SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ (२११ए) णिवुडेमाण प्राभिधानराजेन्ः। पिव्वत्तणा णिबुट्टेमाण-निष्यत-त्रि० । हापयति, स०प्र० । “विक्वं- पणगपरिदाणी ते गिएइंति, जदा वा अगीतपरिणामगाण भर्ति णिवुढेमाणे अट्ठारसजोयणाई परिरयबुर्ति णिवुट्टि णिषु जाणंति तहा गोयत्या गेएहेति ।" नि.चू. ११ उ०। हेमाणे।" सू०प्र०२ पाहु । शिवेस-निवेश-पुंग। नि-प्राधिक्येन वेशो निवेशः। प्रवेशे, शिवलि-निवृद्धि-स्त्री०। बातपित्ताऽऽदिभिः शरीरोपचयहानी, निचू०४ उ.। स्थापने, स्थाना० । यत्र प्रभूतानां स्थानिशब्दस्याभावार्थत्वाद्,निरुदरा कन्येत्यादिवत्। "दोएदं भाएमानां प्रवेशस्तारशे स्थाने,बृ०। "णिवेसा सत्थाऽऽजत्ता गम्भत्थाणं निवुही पसत्ता । तं जहा--मणुस्साएं चेव, पंचिदि-| वा।" निवेशो नाम-यत्र सार्थ श्रावासितः, आदिग्रहणेन प्रामो यतिरिक्खजोणियाणं चेव । " स्था० २ ० ३ उ० । सा, अन्यत्र प्रस्थितः सन् यत्रान्तरा समधिवसति,यात्रायां चा"तिहि ठाणेहिं जीवाणं णिवुठी पराणत्ता । तं जहा-उखाप, | गतो लोको यत्र तिष्ठति । एष सर्वोऽपि निवेश उच्यते । वृ० महोए, तिरियाए।" स्था• ३ ग.२००।वृदयभावे, सू०प्र० १७.। १२ पाहु। णिवेसश्त्ता-निवेश्य-अन्य० । अवधार्येत्यर्थे, " इत्थीण चित्तजिवुत्त-निवृत्त--त्रि० ।“ निवृत्तवृन्दारके बा " 0 । १। सि निवेसरता, बदई बवस्से समणे तपस्सी।" उत्त. १३२॥ इति ऋत सत्वम । प्रवृत्तिविमुखे, प्रा. १ पाद । ३२ अ०। णिवेएन-निवेद्य-अव्य० । गुर्वादेरास्याप्येत्यर्थे, पश्चा० १५ णिवेसण-निवेशन-न० । स्थाने, भाचा.१६०५ अ०४०.। विव.। एकद्वारे पृथकपरिक्तेि अनेकगृहे, आव०४ मा । यथा एकणिवेयण--निवेदन-न०।गुरोः प्रत्यर्पणे,विशे। यथा-"नवदी निष्क्रमणप्रबेशानि व्यादीनि गृहाणि । १०१ उ०। योऽयं किङ्करम,यूयं मे नवोदधिनिमम्नस्य नाथाः" इत्येवं समर्प पिवेसिय-निवेश्य-अन्य । प्रवेश्येत्यर्थे, "अप्पणो अंगुलाए एम् । पश्चा० १ बिव। णिवेसिय ण णीहर।" नि० चू०३ १०। णिवेयणापिंग-निवेदनापिएम-पुं० । यक्काअदिभ्यो निवेद्यमाने णिवसियव्य-निवेष्टव्य-त्रिका स्थापनीये, “परलोगे चिणिपिएके, नि० चू। बेसियव्वं प्रसासयं जीवियं ।" श्रा०म०१ अ०१खएछ । जे जिक्खूणिवेयणापिंजतुजंतं वा साज।१८। णिच-देशी-ककुदे, दे. ना.४ वर्ग ४७ गाया। ओबाइयं, अणीवाश्यं वा जं पुमभहमाणिभइसबाणजन. |णिवच्छण-देशी-अवतारणे, दे० ना० ४ वर्ग ४० गाथा। मधुमिमादियाण निवेदिज्जति, सो णिवेयणापिंडो । सो य सुविहो-साहुणिस्साकमो, अणिस्साकडो य । णिस्साक णिवट्ट-गाढ-त्रि० । प्रत्यर्थे, "शीघ्राऽऽदीनां बहिबाऽऽदयः"॥ गरहंतस्स चउगुरुग, मणिस्साको मासलहुं, माणादिया य | । ४२२ ॥ इति गाढस्य णिव्यः । “विहवे कस्स थिरक्षण, दोसा। जोव्वणि कस्स मरट्ट । सो लेखम पवाविपक्ष, जो समाश् णि. गाहा बह ॥१॥" प्रा०४ पाद । सव्वाणमाइयाणं, विहो पिंमो निवेयणाओ य। णिबग-निर्वर्तक-त्रिका कर्तरि,आष०४ाकरणे,विशे। हिस्साएँ अणिस्साए,णिस्साए आषमादीणि ॥२०६॥ शिवहिता-निर्वर्य-श्रव्य० । जीवप्रदेशेभ्यः शरीरं पृथक्कृत्वे. सन्वाणादिया जे अरहतपक्खिया देवता, ताण जो पिंडो नि- त्यर्थे, स्था• २ वा०४०। (देशेन सर्वेण वाऽऽत्मा शरीरं बेदिज्जति, सो दुबिहो-णिस्साकममणिस्साकमो य । णिस्सा- निर्वर्त्य निर्यातीति, 'माता' शन्दे दितीयभागे २०१ पृष्ठे उक्तम्) कम गेएहते प्राणादिया। इमेण विधिणा णिस्साकडं करेति । गाहा णिवट्टिय-निर्वतित-त्रि० । कृते, स्था० १०। "असंखडा बरुगं करेन आहा, समणाणत्थं उवक्खमं नोत्तुं । ति वा,बहुणिन्वट्टियफला तिवा,बड़संजूषा ति पा" आचा०२ सहाकम वेति य,णिस्सामिम्मि मुत्वं तु ॥२०७॥ ध्रु.१०४०२ उ० । प्रश्न । णिबह-तू-धागा पृथग्भवने।"पृथक्स्पष्टे णिबडः"८६२॥ दाणरुसको वा णिवेयणवरुवबदेसं कातुं साधूण देति, श्रा इति पृथग्भूते पटे च कर्तरि शुवो णिव्वमेत्यादेशः। “णिन्वधाकम्मं वितं च । अहवा--जाव साह अत्यंति, ताव प्रोबा मह"। पृथग्भवतीत्यर्थः । प्रा०४ पाद । नने, दे० ना. ४ वर्ग तियं देमो,सुहं साहगिएहति,पत्थ ओसकणमीसजायवियग २० गाथा। दोसा । जया वा साहू भागमिस्संति,तदा दाहेम।। एत्य मोसकपामीसजातवियदोसा सम्हाकरं साहु णिस्साए वा कम णिवण-निव्रण-त्रि० । विस्फोटकाऽऽदिकृतकतरहिते, जं० साहुणिस्सा बाग्वेति,पत्थ वियादोसो फेवनो। एसणिस्ता- | २ वक । औरजी। कमो,पत्थ सुत्तणिवातो,श्मो मणिस्सातो कमो साहहोउ वाणिवत्त-नित्त-त्रिका निर्वर्तिते, स्था०६०। अतिक्रान्ते, मा घा, देवता ते पुब्वपवत्तं ग्वेति, सा य नवितो साहू य प. ज्ञा० १ श्रु० १ । साए सो कप्पति। णिवत्तणया-निर्वर्तनता-स्त्री० । निष्पत्ती, "तो निम्बत्तण__णिस्साकमो वि कप्पति श्मो कारणेहिं या तो परिवाइणत्ता।" प्रज्ञा० ३४ पद । अमिवे ओमोयरिए, रायढे भए व गेलम् । णिव्वत्तणा-निवतेना-स्त्री.। इन्द्रियाणां निष्पादनायाम्, उ. भकाणरोहए वा, जयणा गहणं तु गीयत्थे ।।२०। । १० ३ ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy