SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ मिव्वेयणी (१९३५) प्रनिधानराजेन्द्रः। पिसग्गरु मामिव चतुर्थीति । "श्हसोए सुचिन्न" इत्यादि चतुझी तीर्थ-णिसंत-निशान्त-त्रि• । नितरां शान्तो निशान्तः । मत्वन्त करदानदातृ१ सुसाधु२ तीर्थकर ३ देवभवखतीर्थकराऽऽदी. मन्दीभूते, श्रा० म०१०१सरमश्रुते, अवगते, प्राचा.५ मामिव नाबनीयेति । स्था०४ ठा०२०.। शु.१०२.२०॥ निशमिते श्रुते, भ० श. ३३००। निवेदनीमाह निःसञ्चरवेझायाम, वृ.३०।राज्यवसाने दिवसे, दश०५ पावाणं कम्माणं, अमुभविवागो कहिजए जत्थ । अ. १ उ० । का० । अवधारिते, सूत्र. १७०६०। इह य परत्थ य सोए,कहा उणिवेयणी नाम |२०७।। णिसंस-नृशंस-त्रिका क्रूरकर्मणि, पृ. ३ उ० । शुकावर्जिते, पापानां कर्मणां चौर्याऽऽदिकृतानामशुभविपाका दारुणपरिणा- प्रम०१ सम्ब० द्वार। मः कथ्यते यत्र यस्यां कथायामिद च परत्र च लोके-"इहलो. पिसग्ग-निसर्ग-पुं०। निसनं निसर्गः1 निमष्टो, मोक, पिरोग के कृतानि कर्माणि इहलोक एवोदोर्यन्ते" इत्यनेन चतुर्भकि स्वभावे, उत्स० २८ ०। स्था० । आव० । मा० ० । कामाह । कथा तु निवेदनी नाम-निवेद्यते भवादनया श्रोतेति निवेदनी । एष गाथाऽकरार्थः । भावार्थस्तु वृक्षविवरणाद प्रा०म०। प्रज्ञाव्यसंथाल नि००। बसेयः ॥२०७॥ णिसग्गकिरिया-निसर्गक्रिया-स्त्रीला निसर्जनक्रियायाम,प्रावा सदम-"इयाणि जिवेयणी । सा चलम्विहा । तं नहा-यहलोए दुचिमा कम्मा इहलोए चेव हविवागसंजुत्ता भ णिसग्गवलरागया-निसर्गबलरागता-स्त्री०। प्रकृत्या स्थिरचंति ति। कह', जहा चोराणं पारदारियाणं, पवमा । एसा रागतायाम्, पं०व०३ द्वार । पढमा णिवेयी । इयाणि विश्या-दहसोए दुश्चिमा कम्माणिसग्गचेयणाजुत-निसगचतनायुक्त |णिसग्गचेयणाजुत-निसर्गचेतनायुक्त-त्रि० । निसा सहा परखोए दुरविवागसंजुत्ता नवंति । कहं १, जहा नेरश्वाणं | या चेतना तया युक्तः । सहजवेतनायुक्त, "निसर्गचेतनायुक्तो, अन्नम्मि भवे कयं कम्मं सिरपनवे फवं देश। एसा विश्याण- जीवोऽरूपी ह्यवेदकः ।" च्या १० अ०। ग्वेयणी गया। इयाणि तश्या-परलोए दुच्चिमा कम्मा इहलोप दुहषिवागसंजुत्ता भवंति। कह ,जहा बालप्पभितिमेव अंतकु णिसग्गरुड-निसर्गरुचि-पु.निसर्गः स्वभावः, तेन रुचिजनमसु नप्पना नयकोढाऽऽदीहिं रोगह दारिदेण य अभिनया प्रणीततत्वाजिलाधरूपा यस्य स निसर्गरूचिः । प्रज्ञा०१पद । दीसंति। एसा तश्या णिन्वेयणी। इदाचिउत्था णिब्बेयणी-प निसर्गा रुचिनिसगतो वा रुचिरिति निसर्गरुचिः। स्वजावत रसाए दुश्चिमा फम्मा परलोए चेत्र दविवागसंजुत्ता नवति । पव तस्वश्रद्धाने, न.२५ श०७ उ०। सम्यक्रवनेदे, स्था.१. कहं ?, जहा पुलिंब दुच्चियोहं कम्महिं जीवा संमासतुडोह 10ध० । भूतार्थेन सह संमत्या जीवाजीवाऽऽदिनवपदार्थपक्रनीहिं उववज्जंति । तो ते नरय पाउम्गाणि कम्माणि विषयिणी रुचिनिमर्गखचिः। तार्थ नेत्यस्य भूतार्थत्वेनेत्यर्थः, असंपुम्माणि ताणि ताप जातीए परिति, परिमण नरयभवे प्रापप्रधाननिर्देशात; सदनूतार्था अमी इत्येवंरूपेणेति यावत। वेदति । एसा चनुत्था निम्वेयणी गया। एवं इहलोगो पर- वस्तुतो भूतार्थेनेत्यस्य शुद्धनयेनेत्यर्थः । ध० २ अधि० । लोगो वा पएणवयं पमुष भवति, तत्थ पन्नवयस्स मणुस्स- जूयत्येणाधिगया, जीवाजीवा य पुछापावं च । भयो इहलोगो, अवसेसाओ तिपिण वि गईश्रो परलोगो ति गाथाजावार्थः। सहसंमइयाऽऽसवसं-वरो य वेएइ एस णिस्सग्गो ॥२॥ जो जिणदिढे जावे, चनबिहे सद्दहाइ सयमेव । इदानीमस्या एव रसमाहथोव पि पपायकयं, कम्मं साहिजई जहिं नियमा। एमेव मह त्तिय, णिस्सग्गरुक त्ति णायचो ॥३॥ 'भूयत्येण' इति भावप्रधानो निर्देशः। ततोऽयमर्थः-भतार्थत्वेन पउरामुहपरिणाम, कहाइ णिव्वेयणीइ रसो॥२०॥ समुद्धता प्रमी पदार्था इत्येवंरूपेण यस्याऽधिगताः परिज्ञाना स्तोकमणि प्रमादकृतमल्पमपि प्रमादजनितं कर्म घेदनी- जीवाऽजीवाः पुण्यपापमाश्रक्संकरः, यशदाद बन्धाऽऽदययाऽऽदि (साहिजा त्ति) कथ्यते यत्र नियमानियमेन । किंवि- श्व । कथमधिगताः', इत्याह-(सहसम्मइया इति) प्रार्षवा. शिष्टमित्याह-प्रचुराशुनपरिणामं, बहुतीवफलमित्यर्थः । यथा द्विभकिलोपाच.सद सम्मत्या सहाऽमना या सङ्गता मतिः सा यशोधराऽऽदीनामिति । कथाया निर्वदन्या रस एष निष्यन्दः। सहसम्मतिः तया।फिमुक्तं भवति?-परोपदेशनिरपेकया जातिइति गाथाऽर्थः ॥ २०८ ॥ दश. ३ अ०। द्वा•।और। स्मरणप्रतिभादिरूपया मत्या न केवलमधिगता, किं तु तान् विवेरिस-देशा-निर्दये, ३० ना०४ वर्ग ३७ गाथा। जीवाऽऽदीन पदार्थान् वेदयतेऽनुरोचयति च तवरूपतया प्रा. शिन्चेस-निर्वेश-पु. । लाभे, स्था० ५.वा. २ उ०। स्मसात्परिणामयति चेति भावः । एष निसों निसर्गरुचिर्चि झेय इति शेषः ॥ २ ॥ अमुमेवार्थ स्पष्टतरमभिधित्सुराहणियोढब्ब-निर्वोदव्य-त्रि.1 निर्वाय आव०४मः। (जो जिणदिट्टे भावे इत्यादि) यो जिनदृष्टान् जावान् द्रव्यलिम्बोदग-निवोदक-न । गृहच्छानप्रान्तगलिते जले, गृहप केत्रकालनावभेदतो नामाऽऽदिनेदतो वा चतुर्विधान् स्वयमेटलान्तोत्तीण जले, पि० । मा०क०। चोपदेशनिरपेकं श्रद्दधाति । केनोवेखेन श्रद्दधाति ,तत पाह एवमेव एतन्जीवाऽदि यथा जिन नान्यथेति । चः समुचये। णिस-निश-पुं० । वृतविशेषे, उत्त• पाइ.१० । नृतराव पप निसर्गचिरिति ज्ञातव्यः॥ ३ ॥ प्रशा०१पद् । प्रा०चू० । शंसति हिनस्तीति शंसः । का.१.२०। धा। उत्त० । म० । स्वभावत पर तत्वश्राद्ध औ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy