SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ गिग्गंथ भनिधानराजेन्द्र: । गिरगंध 'दिसा' शब्दे दृष्टव्या)"णिग्गंथा जिणसासणभवा ।" निम्र अपि चन्धास्ते भस्यन्ते, ये जिनशासनभवाः प्रतिपन्नपारमेश्वरप्रवच. कलामफलेन न जुज्जा, किं चित्तं तत्य नं विगयगगी । नमुनयः । प्रव० ए४ द्वार । पञ्चविधाः श्रमणाः, तत्र निग्रंथा मंते विजे कमाए, निगिएहई मो वि ततुझो ।। जैनसाधवः । आचा०२ श्रु०१०१ अ०१ उ० । सूत्रः । स्था। प्रा० क । शा०। प्रश्न । पा० चा नं०। कलुपयन्ति सहजनिर्मलं कर्मरजसा मलिनयन्तीति "अन् " (१) निर्ग्रन्थशब्दव्याख्या ॥ ५ ॥१४६॥ इति अच्प्रत्यये कलुषा कपायाः, नेपां यत्फलं पुरुषभापणनयनमुखविकारै गैरुध्यानानुबन्धाऽदिकं. तेन सहिरनगा सगंया, अहिरनसुवष्णगा समणा । सह यन्त्र युज्यते न संबन्धमुपयाति, विगतरागो विशेषेणापुनसहिरण्यकः सग्रन्ध उच्यते । अत्र हिरण्यग्रहणं बाह्याभ्यन्त- भीवन गतो रागो यस्मानस विगतरागः, कीणमोह इत्यर्थः । रपरिग्रहोपलक्कणं,ततो यः सपरिप्रदः स सग्रन्थः। श्रमणाः पुन- तत्र कि नित्र किमाश्चर्य?. कपायलकगाकारणाभावान्न किधिरहिरण्यसुवर्णका अतो निर्ग्रन्थाः। हिरण्यं रूप्यं,सुवर्ण कनकम् । दित्ययः । यस्तु सतोऽपि विद्यमानानपि कषायान्निगृहाति, उवृ.१ उ० (अन्धनि केपो 'गंथ' शब्दे तृ० प्रा० ७५३ पृष्ठे उक्तः) दीयमानानेव प्रथमतो निरुणद्धि, कथञ्चिदुदयप्राप्तान् वा विप्रस्तुतयोजनामाह फलीकरोति, सोपि तत्तुल्यो चीतराग इव निष्कायो मन्तव्यः, सावज्जेण विमुक्का, अजितरबाहिरेण गंथेण । सतामपि कपायाणामसत् कल्पनाकरणात्, अतः सरागसंय. तोऽपि निग्रन्थोऽभिधीयते । निग्गहपरमा य विह, तेऐवं होति निग्गथा। सावधः सपापः कर्मोपादाननिबन्धनत्वाद्यो अन्धः,तेन सा. अथ परं प्रश्नयति-- ज्यन्तरबाह्येन ये मुक्तास्ते निर्ग्रन्या उच्यन्ते। येऽपि चान्तरं ग्र- जइ अनितरमुका, बाहिरगयेण मुकया किहए। न्धेन न सर्वधा मुक्तास्तेऽपि, ये न विद्वांसः क्रोधाऽऽदिदोषवे. गिएहता उवगरपं, जम्हा अममत्तया तेसु॥ दिनः, तथा निग्रहपरमाः, तन्निजयप्रधानाः, तेनेचं कारणेन ते यद्यनन्तरोक्तप्रकारेणात्यन्तरग्रन्धमुक्ताः,तो वस्त्रपात्राऽऽदिकनिर्ग्रन्था भवन्ति । (२) प्रधाऽन्तरं प्रन्यमधिकृत्य ये मुक्काः,ये चामुक्ताः, तदेत मुपकरणं गृहन्, ततः कथं,नुरिति वितर्के। बाह्यग्रन्धेन मुक्ता. च्चरन्?,वरत्राऽऽदेरपि ग्रन्धरूपत्वादित्यनिप्रायः। सूगिराह-यस्मादभिधिसुगह सेषु चखपात्राऽऽदिपु न विद्यते ममत्वं मूच्छी येते अममत्वकेई सव्वविमुक्का, कोहाईएहिँ केइ भश्यव्वा । काः । " शेषाद्वा" ॥ ७।३।१७५॥ इति कच्प्रत्ययः । मूसेटिगं विरचित्ता, जाणसु जो निम्गो जत्तो । च्चगरहिताः । तेन बाह्यग्रन्धमुका अप्यभिधीयन्ते । इयमत्र भा. क्रोधाऽऽदिभिरन्तरग्रन्धैः केचित्सर्वविमुक्ताः सवरपि विप्रमुः। वना-मुच्छी परिग्रहो गीयते तनूरकरणाधिधारणमात्रम्, "मुच्चा ताः कचित्पुनभक्तव्याचिकल्पनीया:-कैश्चिद मुक्ताः कश्चिदपिन परिग्गहोवुत्तो" इति वचनात् । अतः संयमोपष्टम्नादिनिमिमुक्ता इत्यभिप्रायः । अत्र शिष्यःप्राऽऽह-कथं नु नामेदं शास्यते ? त्तमुपकरणं धारयन्नपि विशुरुचेतोवृत्तिरपरिग्रह पत्र झालटयः। प्रमी सर्वथा मुक्ताः, अमी च न मुक्ता इत्युच्यते-श्रेणिहिकम- तदुक्तं परमगुरुभि:-"अत्यविसोहीए, उधगरणं घाहिरं परिपशमश्रेणिकपकणि लक्षणं, विरचय्य यथोक्तपरिपाट्य। स्थाप हरतो । अपरिग्गडो त्ति भणिओ, जिणेहि तेलुकंदीहिं" ॥१॥ यित्वानतो जानीहि यो यतः क्रोधाऽऽदेनिंगतः,अनिर्गतो वेति। वृ०१ उ० । भ. । उत्त० । सुत्र। वृ.१००। भ.। उत्तमित्र० । (श्रेणियप्ररूपणा' खबग- (४) अथ निर्ग्रन्थनिकपमा नियुक्तिकृत्सेदि' शब्दे तृ०भा०७२७ पृष्टे, 'उवसमसेढि' शब्द द्वि० भा० णिखवा णियंउम्मी, चउविहीं दुविहो य होई दवम्मि । १.४३ पृष्ठे च प्रव्या) (३) पनां कपकश्रेणिमध्यामीनेन येन यदनन्तानुबन्यादिकं आगमणो आगमोणो आगमओयसो तिविहो ।३२मि० । कपित, स तेन मुक्त इत्यवसातव्यम् । येऽपि श्रेणिद्वयमद्याऽपि निकेवोन्यासः (नियंठम्मि ति) निग्रंन्ये निर्ग्रन्धविषये चतु. न प्रतिपद्यन्ते, किन्तु सामायिकच्छेदोषस्थापनीयपरिहारविशु- र्विधः, नाम-स्थापना-व्य-भावभेदात् । तत्र मामस्थापन - शिकानामन्यतमस्मिन् संयमे वर्तन्ते, तेऽपि संकलनचतुष्ट- हो। द्विविधो भवति ऽव्ये-आगमतो, नो पागमतश्च । तत्रा55. यवर्जद्वादशभिः कपायमुक्ता इत्यवगन्तव्यम् । यत उक्तम्-"बा- गमतः प्राग्वत् , नो आगमतश्च स इति निर्ग्रन्थनिमेय इति रसविहे फसाए, स्वविए उसामिए य जोगेडिं। लभ चरि- गाथाऽधः । उत्त(पाईटीका) ६ अ० । त्रैविध्यमेवाऽऽहतलंनो, तस्स विसेसा मे पंच ॥१॥" द्रव्यतो एकः, अन्यो न व्यतो भावतः, अपरो द्रव्यतोऽपि ततध प्रावतोऽपि । तत्र व्यतो निर्गन्धः स उच्यते, यो लिङ्गसदि. जे वि अन सव्वगंथे-हि निग्गया होंति के निग्गंथा। तो व्यलिङ्गयुको निःशङ्कः सन्नध्यवस्यते, उत्पवजातीलायः । ने वि य निम्गहपरमा, हवंति तोसिख उन्जुत्ता। यस्तु प्रवज्यायामनिमुखो न तावदद्याऽपि प्रवजनि, कारणेन वा ये पिच सरागसंयमवर्तिनः सर्वेभ्य श्राभ्यन्तरग्रन्थेच्यो न नि यः साधुः परलिङ्गे वर्तते,स द्वितीयो द्वितीयनङ्गना । यस्तु उगताः, तेऽपि तेषां संज्वलनकषायाऽऽदीनां वयोदयुक्ता उदय दयसहितो द्रव्यनायलिङ्गयुकः स तृतीयः । उभयथा निबन्ध निरोधोदयप्राप्तविफलीकरणाच्यां कयकरणायोद्यनाः सन्तो इति जावः । बृ) ३ उ० । निग्रहपरमा अन्तरग्रन्धानग्रहप्रधाना भवन्तीत्यतो निग्रंथा जाणगसरीरभविए, तनहरिते यशिएहशादी। उच्यन्ते । भारम्पिणियो खन्न, पंचविडो होइशाययो ।।३३॥निक ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy