SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ बियाण एच्छितं किं जे प्रसगस्स सदति नं पासित्ता विम्येदाणं करेति इमस्स तवनियमभचेरवामस्य तं चैव० जात्र माडु | एवं खलु समाउसो ! ग्गिंथे पिदाणं किच्चा तस्मासोइय अभियंते कालमासे का किया अणुतरे देवो देवताए उतारो जवंति। महिडिएमु० जान चिरडिनीए से तथा देवे जयति मडिडिए० जान चिरद्वितीय, ततो देवोगा आउपखणं ठितिवखयं अांतरं चयं चत्ता जे इमे उग्गपुत्ता महामाया, तेसि तरंसि कुलंसि पुमत्ताए पञ्चायंति से णं तत्थ दारए जवति, सुकुमालपाणिपाए जात्र सुरूवे । तते गं से दारए उम्कानावेच मोपागमप्पने सपमेव पेनियं दायं पडिवति । तस्वणं अतिजायमाणस्स वा० जाव पुरतो महं दासी दास० जाव किं भे आसगस्स सदति । तस्य णं तप्यगारस्स पुरिसम्म जातस्स तहारूने समणे वा उभतो कहां के चम्यमाइवलेजाता ! आइक्खेजा । एवं संपडिसुणेज्जा ? | जो इण्डे समड़े से भगवं महिच्छे महारम्भे महापरि अहम्पिए० जाव आगमे साणंदु नवोहिए यावि भवति । ते एवं खलु समाउसो ! तस्स निदाहस इमेवारूने पाव फलविवा यो संचापति केवधमिति ॥ १ ॥ कचिदू "महामागा" इति पाउनी शीलरूपादियुक्का माता येषां ते महामातृका इति एवं भोगपुत्रा, आदिदेवाच स्थापित गुरुवंराजपुत्राः । उपलक्षणं चैतत् - राजेदवाकुकौरवनागाना तमाह (लेखा) नेपा मन्यतरस्य (प्रति जायमाण सि) आगच्छतो बहिः प्रदेशात् स्वगृदं प्रति (विज्ञायमा निगृदादेदि प्रदेश प्रति । कथमित्याइ - उभयतस्तेषाम् उग्रपुत्राऽऽदीनां पुरतो मदमित्यादि) पुरतोऽग्रतो महान्तो ये दास्यश्श्रेट्यो, दासाश्चेटकाः किङ्कराः प्रतिकर्म प्रभोः पृच्छापूर्वकारिणः कर्मकरास्तदन्यथाविधाः, ते ते पुरुवाति समासः पदानं पदातिसमूह से परिि परिवृतं यत्तत्तथा । एवंविधं वनं भृङ्गारं च (गढ़ाय निग्गच्छंति ) इत्यनेनास्य प्रति तथा मित्यादि) ततोऽनन्तरं पुरतो तो महान्तो वृत्तमा भयाः तुरङ्गा ( श्रसवर त्ति ) अश्ववरा अश्वानां मध्ये प्रधानाः, (नाग नि) नागा हस्तिनः, नागवराः नागानां प्रधानाः । एवं पृष्ठतो रथाः (रथ) रथसमुदाय से णमित्यादि) सोऽनिर्दिष्टनामा | उद्धृतश्च तच्छत्रः । तथा ( अनुमायभिंगारे ति ) अ भ्युतोऽभिमुखमुद्गत उत्पादितो भृङ्गारो यस्य स तथा । (ख) प्रति तथा वीज्यमानाः श्वेतचामरवालव्यजनिका यं प्रति स तथा । (अभि• २) भूषभूषाकवचनं निर्गमनसमयी त्य घामाह । कथम्भूतास्ते ? - (सप्पभा इति) सती शोभना प्रभा का पुण्यावरहमित्यादि) सह पूर्वेण पूर्वाडि कर्तव्येनापरेण वापरा कर्तव्येन यदि वा पूर्व रयते - तथापरं च पारिकपते विलेपनभोजनादिकं तेन सह - (२०१०) अभिधानराजेन्द्रः Jain Education International शियाण 1 वर्तत इति सपूर्वापरम् । इदमुकं भवति यद्यदा प्रायते, तदा संपद्यते इत्यनिचितार्थप्राप्तमेव दर्शयितुमाह-रा (द) कृतपलिकमो यावत्करणा (कंजे माकडे ति) कपडे कृतमात्रम् । ( कप्पियति ) कल्पितश्वासौ मात्रा प्रधानो मुकुलितः कमल संचितो मुकुटश्च स तथा विद्यते यस्य स कल्पि तमामुद्रा (पपरिया मकलापश्च येन स तथा । महतं मूखिकाऽऽद्यनुपहतं यद्वत्रंतरप रिहितं येन स तथा । (चंदणोगिात सरीरे त्ति) चन्दनेन प्रतीते. न उत्कमिवोत्कीर्ण, गात्राणि शरीरं च वस्य स तथा, एवंविधम् । (मद्दति माया इत्यादि) मदस्यामुयायां मदानावस्त्रीणां कूटाकारा सायां कूटस्येव या पर्वतशिया तस्या श्वाऽऽकारो यस्याः सा कूटाऽऽकारा, यस्या उपरि श्राच्छादनं शि खराकारं सा कूटाऽऽकारेति भावः । कूटाऽऽकारा चासौ शाला च कूटाssकारशाला । यदि वा कूटाऽऽकारेण शिखराकृत्योपलकिता शाला कूटाऽऽकारशाला | उपलक्षणं चैतत् प्रासादाऽऽदीनाम् । कूटाऽऽद्याकाराणं नित्वाधानकारणत्वा तू । (मदति) महालये शयनीये (दुड्तो) उजयतः, उज्जौ शिरोऽन्तपादान्तावाश्रित्य । (विन्त्रोयणि ति) उपधानं यत्तथा तस्मिन् । (दुइ त्ति ) उजयतः, उन्नते मध्ये ततं भिन्नत्वाद् गम्भीरं व महत्वो गम्भीरं वा गंगालिणबालुयाश्रवदात सालिसए " इत्यादिपदकदम्बक परिश्र हः । (लव्रातित्ति ) सर्धरात्रिकेण ज्योतिषदीपरूपेण ध्यायमानेन जायमानेन (इस्मस) मेनपतिजन सार्द्धमपरपरिवारण संपरिवृतो वेष्टितः, तथा (मइया इयेत्या दिमायेति योग (इति) वानप्रतिजानीति वृद्धाः । अथवा हतानि श्राहतानि, अव्याकृतानीति भावः । नाटयगीतवादितानि च तन्त्री वीणा, तला हस्ततालाः, ताला कांसिका, बुडितानि षण तथा घनी घनसनिःसा त्यो जो मईलः पटुना पुरुषेण प्रवा तेषां पदानां द्वन्द्वः। तेषां यो रवस्तेन, उदारान् प्रधानान् २ मानुयसंबन्धीन् । शेषव्याख्या प्राग्वत् । ( तस्सेत्ति ) तस्य क्वचित् प्रयोजने समुत्यने सत्येकमपि पुरुषमाज्ञापयतो याच्चत्वा पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते । ते च किंकुर्वाणाः, ए तद्वदयमाणं जगुः । तद्यथा-भणाऽऽज्ञापयदे स्वामिन्! धन्या वयं येन भवताऽप्येवमादिश्यन्ते किं धर्म इत्यादि (हराम) श्रानयामः, (किं उवणेमो सि) सदपि किमुपनयामः। किमातिष्ठा मोऽचिनाप किं भे) किं युष्माकं रतिं तथा किं च (जे) युष्माकमास्यकस्य स्वदते स्वादु प्रतिभाति । यदि वा यदेव भवदीयस्याऽऽयस्य स्वदति तदेव वयं कुर्मः । प्रस्तुतमाह पूर्वेकस्वरूपं पुरुषम (पाले) नियो निदानं करोति । "मत्यादिपूर्ववत्) मनन्तरे हे भ्रमण ! हे आयुष्मन् निधो निदान कृत्वा तस्य निदानस्थानव्यनागुरुणामति चारजातमनिवेद्य एवमप्रतिकस्य पुनः करणेनाऽनन्युत्थाय (करण्याप (स) क्रियते इति करणं, तस्य भावः कर एता तथा अनभ्युत्थाय (बहारिमितिपनयनयोग्यं तपःकर्म निकादिका पापच्छित्प्रायश्चित्तविशोचरवश प्रायश्चित्तम् अतिषय - " कान मध्ये अम्पतमेषु देवेषु देवतथा उपप्रसारो भवति । कथं जूते बियाह (महिर) इत्यादि प्रात् । नव | नवरं For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy