SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ (२०५७) श्रभिधान राजेन्द्रः । बियाण माणे विहर। तं महाफणं देवाप्पिए ! तदारूवाणं अरहंता• जाव तं गच्छामो देवाप्पिए ! समणे जगवं महावीरे बंदामो,णमंसामो, सकारेमो, सम्माणेमो, कल्लाणं मंगलं देवयं चेयं पज्जुवासामा । एतेणं इह भवेय परभवे य हियत्ताए सुहाए खमाए निस्सेयसाए० जाब आणुगामियत्ताए नविसति । तते णं सा चिह्नणा देवी सेणियस्स रखो अंतिए एम सोच्चा निसम्म दहतुट्ठा० नाव पाकिसुणेति, पार्क ता जेणेव मञ्जणघरे तेणेव उवागच्छति, तेणेव उवागचिता एहाया कयवलिकम्मा कयको यमंगल पायच्छित्ता किंते (?) वरपायपत्तणेजरमणिमेहनाहाररइयवेि हियक मगखमुगरगाव लिकंठ मुरयतिसरयवलय हे म सुत्त कुंम लुज्जोइताण रयणमणिसियंगी वीणं सुयवत्यपरिहिया दुगुल मुकुमासकंतरमणिज्ञ्जउत्तरिज्जा सब्बोजयसुरनिकुसुमसुंदरायितपलं बेत सोहंत कंत विकंतविक संतचित्तमाला बरचंदाचच्चि - सा वराजराजूसियंगी कालागरुधूवधूविता ससिरीसमात्रेमा बहूहिं खुज्जाहिं चिल्लातियाहिं० जान महत्तरगवंदपरिक्खित्ता जेणेव बाहिरिया वाणसाला जेव सेलिए राया तेथेच जवागच्छाते । तते णं से सेखिए राया चिलणाए देवीए सद्धिं धम्मियं जाणप्पवरं दुरूहति, सकोरंटमदामेणं छत्तेणं धरिज्ञ्जमा उबवाइयगमए० जाव पज्जुवासति । एवं चिल्लणा वि० जान महतरगपरिक्वित्ता जेणेव समणे जगवं महावीरे, तेणेव नवागच्छति तेणेव उवागच्छित्ता समणं जगवं महावीरं वंदति, नमंसति, सेलियरायं पुरतो काळं ठिया चेव० जाव पज्जुवासति । तते णं समणे जगवं महाबीरे सेणियस्स रपो भिभिसारस्स चिह्नणाए देवीए सद्धिं तीसे महति महालयाए परिसाए बतिपरिसद देवपारसह अगसयाए०जाव धम्मो कहितो, परिसा पढिगता, सेलिए राया परिगए । तत्थ णं अत्यंगतियाणं नियाण य निग्गंथीण य मेणियं रायं चिल्लां देवि पासि इमेयारूवेत्थिए०जाब संकप्पे समुप्पज्जित्था - हो सेलिए राया महिडिएण्जाव महासक्खे, जे ां एहाते कयवझिकम्मे कयकोउयमंगल पायच्छिते सव्वालंकारविभूसितं लाए देवीए सद्धिं उरालाई जोगभोगाई जुजमाणे विहरड़ | ए मे दिट्ठे देवा देवयोगंसि, सक्खं खलु अयं देवो । जति इमस्स तवनियमगंज चेरफल विसेसे प्रत्थि, वयमवि प्रागमिस्साई एताई उरालाई एतारूबाई माणुसगाई भो भोगाई जमाणे विहरामो, से तं साहू । अहो चित्ररणा देवी महिडिया जाव मडेसक्खा, जा णं एहाया कयबनिकम्मा० जाव सव्वाकारविजूसिया सेलिए रन्नासद्धिं उराबाई० जाव माणूस्वगाई जोगजोगाई झुंजमाणी विहति । ण मे दिट्ठाओ देवीओ देवलोगंसि, सक्खं खलु ५२५ Jain Education International For Private णियाण इयं देवी | जइ इमस्स सुचरियस्स तवनियमबंभचेरवा मस्स कन्लाणे फन्नवित्तिविसेमे प्रत्थि, वयमवि आगमिस्साई इमाई एयारूबाई उरालाई ०जाब बिहरामो, से तं साडुणी ॥ ( तते णमित्यादि) व्यक्तं नवरम् एवमुक्ताः सन्तो ( हठतुट्ठा इत्यादि) हृष्टतुष्टाः, अतीव तुष्टा इति भावः । अथवा दृष्टा नाम विस्मयमापन्नाः- यथा श्रहो ! भगवद्वानित्रेदनार्थमस्मा कमादिशतीति । तुष्टाः तोषं कृतवन्तः यथा भव्यमनूचदस्मान् नगरवार्ता जिज्ञासुः श्रेणिको राजा प्रादिशति । वाबकरणात् -" चितमाणंदिया पीरमणा" इत्यादिपदकदम्बकपरिग्रहः । (अकरार्धमात्र बोधिका टीकेत्युपेक्षता ) तत्र प्रथमम् - अज्जो ! ति समये जगवं महावीरे बहवे पिगंधा यणिगंथीओय श्रमतित्ता एवं वदासी-सेणियं रायं चेस्लणं देवि पासिता इमेयारूवे अज्जस्थिते०जाब समुप्पज्जित्थाहो सेपिए राया महिडिएन्जाब से तं स हु । अहो चिणा देवी महिष्ट्रिया सुंदरा०जान से तं साहुगी । से प्रज्जो ! प्रत्थे समट्ठे ? | हंता ! अस्थि । एवं खलु समाजसो ! धम्मे पत्ते, इलामेत्र णिगंथे पात्रयणे०जाब प्रणुत्तरे पमिपुत्रले संसु ऐयाउए सनकत्तणे सिद्धिमग्गे निव्वाणमगे पिज्जा मग्गे अवितहमविसघिसन्नडुक्खप्पडीमग्गे इत्यंडिया जीवा सिति, बुज्ऊंति, मुञ्चंति, परिनिव्त्रायंति,सच्चदुक्खाणमंतं करेति । जस्स गं घम्पस्सवांचे सिक्खाए उब िविहरमाणे पुरा दिगंबाए पुरा पिवासाए पुरावतातहिं पुरा पुढे विरूवेहिं परीसदोवसग्गेहिं उदि कामजाते यावि चिह्नरे जा, से य परकमेज्ज, से य परकममाणे पासेज्जा - जे इमे उग्गपुत्ता महासा[मा]नया, जोगपुत्ता महामाउया, तेसिणं अतरस्म अतिजायमाणस्स वा निज्जायमाणसवा उनओ तेसिं पुरतो महं दासीदामकिंकर कम्मकरपुरिसापदात परिक्खित्तं वत्तं भिंगारं गहाय णिग्गच्छति । तथा तरं च पुरतो महा आता आसवरा, पिडओ तेसिं लागा लागवरा, पिट्ठतो रथा रथसंगिनी, से उद्धए से उत्ते अन्सुग्गतभिंगारे पग्गहियतालिवेंटे बीयमाणसेय चामरवा वीणाए अभिक्खणं २ अनिजाति य णिज्जाति य सप्पभा सपुव्वापरण्हं एहाए कयवलिकम्मे० जाव सव्वासंकारजूसिए महति महालयाए कुमागारमालाए महति महानयंसि सीहासणंसि दुह विव्वोयरिंग दुइप्रो०जाव सव्वरातिर जोतिणीसि कायमाणेणं इत्थीगुम्मसंपरिमे महताऽऽहतनट्टगीयवाइयतं तीतल तालतुमियघणमुइंगमदलपमुप्पचाइयरवेणं नरान्नाई माणूस्सगाई जोगजोगाई माणे विहरति । तस्स एां एगमत्रि आणवेमाणस्स जाव चत्तारि पंच अणुत्ता चेत्र अन्नु छेड़ - जण देवाप्पिया! किं करेमो, किं आहरामो, किं उवणेमो, किं आचिट्ठामो, किं भे हिय Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy