SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ त्रिस्सिय णिवपुस्सिओ नाम ॥ १ ॥ " आव० ५ अ० । शिवचमाण निवर्त्तमान त्रिप्रत्यावर्तमाने "गुरुणा वि समाणे । " व्य० १ उ० । रिति निवृत्ति खी० बन्धने, स्था० ४ ० १ ० निष्यत्ती, स्था० ४ ० ४३० । विपदमा नृपतिया स्त्री० राइ आकारे, " संगामे शिवपमिमं देवी काऊण जुज्झति रणम्मि । " व्य० १ उ० । शिववस नृपश-पुं० नरेश चा० १२ अधि विविट्टि - नृपविष्टि - स्त्री० । राजविष्टौ व्य० २३० । शिवमण - निवसन - न० । परिधाने, ज्ञा० १० ८ ० । विशिटरचनारस्त्रिते परितः परिधाने, अनु० । "महिलिश्रं णिवसणेणं ।" अनु० । विह-निवह-५००० म० । गमेरई-मवाणु व जावज्जलोक्कुसा गम-धा० । गतौ, कुस-पच-पच्छन्द निम्मी पदर परिपरि विरिणास विहायसे द्वारा . ॥ ८ । ४ । १६२ ॥ इति सूत्रेण गमधातोविहाऽऽदेशो वा । शिवहर। पक्षे-' गच्बइ '। गच्छति । प्रा० ४ पाद । नन् - पा० अदर्शने, “नशेर्निरियास-निवायसेपमिसा "सेहावरा : " ॥ ८ । ४ । १७८ ॥ इति सूत्रेण विहाऽऽदेशः । 'विदेह' मयति प्रा०४ पासी दे० ना०४ व २६ गाथा । - ( २११८ ) अभिधानराजेन्द्र विबुद्वित्ता इत्युक्तलक्षणे कायोत्सर्गभेदे, शिवायगंभीर-निवातगम्भीर - त्रि० । निवात विशाले, यद् हि गृहाऽऽदिकं वातरहितमपि महदू भवति तद्यथा । भ• 9 श० ८३०। शिवायण निपातन १० गतमपणे ०२ श्र● द्वार। सूत्र । व्याकरणप्रसिद्धे आदेशाऽऽगमाऽसाध्ये समुदाया• ssदेशे, आ० म० १ ० २ खएन । शिवापसरणयईव निवातशरणप्रदीप--पुं० । निर्गतवातगृहेकदेशस्थदीपे, "जं पुण सुनिष्यकंपं निवायसरणप्पईयमिय चिसं ।" आव० ४ ० । शिवाय सरणपई पक्काण-निया तशरामदी पध्यान- न० बातवर्जितगृह दीपज्वलने, " णिवायसरण पवज्झाणमिव णिपकंपे । " प्रश्न० ५ सम्ब० द्वार । शिवारण -निवारण- न० | नितरां वारणं निवारणम् । प्रतिघा ते, न० ६ ० ३३ ब० । नितरां वार्यते निषिध्यतेऽनेन शताऽऽतपाऽऽदीनीति निवारणम सीधादि तथाविधे 66 " शिवाशी येथे ०४३४ गाथा । णिवाइ[५] - निपातिन् त्रि० निपतितुं शीलमस्येति निपालीति विगृह्य विनिः। निपतनं या निपातः सोऽस्यास्तीति निपाती। भ्रष्टे, अधः पतिते, संयमादसंयमं प्राप्ते, जेव्हा णो पाचवा जे पाजे च्ाणिवाई। आचा० १० ५ ४० ३३० । णिवामेत्ता निपात्य-श्रव्य खगयिस्वेत्यर्थे, “जाएं धरणि तांसि निट्टु णिवाडेश्वा । " जी० ३ प्रति० ४ उ० । णिवाण - निपान - न० । जलपानस्थाने, वृ० ३ उ० । शिवाय निपात-पुं० निपतनं निपातः भाषा० १० ५ अ० ३ उ० । पतने, झा० १ ० १ ० । विनाशे, पिं० । निवेशने, प्रश्न० २ श्राश्र० द्वार। नितरां पातो निपातः । संयोगे, श्रावस्ल विारणं । " उत्त० २ श्र० । तत्तदर्थद्यो तनाय तेषु तेषु निपततीति निपातः । प्रश्न० 2 सम्ब० द्वार । " निपात एकाजनाङ् " ॥ १|१|१४|| " चादयोऽसत्वे | १|४|५७ ॥ इति निपातिसंहितेषु धोकापरिमितार्थेषु बिशे० । झा० । श्रा० म० । मरणे, वाच० । 65 Jain Education International 46 निवास- वायुप्रवेशरहिते, ४०७ ० ० ० ० "सिगारा, हिमवाद शिवायमेति "शीतार्दिता निवातमेषयन्ति घङ्गशालाऽऽदिवस तीचतायनाऽऽदिरहिताः । आचा० १ ० ६ अ० २३० । - दौ च । ००२ अ० । “न मे निवारणं अस्थि, बबिता णं न विजई । श्रदं तु रिंग सेवामि,‍ भिक्खू न चिंतय || ७ ||" उस०२ भ० ॥ निवारय निवारक वि० मैवं कार्यरित्येवं निषेध 1 ०१ - श्रु० १६ श्र० । नि० । निवारिय-निवारितप्रति ०४० निवास - निवास - पुं० निवसने भूमिनागे, नि० १० १ र्ग १ श्र० । पिविड-निविष्ट त्रियुप, माचा० १०४० २ उ० । सुत्र० । झा० । जीवप्रदेशेषु भ० १३ श० ७ उ० । तीवानुभावजनकतया स्थिते कर्माशे, प्रशा० २ पद । प्र० । निर्दिष्ट व उपासे, "यो बहु गिबि - विष्टशब्दस्य लाभार्थस्य दर्शनात् । स्था० ५ ० २३० । णविक यदि निर्विष्टकम्प स्थिति स्त्री० । कल्पशास्त्रोतसाघुसामाचारीभेदे, स्था० ५ ० २३० । (व्याख्या 'कप्पि शब्दे तृतीय २३३ पृष्ठे दर्शिता ) निविम-निविम-त्रि० 66 डोमः ॥७१ २०२४] इत्यस्य काहा चित्कत्वान्न डस्य लः । प्रा० १ पाद । सान्धे, वाच० । विवित्ति निवृत्ति - स्त्री० । आरम्भनिवर्त्तने, न मांसनकणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा जूतानां निवृत्तिस्तु महाफला " ॥ १ ॥ सूत्र० १० ८ अ० । नियमविएस्स परदारगमस्स व । अणियत्तस्स भवे बंधो, जिवितीय महाफ॥ सुधेवां (?) निवित्ति जो, मणसा वि य विराहए। लो मोग्गदं गच्छे, मेघमाला जहज्जिया ॥ " महा० ६ श्र० । शिविपाणनिवृचिमधान रिम्नान्तरनिवर्तनसारे बहुतरसत्वघातनिवर्त्तनसारे, पञ्चा० ७ विव० । - - For Private & Personal Use Only - शिवुद्धनिवृष्ट त्रि० वित" देव या निबुझे देव तिवा णो वए। " आचा० २ ० १ ० ४ भ० १ उ० । डिना निर्देष्य हाथवेत्यर्थे "दिवस तस्स शिवुट्ठित्ता रतणिक्खेत्तस्स भभिवुद्धित्ता चारं चरति । सू० प्र०१ पाहु० 1 - www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy