SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ (२११७, पिल्लेव अन्निधानराजेन्डः । शिवमुस्सिय पिव-निर्लेप-त्रि० । चेतनस्य सकसपरजावसंयोगानावे.णिलेवग-निपक-j०। रजके, व्य०१०"रायगिहे सेणिो म व्याप्यव्यापकग्राहककर्तृत्वभोक्तृत्वाऽऽदिशक्तीनां स्वभावाव. राया, तेण सोमजुयलं णिल्लेबगस्स दिनं । " श्रा० चू०४ अ०। स्थाने, अष्ट. । चेतनस्य सकझपरभावसंयोगाभावेन ब्या णिवेवण-निलेपन-१० । मलस्याभावे मलच्चोटने, व्य. १ प्यव्यापकग्राहककर्तृत्वभोक्तृत्वाऽऽदिशक्तीनां स्वभावावस्था उ० । निचू। निःपे, " उम्बत्तणणिवणपाहते ।" भोमं निपः । नामतो निपः-अभिभाषाऽऽत्मकजीवाजीवा. घ.। द्विविधानि शरीराणि-बहानि, मुक्तानि चेति । भ०७० नाम् । स्थापनानिलेपः-निर्ग्रन्थाऽऽकाराऽऽदिः । द्रव्यनिलेपः ४ उ० । (तेषां निर्लेपनमपि 'सरीर' शब्दे वदयते) कांस्यपात्राऽऽदिस्तव्यतिरिक्तः। शेषस्तु पूर्ववत् । भावनिोपः पिोहण-निर्लेखन-न। ईषनुष्कस्योदूवर्तने, प्राचा० १ जीवाजीवभेदात् । अजीवा धर्माधर्माऽऽकाशाऽऽदिः। जीवस्तु समस्तविनावाभियरहितः मुक्ताऽऽस्मा | नयस्तु व्यपरिग्र -श्रु०१चू० ३ १०२ उ०। हाउदिबलिप्तः । नैगमेन संप्रदेण जीयो जात्यालिप्तः,व्यवहा |णिबोह-निर्लोज-त्रि०। विगतलोभे, उत्त० ८०। प्रतियोरेणालिप्तः व्यतस्त्यागी। शम्दनयेन सम्यग्दर्शनसम्यग्ज्ञानप. ध्य तेन भगवता निर्लोभचूडामणिना प्रवाजिता। ती०३५कल्प। रिजिनपरजावपरित्यागी तन्निमितभूतातु धनस्वजनोपकरणात् | णिव-नृप-पुं० । राजनि, नि. चू०२ उ० । “दशवेश्यासमो सेवनासक्तः। समभिरूढेनारिहन्ताऽऽदिप्रशस्तनिर्मिसबहुतरैः नृपः।" प्राचा०१ श्रु० २ १०६ उ.। दण्डिके, वृ. १००। परिमाणैरलिप्तत्वात् क्षीणमोहोजिनः केवली चाझिप्तः। एवंनतेन णिवइ-नृपति-पुं० । राजनि, व्य. १००। सिद्धः,सर्वपर्यायरलिप्तत्वात् । वाचनान्तरे तु-नैगमालिप्तः, अं. शत्यागी नेगमाऽऽकाररूपेण संग्रहण सम्यग्दर्शनी सच्चया आ-णिवइता-निपतित-त्रि०। अवतरीतरि, स्था०४०४ उ०। स्मानं सर्वथा विभक्तत्वात् । व्यवहारेण तच्चच्याऽपास्तरा- विवश्य-निपतित-त्रिः। उपरि पतिते तथा सत् यत् पोमयगाऽऽदिवेपत्यागात् । ऋजुसूत्रस्तु सन्निमित्ताऽऽविध्वरक्तत्वेना. ति तन्निपतितम् । त्वगविषे दृष्टिविषे वा विषनेदे, न । स्था०४ बझम्बनात्। शब्दत अनिसंधिजवार्यबुद्धिपूर्वकोपयोगस्य रागा. ग०४ उ० । अधोलम्बमाने, "समुच्छिप, वा, णिवपइ चा)" ऽदिषु अपरिणमनात् । समभिरूढतः सर्वचेतनायाः सर्ववीर्यस्य आचा०२ श्रु०१०४ अ.१००। विभावाऽऽश्लेषरदितत्वात् । पवनूततः पूर्वाध्यासचभ्रमाऽ. दिभवोपमाहिसर्वपुसहरहितस्य सिद्धस्य निलेपत्वम् । पुन णिवनप्पय-निपातोत्पात-पुं० । निपासपूर्वक उत्पातो यत्र स निकपत्रये नयचतुष्टयम, भावनिक्षेपे पर्यायालिप्तत्वेनाऽन्तिमनय' निपातोत्पातः । नाट्यभेदे, यत्र पूर्व निपतन्ति, तत उत्पतन्ति । त्रयम् । इति तस्वार्थवृसेराशयः। अत्र भावसम्यकसाधकनि प्रा० म०१ अ० १ खराम। जं० । लेपाधिकार: णिवकर-नृपकर-पुं० । राजहस्ते, पञ्चा० १० विव०। संसारे निवसन् स्वार्थ-सज्जः कजलवेइमानि । शिवकरलूयाकिरियाजयणा-नृपकरबूताक्रियायतना-स्त्री। लिप्यते निखिलो लोको, झानसिको न लिप्यते ॥१॥ नृपकरे राजहस्ते लूता वातिको रोगविशेषो नृपकरलूता,तस्या नाऽहं पुतभावानां, कर्ता कारयिता च न । उपशमे क्रिया चिकित्सा मन्त्रापमार्जनाऽऽदिका, तस्यां या नानुमन्ताऽपि चेत्यात्म-झानवान् लिप्यते कथम् ॥२॥ यतना प्रयत्नः, सा तथा । राजहस्तलूताचिकित्साप्रयत्ने, पञ्चा० १८ विव०। लिप्यते पुदगझस्कन्धो, न लिप्ये पुदगझेरहम् । चित्रव्योमाञ्जनेनेव, ध्यायन्निति न लिप्यते ॥३॥ णिवा-निवर्तन-न । निवृत्ती मार्गनिवसनस्थाने, का० १ श्रु. २ अ.। लिप्तताज्ञानसंपात-प्रतिघाताय केवलम् । णिवमण-निपतन-न० । अधःपतने, प्रश्न०२ श्राश्रद्वार। निर्लेपानमग्नस्य, क्रिया सर्वोपयुज्यते ॥३॥ णिवमिळण-निपत्य-अव्य० । अधःपतित्वेत्यर्थे, “णिवडिऊण तपाश्रुताऽऽदिना मत्तः, क्रियावानपि लिप्यते । लेणेसु पयं पियं करेह मे जयब ! पसायं।" दर्श० ३ तव । भावनाझानसंपन्नो, निष्क्रियोऽपि न लिप्यते ॥५॥ णिवमिय-निपतित-त्रि० । नीचैः पतिते, "सम्वंगेहि णिवामिअलिप्तो निश्चयेनाऽऽत्मा, सिप्तश्च व्यवहारतः। या।" मा० म० अ० २ खण्ड । शुध्यत्यलिप्तया ज्ञानी, क्रियावान् लिप्तया दृशा ॥६॥ णिव-निवन्न-त्रि० । शपिते, श्राव०४ अ०। सुप्ते, संथा० । झानक्रियासमावेशः, सहैवोन्मीलने द्वयोः। स्वग्वर्तिते, वृ० १ उ० । भिकानेदतस्त्वत्र, नवेदेकैकमुख्यता ॥ ७॥ निपत्र-पुं० ।" धम्मं सुकं च दुबे, न वि काय न वि अ सझानं यदनुष्ठानं, न त्रिप्तं दोषपडुन्तः। अट्टरुदाई । एसो काउस्सग्गो, णिवलो होड नायव्वो ॥१॥" शुकबुघस्वभावाय, तस्मै भगवते नमः॥ इत्युक्तलकणे कायोत्संगभेदे, पाव० ५ अ०। अष्ट०११ अष्ट । विगतक्षेप,न०६ श०७ उ०। "सेपल्ले वीमे णिवाणिवा--निपानिपत्र-पुं० ।"अह रुदं च दुवे, झायर मीरप णिम्म णिट्ठिए णिले अवहमे विसुद्धे भव।" भत्य | भाणाई जो णिवप्लो उ । एसो काउस्सम्गो, णिवाणिवागो तसंश्लेषात् तन्मयतागतवालाप्रापहारादपनीतभित्यादिगत. नाम ॥१॥" इत्युक्तबकणे कायोत्सर्गभेदे, श्राव० ५ ०। धान्यलेपकोष्ठागारवद् निक्षेपः । भ०६ श०७०। अनु०।। णिवएणस्सिय-निफ्नोत्सित-पु. । " धम्म सुकं च उचे, जी० । सेपरहिते पृथुकाऽदौ, आव०४ अ.। झाया झाणाई जो णिवझो उ। एसो काउस्सगो, होड़ ५३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy