SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ (२०१६) मियाग अभिधानराजेन्द्रः । पियाण प्रतीतोऽनुग्रामश्च विवक्षितप्रामानन्तरो ग्रामो ग्रामानुग्राम,तं 5. सामी!दसणं कंखइ० जाव, से णं समणे जगवं महावीरे बन् गच्चन् एकस्माद् ग्रामादनन्तरं प्राममनुल्नवयानस्यर्थः ।। गुणसिलए चेइए जाब बिहरह। तेणं देवाणुप्पियाणं पियं अनेनाप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्यभावामिति । (सुह निवेदमो-पियं भे नवतु । तेणं से सेणिए राया तेमि सुहेणं विहरमाणे ति) अत एव सुख सुखेन शरीरस्वेदाभाघेन, संयमबाधाभावेन च विहरन स्थानात स्थानान्तरं गच्च पुरिसाणं अंतिए एयपटुं सोचा जिसम्म हहतुह० जाव न, ग्रामाऽऽदिषु वा तिष्ठन्, संयमेन तपसा आत्मानं जावयन् हियए सीहासणाश्रो अन्जुढेति, अन्नहित्ता जहा कोणिपासयन् , दैव अत्रैव नगरे, उकारोऽलाक्षणिकः, विहरेदाग. ए० जाव वंदति, णमंसति, वंदित्ता णमंसित्ता ते पुरिसे सकछेत्,तदा यूयं श्रमणस्य नगवतो महावीरस्य यथाप्रतिरूपं चि. काति, सम्माणेति, सकारत्ता सम्माणेत्ता विपुलं जीविरम्तनसाध्ववग्रहसदृशमवग्रहमनुजानीश्वम् अनुदध्वम् । भनुजानीय श्रेणिकस्य राज्ञो भिम्भासारस्य दिपनमर्थ निवेदयध्वम्।। यारिहं पीतिदाएं दलयति, पमिविसजेति, पडिविसज्जेत्ता तते णं ते कोडुंबियपुरिसा सेगिएणं रन्ना भिंनिसारेणं णगरगुत्तिए सदावेति, णगरगुत्तिए सदावित्ता एवं वयाएवं वुत्ता समाणा हट्ठजाव हियया कय०जाव एवं सामि! सी-खिप्पामेव भो देवाणप्पिया! रायगिह नगरं सभितरत्ति आणाए विणएणं पमिसुणेति, पडिमुणोत्ता सेणियस्स | बाहिरियं आसियसम्मज्जितोवलितं. जाव पच्चप्पिणंअंतियाअोणिक्खमंति, णिक्खमित्ता रायगिहंगरं मऊं ति । तेणं से सेणिए राया बनवाउयं सदावेति, सहावेत्ता मजणं णिग्गच्छति, णिग्गचित्ता जाई इमाई रायगिहस्स | एवं बयासी-विप्पामेव भो देवाणुप्पिया! हयगयरहजोहपहिया-आरामाणि य० जान जे तत्य महत्तरया अन्नया कलियं चामरंगिणं सेण समाहेहण्जाव से वि पञ्चप्पिणंति । चिट्ठति, ते एवं वदंति-जाव सेणियम रमा एयमढे पियं तते णं से सेणिए राया जाणसालियं सद्दावेति, जाणसानिवेदिजा,पियं भे नवतु । दोच पि एवं वदित्ता जामेव दिसिं लिय सद्दावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! पानग्जूता तामेव दिसिं नगरस्स परिगता । तेणं कालेणं धम्मियं जारगप्पवरं जुत्तामेव नवहवेह, नववेत्ता मम सेग्णं समएएं समणे जगवं महावीरे आदिकरेजाव गामा एयमाणत्तियं पञ्चप्षिणाहि । तते ६ ते जाणसानिए सेगाम दुइज्जमाणेजाव अप्पाणं भावेमाणे विहरति । तएणं पिएणं रन्ना एवं वुत्ते समाणे इ० जाव हियए जेव रायगिहे गरे सिंघामगतियच उक्कचच्चर० जाव परिसा जाणसाला तेणेव उवागच्छति, तेणेव उवागच्छित्ता णिग्गया० जाव पज्जुवासेति । तते णं जेणेव महत्तरया तेणेव जाणसानं आपविसति, जाणसालं अणुप्पविमित्ता जानवागच्छति,तेणेव उवागचित्ता समणं भगवं महावीरं ति- | एग पच्चुवेक्खति,जाणगं संपमज्जति, जाणगं संपमज्जित्ता करवपोवंदनि,नमसति,वंदिता नमसिना णामं गोयं पुच्छति, दूसं पवीति, दूसं पवीणेत्ता जेणेव वाहणसाझा तेपुच्छित्ता पामगोत्ताप धारेति,णामगोत्ताए धारेतित्ता एगं. व नवागच्चति, नवागच्छित्ता वाहणसालं पप्पततो मिन्नति,एगंततो मिलित्ता एगंतपयक्कपति,एगंतमवक्कमित्ता। विसति,वाहणसानं अणुप्पविसित्ता वाहणाई पच्चुविक्खति, एवं वदासी-जस्स एं देवाणुप्पिया सेणिए राया जिनसारे वाहणाई संपमज्जेत्ता वाहणाई अप्फाति,वाहणाई अप्फादंसाणं कंखति, जस्स णं देवाणुप्पिया सेणिए राया दसणं लित्ता वाहणाई णीति,णीणेत्ता ईसी पीणेति,ईमी पमीपत्येति जाव अनिलमति, जस्म णं देवाणुप्पिया सेणिए णेत्ता वाहणाई सालं करेति, वाहणाई वरभंगमंमिताई राया णामगोत्तस्स वि माताए हट्ठाजाव जवति,से कोत्ता जाणगं जोएति, जाणगं जोएतित्ता बमं गाहेति, णं समाणे भगवं महावीरे आदिकरे तित्यकरेजाव सव्वाप्पू वमं गाहेत्ता पनयलहिपउयधरसमं अरहयति, अरहयित्ता सबदारसी पुवापुचि चरमाणे गामाणुगामं दूइजमाणे जेणेव सेणिए राया तेणेव नवागच्छति, तेणेव उवागच्छिमुहं मुहेणं विहरति । इहमागते इहसंपत्तिए० जाव अपाणं ताजाव एवं वदासी-जं तए सामी! धम्मिए जाणप्पवरे नावेमाणे सम्भं बिहरह; तं गच्छह णं देवाणप्पिया ! से प्राइट्ठा नदं तव आरुहाहि । तते णं से सेणिए राया जिनसारे प्रियस्म रन्नो एयमहूं निवेदेमा-पियं भे नवन त्ति कटु जाणसालियस्स अंतिए एयमहं सोचा णिसम्म हडतुहा० एयम8 अझमास्स पडिसुति, अममास्स पमिणेत्ता जाच मज्जणघरं अणुपविसतिन्जाव कप्परुक्खए चेव प्रलं. जेणेव रायगिहे नगरे तेणेन उवागच्छंति, तेणेव नवाग- कितचित्तविनुसिए णरिंदेजाव मज्जाघरातो पमिक्खि . चित्ता रायगि नगरं मज्कं मरणं जेणेव सेणियस्स रनो मति, पमिमिक्खमित्ता जेणेव चिमणा देवी,तेणेव उनागगिहे,जेणेव सेणिए गया तेणेव उवागच्छति, तेणेव उवा- च्छति, तेणेव उवागच्छित्ता चेसाणं देवि एवं वदासी-एवं गचित्ता सेपियं रायं करयसपरिग्गहियं० जान जएणं खल देवाणुप्पिए ! समाणे जगवं महावीरे आदिगरे तिविजएवं बराति, वायित्ता एवं वयासी-जस्स एं त्थगरे जाव पुवाणुपुबिजाव संजमणं अप्पाणं नावे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy