SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ (२०३१) पिगोय अभिधानराजेन्द्रः । णिगोय स्येयगुणाः, द्रव्याणामसंख्येयगुणत्वात् । तेभ्यः सूक्ष्मनिगो त्तगाणं अपज्जत्तगाणं नियोयजीवाणं सुहमाणं चायदा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः । युक्तिः प्राक्तन्ये राणं पज्जत्तगाणं अपज्जत्तगाणं दवट्ठयाए परमट्टयाए व । तेभ्यः सूक्ष्म निगोदाः पर्याप्ताः संख्येयगुणा, व्याणां संस्सगुणत्वात् । तदवमुक्ता निगोदाः । अधुना निगोदजी दव्बठ्ठपएमच्याए कयरे २० जाव विसेमाहिया वा गोवानाधिकृत्य भेदप्रश्नमाह- *"निगोयजीवा णं ते!" इत्यादि यमा! सम्बत्योवा बायरनिया पत्ता दचट्ठयाए, सुगमम् । जगवानाह-गौतम! मिगोदजीवा द्विविधाः प्राप्ताः । वायरनिओदा अपज्जत्ता दव्वट्ठयाए असंखेनगुणा, तद्यथा-सूक्मनिगोदा बादरनिगोदजीवाश्च । चशब्दी निगोदजी मुहमनिगोद। अपज्जत्ता दवट्ठयाए असंग्वेज्न गुणा, मुहबतया तुल्यतासूचका । एवमन्यत्रा ऽपि यथायोगं भावनीयो। मनिओदा पज्जत्ता दबट्टयाए मखेज्जगुणा, मुहुमनियो"सुहुमनिगोयजीवा णं अंते !" इत्यादि पर्याप्तापर्याप्तविषयं सूत्रं त्विदं पाठसिकम् । सम्प्रति व्यार्थतया संख्यां पिच्छि' एहितो पज्जत्तएहिंतो दमट्टयाए वायरनिोदनीया घुराह-"सुहमनिगोयजीवाणं भंते ! दव्वट्टयाए" इत्यादि पज्जत्ता प्रागंतगुणा, वायरनिोदजीवा अपज्जत्ता प्रभसूत्रं सुगलम् । भगवानाह-गौतम!नो संस्येया नाप्यसंख्य दव्वट्ठयाए असंखेजगुणा, मुहमनिओयजीवा अपनत्ता याः, किं त्वनन्ताः; प्रतिनिगोदमनन्तानां निगोदजीवरुव्याणां दबट्टयाए असंखेनगुणा. सुहमनिओयजीचा पज्जत्ता दभावात् । एवमपर्याप्तसूत्रं वक्तव्यम् । तदेवं सामान्यतो निगोद. द्रग्यविषयं सुत्रकमुक्तम् । एवं सूक्ष्मनिगोदजीवविषयं सूत्र बट्टयाए संखेजगुणा,पएसध्याए सम्बत्योवा,वायरनिओ. निक, बादरनिगोदजीवविषयं सूत्रत्रिक वक्तव्यमा सर्वसंख्यया दजीवा पज्जत्ता पएसट्टयाए,बायरनिोदनीवा अपज्जत्ता नव सूत्राणि । एवमेव प्रदेशार्थताविषयाएयपि नव सूत्राणि, पएसट्टयाए असंखेजगुणा, मुदुमनिओयनीवा अपजत्ता नानात्वाभावात् । भावना सर्वत्रापि सप्रतीता। ये किल 5 पएसट्टयाए असंखेजगुणा, सुदुमनिओदजीवा पजत्ता पबायतवाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ताः, प्रतिव्यमसंख्यातानां प्रदेशानां भावात्।सर्वसंख्यया चामून्यष्टादश सूत्रा एसट्टयाए संखेज्जगुणा, समनिोदनीवहितो पज्जणि । साम्प्रत मेतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोद जीवानां त्तएहिंतो वायरनिअोया पजत्ता पदेसच्याए अकव्याधप्रदेशार्थोभयार्थबया परस्परमल्पबहुत्वमाह-"एएसि णंतगुणा, बायरनिप्रोया अपजत्ता पएमट्ठयाए अखेणं" इत्यादि । सर्वस्तोका बादरनिगोदजीवाः पर्याप्ता व्या जगुणा० जाव सुहुमनिओया पज्जत्ता पए सट्टयाए संथतया, निगोदानां स्तोकस्वात, तेच्यो बादरनिगोद जीवा अपयप्तिा व्यार्थता असंख्येवगुणाः, निगोदानामसंख्येयगुण खेजगुणा, दव्यपदेसट्टयाए सव्यस्थोवा, वायरनिओया स्वात् । तेज्यः सूक्ष्मनिगोदजीवा अपर्याप्तका व्यार्थतया प्र- पज्जत्ता दबट्टयाए, वायरनिोदा अपज्जत्ता दवट्ठयाए संसपेशगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया असंखेजगुणाजाव निगोदा पज्जत्ता दबट्टयाए संखेजसंख्येयगुणाः । कारणं पूर्ववदुह्यम् । प्रदेशार्थतया सवेस्तोका बादरनिगोदजीवाः पर्याप्ता, प्रदेशार्थतया व्याणां स्तोक गुणा, सुहुगनिग्रोएहिंतो पज्जत्तपहिंतो वायरनि प्रोदजीवा स्वात् तेत्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतया असं- पज्जत्ता दबट्ठयाए अणंतगुणा,सेसा तहेवजाव मुहुमानख्येयगुणाः, द्रव्याणामसंख्येयगुणत्वात् । एवं तेभ्यः सूक्ष्म- अोदजीवा पज्जत्तगा दबट्टयाए संखेजगुणा,सहुमनिग्रोनिगोद जीवा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, तेन्यः यजीवोदितो पन्जत्तएहिंतो दवट्ठयाए वायरनि प्रोयजीवा सूचमनिगोद जीवाः पर्याप्ताः प्रदेशार्थतया, रूच्यार्थप्रदेशार्थतया सस्तोकाः, बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया,तेभ्यो बा. पज्जत्ता, पएसट्टयाए असंखेज्ज गुणा, सेसं तहेव. जाव दरनिगोद जीवा अपर्याप्ता द्रव्यार्थतया असंख्येयगुणाः, तेत्यः मुहुमनिझोया पज्जत्ता पएसट्ठयाए संखेज्जगुणा । सक्ष्म निगोदजीवा अपर्याप्ता व्यार्थतया असंख्येवगुणाः, ते. 'एएसिणं' इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह-गौतम!स. ज्यः सूक्ष्मनिगोदजीवाः पर्याप्ता व्यार्थतया संख्येयगुणा,ते. बस्तोका बादरनिगोवाः पर्याप्ता व्यार्थतया, तेत्यो बादरनि. भ्यो बाद रनिगोद जीना अपर्याप्ताः प्रदेशार्थतया असंख्येय- गोदा अपर्याप्ता व्यार्थतयाऽसंख्येयगुणाः, तेभ्यः सूक्ष्म निगोदा गुणा, प्रतिबादरनिगोदपर्याप्त जीवमसंख्येयानां प्रदेशानां भा अपर्याप्ता न्यार्थतयाऽसंख्येयगुणा:,तेज्यः सूक्ष्मनिगोदा पर्याप्ता चात् , तेत्यः सूक्ष्मवादरनिगोदजीवाश्च पर्याप्ताः प्रदेशार्थतया द्रव्यातया संख्येयगुणाः । अत्र सर्वत्रापि युक्तिः प्रागुक्लेव । सु. असंख्येयगुणाः, बादरनिगोदापर्याप्तेभ्यो बादरनिगोदपर्याप्ताना कमानगोदेभ्यः व्यार्थतया बादरनि गोदजीचा पर्याप्ता अनन्तमसंख्यातगुणत्वान । तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्तकाः प्र. रूपयाप्तकाः प्र. गुणाः, कैस्मिन् निगोदे अनन्तानां जीवानां भावात, तेच्यो देशाधतया असंख्येयगुणाः, तेच्या सूक्ष्मनिगोदजीवाः पर्याप्तावादरनिगोद जीवा अपर्याप्ताः, व्यार्थतया असंख्येयगुप्रदेशार्थतया संख्येयगुणाः। नावना प्रागिव । जा, निगोहानामसंख्यातगुणत्वात् । एवं तेज्यः सूक्ष्मनिगो सम्प्रति सूक्ष्मबादपर्याप्तापर्याप्तनिगोदजीवानां व्यार्थप्रदे बजीधा अपर्याप्ता द्रव्यार्थतया असंख्येगुणाः, तेभ्यः सूक्ष्मनि. शार्थोभयातया परस्परमल्पबहुत्वमाह 'गोदजीवाः पर्याप्ता द्रव्यातया संख्येयगुणाः, प्रदेशार्थतया एतेसि णं भंते ! सुहुमाणं निगादाणं बायराणं पज्ज •| सर्वस्वीकाः, बादरनिगोदजीवाः पर्याप्तकाः प्रदेशार्थतया,निगो दानां स्तोकस्वात् । तेभ्यो बादरनिगोदजीयाः अपर्याप्ताः प्रदे*'पवं निपोय जीवा वि' इत्यारज्य 'पएसच्याप संखजगुणाशार्थतया असंख्येयगुणा,निगोदानामसंख्येयगुणत्वात्। एवं ते. शति यावद् मूझे संक्षिप्तमुक्तमिति विभावनीयं सुधीभिः। यः सहमनिगोदजीवा अपर्याप्ताः प्रदेशार्थतया असंख्येयगु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy