सासेहिं सिकिहिति, बुकिहिति दम्बकं बोध्यम् । जं०४ वक्षः। स०।। तन्मध्यवतिचिकित्स. हदात् शीतोदा नदी प्रव्यूटेति वक्तव्यता 'तिगिच्चदह' शब्दे जाव सबक्वाणमंतं करेति । वक्ष्यते) (निषधकूटानां 'कू' शब्दे तृतीयभागे ६२५ पृष्ठे नि० १७०५ वर्ग १० । प्रा० म० । विशे० । प्रभ० । वक्तव्यतोक्का) वर्षधरपर्वतभेदे, स्था०७०। सारा। से केवढेणं भंते ! एवं वुच्चइ-णि सढे वासहरपन्चए, णि. निषधः पर्वतः क्कास्तीति पृच्चतिकहिणं भंते ! जंबुद्दीचे दीवे पिसहे णाम वास सढे वासहरपन्चए । गोयमा!णिसढे णं वासहरपन्चए बहरपचए पसते ? । गोयमा ! महाविदेहस्स बासस्स हवे कूमा णिसहसंगणसंविआ उसजसंगणसंविधा णिसढे दक्खिणणं हरिवासस्स उत्तरेणं पुरच्छिमलवणसमु अच्छदेवे महिष्टिए० जाव पलिओवमट्टिए परिवसइ । से इस्स पच्चक्किमेषां पञ्चच्चिमलवणसमुदस्स पुरच्छिमे तेणणं गोयमा ! एवं वुच्च-णिसहे वासहरपन्चए, णिएत्य णं जम्बुद्दीवे दीवे णिसहे णामं वासहरपन्चए पपत्ते, सढे वासहरपन्चए । (सेकेण हेणं) इत्यादि व्यक्त । नवरं निपधे वर्षधरपर्वते पाईपमीणायए नदीणदाहिए वित्थितो, दुहा सत्रणसमुदं बहनि कटानि निषधसंस्थानसंस्थितानि । तत्र नितरां सहते पुढे पुरच्छिमिद्वाए जाव पुढे चत्तारि जोश्रणसयाई उठं | स्कन्धे पृष्ठे वा समारोपितभारामिति निषधो वृषभः,पृषोदगऽऽउच्चत्तेणं चत्तारि गान असयाई नब्बे हेणं सोलस जो- दित्वादिष्टरूपसिद्धिः। तत्संस्थानसंस्थितानि। एतदेव पर्यायान्त. रेणाह-वृषभसंस्थितानि,निषधश्चात्र देव श्राधिपत्यं परिपाअणसहस्सा अट्ट य वाहने जोअणसए दोष्ठि अ लयति, तेन निषधाऽऽकारकूटयोगाग्निषधदेवयोगाद्वा निषध एगूणवीसइभाए जोएस्ट विक्खंभेणं तस्स बाहा इति व्यवहियते इति । जं.४ वक० । स्था।"दो णिसढा।" पुरचितमपञ्चच्छिमेणं वीसं जोअणसहस्साई एगं च पणटुं| स्था.म०३ ३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy