________________
( २०१२ )
अभिधानगजेन्द्रः ।
विन्द्रियद्वारेणैव ततोऽतीन्द्रियमेव तथ्यं प्रत्यकमवगन्तव्यम, तत्र जीवेन साकादेव वस्तुन उपलम्भादिति ॥ १८६२ ॥ ( विश० )
अनुमानं विदम
पाचफलस्य पगिस्स भाईलो कम्पनोस न । संति तेऽभिया रश्या अह मई होजा | १०एछ। या तिश्चिनरा नारंग ति तेऽनिमया । सेन जो सुरसोपख गरिससरिसं न तं चुकलं । १६०० । प्रकृष्टस्य पापफलस्य भोगिनः केचित् ध्रुवं सन्ति (कम्मति) कर्मफलत्वात् तस्य इत्यर्थः । अवशेषवदिति यथा जघन्य मध्यमपापफल भोगिनः शेषाः तिर्यक्ारा विद्यन्त इत्यर्थः इति दृष्टान्तः । (इति) ये फलभोगिनः तेनार शारगडखाण-नारकदुःखोपवर्णनन नारकाणामुप प्रकृष्टपापफल का इति श्रभिमताः । अथ परस्वैवंचूना मतिमेव मय दुःखिता ये तिर्यङ्मनुष्याः, न एवं प्रकृष्टपापफल भोगित्वा नारकव्यपदेशभाजो भविष्यन्ति, किमदृष्टनारककल्पनया है। इति त देत तोचिनामपि ति मध्य यद्दुःखंत दमरसौपकर्षसभवदिमुकं भवति येा गुत्कृष्टपापफलभोगः, तेषां संभवद्भिः सर्वैरपि प्रकारैर्दुःखेन मवियम् न चैवमतिदुःखितानामपि निगादीनां आलोकतरुच्छायाशतपचनसरित्वरः कृपादित दुःखिनेष्वपि तेषु दर्शना पाचनद दनक. एटकशिलाssस्फालनाऽऽदिभिश्च नरकप्रसिकैः प्रकारैः दुःखयादर्शनादू, इत्यादिप्रागुकानुसारेण स्वयमेवाभ्यूह्य वायमिति | भागमार्थश्चायमवगन्तव्य इति ।
"मनुः
परिणामम् ।
तिपशु-१ सुखदुःखे मनुजानां, मनःशरीराऽऽश्रये बहुविकल्पे । सुखमेव तु देवाना - मल्पं दुःखं तु मनसि भवम् ॥ २ ॥ " इति ॥ १५६ ॥ १६०० ॥
प्रागने कानुमानपि नरकान् सानुमा सर्व चेमकंपिय, महू या ओर से सवयव । सव्त्रत्तणओवा, अणुमयसव्त्रस्वयणं व ॥१६०१ ॥ मारकाः सन्ति इति सत्यमकम्पित । इदं मद्वचनत्वात्, यथायशेषं स्वत्संशया ऽऽदिविषयं मद्वचनम् । अथवा सर्वज्ञवचस्वनुमतमनुमिन्यादिवर्यनारय-नारद
बदिति ॥ १०१ ॥
अपि चजयरामोस मोहा-जानाओ सथमाहवाई च स चिय मे वयणं, जागयमज्जत्थवयणं व ।। १६०२ ॥ प्रागनेकधा व्याख्यातेयम् ॥ १०२ ॥ अकम्पितानिप्रायमाशङ्कयाऽऽत्मनि सर्वज्ञताऽऽदिसाधनाय
भगवानाह
किड सम्बति मई, पञ्चवखं मन्यसंसयच्छेया । जयरोगदोसरहिम्रो, लिंगभाव सोम्य ! || १७०३|| यमपि व्याख्यातार्था । यदपि "न ह वै प्रेत्य नारकाः सन्ति " इत्यादौ नारकाभावः शङ्कयते जवता, तदप्ययुक्तम्, यतो ऽय * १५७८ गाथाऽपीयमेव गता ।
Jain Education International
गारय
मत्रानिप्रायो मन्तव्यः न खलु प्रेत्य परलोके मेर्वादिवाभ्वताः केचनाध्यवस्थिता नारकाः सन्ति, किन्तु य इहोत्कृष्टं पा पमर्जयति, स इतो गत्वा प्रेत्य नारको भवति, अतः केनापि त त्पापं न विधेयं येन प्रेत्य नारकै भूयते । विशे० । आ० म० । सूत्रहृदयधमनस्क "पादक न्या किनामिकाःशिरोमेद्र मिश्रा हिन योदराः * ॥१॥ इत्युक्तम्, तत्र नारकाणां नपुंसकत्वे निमेद्रा इति कथमिति प्रश्ने नारा मकरपि मे सा न विरुरूयते " महिलासहावो सरवननेश्रो, मेदिं महंत मतया य वाणी ।" इत्यादिलक्कणस्य पुष्पमालाऽऽदायुक्तत्वादिति । २५६ प्र० । सेन० ३ चल्ला० । ( ' सरग' शब्दे ऽत्रैव भागे १२७ पृष्ठे तोका
त्वादयिंग
तथा चोक्तं धर्मनिन्दौ"नारकोवनमिति। " नरके जानाका यामु निगादीनां च दुःखान्यशर्मा तेषामुप
1
(घ)
विधेयम् । यथा
' तीक्ष्णैरसिभिः कुन्तैर्विपमैः परश्वधैश्चः । परशुरमुनिः १ संभिधतालुशिरस-नासीठाः ।
मिश्रा,
बिर्ता
निपतन्त उत्पतन्तो विनेष्टमाना महीतले दीनाः । नेक्कन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥ ३ ॥ तु तृढिमान्युष्णभयार्दितानां, पराभियोगासन तुराहाम
अटो मिहितानां सुखानुषङ्गः किल वातमेतत् ॥ ४ ॥ मानुष्यकेऽपि दारिद्रय रोग है। जांभ्यशे । कमौर्याणि । जातिकुक्षावयवा ऽऽदि-न्यूनत्वं चाश्नुते प्राण ॥ ८ ॥ देवेषु व्यववियोग बि कोयनातिज्ञापितेषु ।
आर्या ! नदि विचार्य संगिरस्तां,
यत्सस्यं किमपि निवेदनं। यमस्ति ॥ ६ ॥ " इति ४० १ अधि० ।
समुजयनुपपासिते सोयेपुरे ववरासः सुतस्य सोममित्रायां जातस्य यज्ञदवस्य सोमयशोनामभार्यायां जाते पुत्रे, प्रा० क० ।
तत्कथा-
"आसीद् यदा सोपुरे समुद्रविजयो नृपः । तदा यज्ञयशास्तत्र, तापसस्तस्य वतुना ॥ १ ॥ सोममित्रा सुतो यज्ञ दत्तः सोमयशाः स्नुषा । तत्पुत्रो नारदम्तेषा - मुम्बवृष्या च भोजनम् ॥ २ ॥ तदप्येकान्तरं ते वाऽशोकाधो नारदं सुतम् । मुक्वोच्छन्ति दिवा यान्ती, जुम्नकास्तेन वर्त्मना ॥ ३ ॥ ते दृष्ट्राऽवधिना ज्ञात्वा स्वनिकायच्युतं ततः । स्तम्भन्ति स्म तरोश्वायां मा भूतापोऽस्य दुःबत ॥ ४ ॥ हा शिक्षित व्यचेतनः । पूर्वप्रेण ददे तस्य विद्या प्रकृतिका विका
For Private & Personal Use Only
www.jainelibrary.org