SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ विगोय (२०३२) अभिधानराजेन्द्रः । off:, , यानिगोदजी पर्यास प्रदेशार्थतया संख्ये यगुणाः, तेज्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो बादरनिगोदा: पर्याप्ताः प्रदेशार्थतया श्रनन्तगुणाः, एकैकस्य निगोदस्य अ नन्ताकानन्त कम्पनिष्ठा उपस्वत्य बादरनिगोदा अपर्याप्ताः प्रदेशार्थनया असंध्येयगुणाः पादपगोदनिया संख्यातीतानां बादरापर्याप्तनिगोदानामुत्पादात् । तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतया असंख्यातगुबालेभ्यः मनिगां पर्याप्ताः प्रदेशार्थतया संवेषगु णाः पार्थदेशार्थतया स्तोका बादर निगोदा पा या बादरनगोदा अपयशातया असं सूक्ष्मनिगोदा अपयात असंवातेानयोः पार्थसंश्ये गुणात्र युतिर्मियादनार्थता चिन्नायामिय के प्रः सूक्ष्मभिगोदेभ्यः पर्याप्तभ्यो बादरोजी पर्यामा म्यार्थतया अनन्तगुणा, प्रतिबाद निगम जीवाभावात् तेषो बाद निगोदजीवा पयसा इयार्थराया अवगुणा से सूक्ष्मनिगोदजीवा अपर्याप्ता अय्यार्थतया असंख्यगुणादिजाः पर्याप्ता पार्थतया संख्येपगुणाः अत्र युक्तिलिंगोदजीवानां तया चिन्तायामिव । तेभ्यः सूक्ष्मनिगोदजीवेज्यः पर्याप्ते ज्यो पार्थता बिनोदजीवाः पर्याप्ताः प्रदेशाल्या असंख्येयाः प्रतिवाद र भिगो पर्यायस्यानां लोकाSSकाशप्रमाणानां प्रदेशानां भावात् । तेज्यो बादरनिगोद जीवा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, ते सुमन जीया अपा प्रदेशातपायगुणाः, तेज्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः । गोवा प्रदेशार्थनया संवादा मिया सूक्ष्मभ्यः पर्यायः प्रदेशांना तेभ्यो बाइरनगोदाः पर्याप्ताः प्रदेशातया चणाः। एकैकस्मिन् निगोदे अनन्तानामणूनां सद्भावात् । तेज्यो मदनगोदा प्रदेशाधनया असंख्येयमुवा या मनोदासाः प्रदेशातया अन्या मानगो जीवाः पर्षासाः प्रदेशातवा संस्थेयगुणाः चत्र यु तिर्निगोदानां प्रदेशार्थतया चिन्तायामिव । जी० ६ प्रति● | सांध्यवदारिकाः के प्रतिपाद्यन्ते, किं निगोदावस्थात उद्वृताः, देउता उता इति प्रजे, सम्प्रज्ञापनावृत्तौ निगोदावृता इति सामान्यं वचो न विशेष समर्थ स्थात सूक्ष्मात्राणां निगोद इति संज्ञा नाऽस्ति, निगोद इति नाम वनस्पतौ रूढम् तथा सूत्रेऽपि तथैव दृश्यते सूक्ष्मनिगोदेश्य चवृताः श्रत एव सारिका प्रतिभुतिपरम्परा बनाम घोष यतः सर्वे जीवान्दारिता द्विधा निगोदाव्य बदार्यास्ते चान्येऽपि व्यवहारिणः ॥ १ ॥ इति योगशास्त्रवृत्तौ इति । १३७प्र० । सेन०१ उल्ला० । अनादि निगोद मध्ये यथा भव्यस्य का नदर्शनचारित्राणां सत्ता तथा अनयस्य भवति न येति प्रश्ने, उत्तरम् अभव्यस्य ज्ञानाऽऽदिसत्ता जवति, परमभव्यतया सा मग्रीमान प्रकटीभवति यस्य तु तद्योगे प्रकटी दिति । १२० प्र० | सेन० २ उल्ला० । श्रावलिकायुःप्रमाणं सूक्ष्मकति प्रश्न उत्तरसू गोस्वरूप बद Jain Education International विच र मिगोदस्य तु कनिक भवति, सामान्येन तूभयोरप्यन्तर्मुहर्त्तमुच्यत इति १५५ प्र० । सेन• ३० सूक्ष्मनि गोदा तो जीवः पुनः सूक्ष्मगिदमध्ये याति न वेति प्राने उत्तरम् कानिगोदातो जीवः पुनरपि सूक्ष्मनिगोदे यातीति । २७३ प्र० । सेन० ३ उल्ला •| णिगोदजीव - निगोदजीव-पुं० । साधारण नामकर्मोदयवर्तिनि जीवे, न० २५ श०६ उ० । नारकजीवेभ्यो निगोदजीवानां दुःखमधिकं निगोदजीवेयो वा नारकीयानाम इति प्रश्ने, उत्तरम् - (-निश्चयतो नारकजीवेभ्यो निगोदजीवानां जन्ममरणाssधेकशरीरानन्तजीवावस्थानाऽऽदिरूपं महद् ःखं, परं तन्मत्तसम्पदास्तु नियोज भ्यो नारकजीवानां परमधार्मिककृत वेदनाऽऽदिरूपं दुःखं प्रति स्वयं नाधिकत्वं वा इतितरम्-तेरे समानं दुःखमय वस्तु केवल इति २४३ । ३४४ प्र अनादिनोदी कि जब तत्र तिष्ठन्तीति प्रश्ने, उत्तरम् - प्रवाहापेकया श्रनादिकर्मसंबन्धेन तत्र तिष्ठन्तीति । ३४५ प्र० । केचन निगोद जीवा लघुकर्मीभूय व्यबारशी मायामियने किं कारणमि ति प्रश्ने, उत्तरम भव्यत्यपरिपाकादिकं लघुक कारणमिति ३४६ प्र० । सेन० ३ बल्ला० । मांसमध्ये निगोदजीवा नृत्पद्यमानाः कथिताः सन्ति । तथाहि " श्रामासु अपका विषयमाणासु मंसपेसी उपत तव्वराणा तत्थ अंतूश्रो " ॥ १ ॥ पनाथायां योगशास्त्रतृतीयप्रकाशमध्ये कथिनमस्ति, यन्निगदिशब्देन शरीरं कथ्यतेउतो मांसमध्ये शरीरिणोऽनन्ता जीवा उत्पद्यन्ते तच्छरीराणि कानि ?, मांसमेव शरीरतया परिणमति, तदूपाणि किं वाऽसंख्यातानि शरीराणि उत्पद्यन्ते तानि तेषामप्यनन्तशरी रिणामाबाधोत्पद्यते ?, न वा ? इति प्रश्ने, उत्तरम् - मांसमध्ये रसजीन्द्रियजीवा अनेके उत्पद्यमानाः संभाव्यन्ते, तथा "श्रामा" पताथायां ये निगोदजीवा उत्पद्यमानाः सुश्र पक्का अ, कथिताः सन्ति, तत्र निगोदशब्देन सूक्ष्मजीवा एव अर्थः परपरया कथ्यमानोऽस्ति परं स्वाधारणवनस्पति वदनन्त जीवाssश्रय एकशरीरानिगोद एवंविधोऽर्थः कथ्यमानो नास्ति । यखः प्रतिक्रमण मांसमध्ये तरुण अनेकद धमानाः कथिताः सन्ति, परमनन्ता श्रसंख्याता न कथिताः सन्ति, तस्मादनन्ता असंख्याता यत्र कथिताः सन्ति परं तत्रानन्ताऽसंख्यातशब्देन बढ्व इत्यर्थो शेयः, एवं परम्पराऽस्ति । तानि च जीवशरीराणि मांसपुलतयाऽन्यपुजलतया च मि. श्रितानि उत्पद्यमानानि संभाव्यन्ते, तथा तक्राऽऽरनालाऽऽदि. षु द्वीन्द्रियजीवा उत्पद्यमानाः कथिताः सन्ति, तद्वत्वेषामपि मांसजीवानामायाधरपयते इति संभाध्यते परमेकशरीरस्थानन्तजीवत्रनोद्यते इति ज्ञातं नास्तीति ॥ ४४ प्र० । सेन• ४ उद्धा० । " मिंच-निर्ग्रन्थ-पुंज निर्गता अन्धान्यतः सुधदिरूपा नावतो मिथ्यात्वाऽऽदित्रणादिति निर्ग्रन्थः । व्य० ३ ० । स्था० । सूत्र० । निर्गतो वाह्याभ्यन्तरो ग्रन्थो यस्मात्स निन्थः । सूत्र० १ श्रु० ६ श्र० । बाह्याभ्यन्तरग्रन्थिरहिते, दश० ६ ० | जैनसाधौ, दश० ३ अ० स० । स्था० । ( व्याख्या For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy