SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहा अन्निधानराजेन्छः। गारग बेदितव्यम् । तथा चाह चूर्णिकृत्-"पयग्गेणं ति-उवसम्गपयं, एष जायते यः शूफान्नमश्नाति" इत्यादि । एष ब्राह्मणो ना. मिवायपयं, नामियपयं, अक्खायपदं, मिस्सपयं च । पप पप | रको जायते यः शूमानमश्नातीत्यर्थः इत्यादीनि बाक्यानि भहिकिन्च चलक्खा छाबत्तरिसहस्सा पयग्गेरणं भवति ।" नारकसत्ताप्रतिपादकानि, "न द बै प्रेत्य नारकाः सन्ति' इत्याअथवा-२६ पदं सूत्रालापकरूपमुपगृह्यते, ततः तथारूपपदापे. दीनि तु नारकानावप्रतिपादकानि, तंत्रषां वेदपदानामर्थ, चक्या संख्येयानि पदसहस्राणि भवन्ति, न लकाः। प्राह च च. शब्दाघुक्तिहदयं च त्वं न जानासि, यत एतेषामयं वदवणिकृत्-"प्रथवा सुत्तालावगपयोणं संखेज्जाई पयसहस्साई। माणोऽर्थ इति ॥ १८८७॥ भवंति त्ति।"न । स०। प्राव। अनु। सूत्र०। ग्रन्धान्ते अत्र भाष्यमरीकाकारोऽभयदेघसूरिः-समाप्ता चेयं ज्ञाताधर्मकथाप्रदेश- तं मन्नसि पच्चक्खा, देवा चंदाऽऽदो तहऽने वि। रीकेति। विज्जामंतोवायण-फाइसिद्धाऍ गम्मति ।१001 "नमः श्रीवर्कमानाय, श्रीपार्श्वप्रभवे नमः । जे पुण सुइमेत्तफला, नेरइय ति किह ते गहेयव्या । नमः श्रीमत्सरस्वत्यै, सहायेज्यो नमो नमः॥१॥ दहि गमनिकाथ, यन्मयाऽज्यूहयोक्तम्, सक्खमाणुमाण ओवा-Sणुवलंना निन्नजाईया१नन्। किमपि समयहीन, तहिशोध्यं सुधीभिः । हे आयुमनकम्पित ! त्वमेवं मन्यसे-देवास्तावश्चन्याऽऽदयः न हि भवति विधेया सर्वथाऽस्मिन्नुपेका, प्रत्यकप्रमाणसिका पव, अन्ये स्वप्रत्यक्षा अपि विद्यामन्त्रोपयादयितजिनमतानां तायिनां चाङिवर्ग ॥५॥ चितकादिफलसिध्याऽनुमानतो गम्यन्नो ये पुनः "नारका" परेषां दुर्लका भवति हि विवका फुटमिदं, इत्यभिधानमात्ररूपा श्रुतिरेव फनं येषां न पुनः तदभिधाविशेषावृछानामतुलवचनज्ञानमह साम् । यकशम्दव्यतिरिक्तोऽर्थः, ते साक्षात, अनुमानतो वाऽनुपलच्या निराम्नायाधीभिः पुनरतितरां मारशजनैः, मानत्वेन तिर्यनरामरेज्यः सर्वधा भित्र जात याः कथं 'सततः शास्त्रार्थ मे वचनमनघं दुर्लभमिह ॥३॥ न्ति 'रति ग्रहीतव्याः , नगविषाणवद्, इति ॥२८॥ १८८६॥ ततः सिद्धान्ततत्वः, स्वयमृह्यः स यत्नतः । मथ नगवानुत्तरमाह.. न पुनरस्मदाख्यात, पव ग्राह्या नियोगतः ॥४॥ मह पचक्रवत्तण ओ, जीचाई य व्य णारए गिएह । तथाऽपि माऽस्तु मे पापं, समत्युपजीवनात् । वृद्धन्यायानुसारित्वात्, दितार्थे च प्रवृत्तितः॥५॥ किंजं सप्पचक्खं, तं पच्चक्खं नवरि इकं ? ॥१८॥ तथाहि किमपि स्फुटीकृतमिह म्फुटेऽप्यर्थतः, जं कास पच्चकखं, पञ्चक्खं तं पि घेप्पए लोए । सकष्टमनिदेशतो धिविधवाचनातोऽपि यत् । जह सीहाऽऽदारसणं, सिन य सम्बपञ्चकवं ।११। समाधपदमंश्रयाद्विगुण पुस्तकेन्योऽपि यत, हे आयुष्मन् ! अकम्पित ! सावादनुपजन्यमानत्वादित्य सि. परा55महितहेतवेऽनभिनिवेशिना चेतसा ॥६॥ यो जेनानिमतं प्रमाणमन व्यत्पादयामासिवान्, द्धो हेतुः, यतोऽहं केवलप्रत्यकेण साकादेव पश्यामि नार कान, ततो मत्प्रत्यकत्वान् 'सन्ति 'इति गृहाण प्रतिपद्यस्व प्रस्थानविविधैर्निरस्य निखिवं बौद्धाऽऽदिसंबन्धि तत् । नारकान, जीवाजीचाऽऽदिपदार्थवत् । अयैव मन्यसे-ममाप्रत्यनानावृत्तिकथाः कधापथमतिकान्तं च चक्रे तपो, छत्वात्कथमेतान् गृहामि ? । ननु पुरनिप्रायोऽयम, यतः किं निःसंबन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ७॥ तस्याऽऽचार्यजिनेश्वरस्य मढ़ववादिप्रतिस्पर्धिनः, यत् स्वस्याऽऽत्मनः प्रत्यक्षं तदेवैकं नवरं प्रत्यक्रमुच्यते, इति काक्वा नेयम् । ननु यदपि कस्यचित् प्रत्ययितपुरुषस्यान्यस्य सबन्धोरपि बुद्धिसागर इनि ख्यातस्य सूरेभुवि । प्रत्यक,तदपि प्रत्यक्तमिति गृह्यतेव्यवहियते लोके। तथाहि-सिउन्दोबन्धनिबरुवन्धुरवचःशब्दाऽऽदिसलक्ष्मणः, हसरजहंसाऽऽदिदर्शन सिर्फ प्रति लोके, न च सिंहाऽऽदयः श्रीसंविग्न बिहारिणः ध्रुननिधेश्चारित्रचूमामणेः ॥८॥ शिष्येणाभयदेवाऽऽख्य-सूरिणा विवृत्तिः कृता । सर्वजनप्रत्यक्काः, देशकालग्रामनगरसरित्समुजाऽऽदयश्च न सं वेंऽपि भवतःप्रत्यकाः, अथ चान्यस्यापि प्रत्यकास्ते प्रत्यकतयो ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः॥॥" का० २ श्रु. १० वर्ग १ अ०। व्यवहियमाणा दृश्यन्ते, अतो मत्प्रत्यका नारकाः किमिति प्र त्यवतया न व्यवतियन्ते ?, इति ॥१८९०॥१७६१॥ णारइय-नारयिक-पु. । नरयिके नरकपृथिवीपूत्पन्ने, प्रा. अथाभिप्रायान्तरमाशश्य परिहरन्नाहपाद। अहवा जमिंदियाणं,पच्चक्खं किं तदेव पच्चक्खं । सारग-नारक-पुं० । नरकेषु भवा नारकाः। नरको वा विद्यते उवयारमेत्तो तं, पच्चक्खमर्षिदियं तत्थं ॥१०२॥ येषां ते नारकाः । नरकपृथिवीपपन्नेषु जीवेषु, नं०। आम प्रव० । कर्म । श्राव। अथवा-कि यदिन्द्रियाणां प्रत्यकं तदेव प्रत्यकमिष्यते भवता, नारकाऽस्तित्वसिहिः मदीयंत प्रत्यकं नान्युपगम्यते, अतीन्द्रियत्वात् । ननु महानकिंमएणे नेरइया, अस्थि नउत्यि त्ति संसओ तुझं । यं विपर्यासः, यस्माऽपचारमात्रत एव तदिन्द्रियप्रत्यकं प्रत्य. कतया व्यवाहयते-यथाऽनुमाने बाह्यधूमाऽऽदिलिद्वारेण बेयपयाण य अत्यं, न जाणसी तेसिमो अत्थो।१८८। बाह्यमम्म्यादि वस्तु ज्ञायते, नैवमत्र, तत उपवारात् प्रत्यकमिकिं नारकाः सन्ति. न वा १ इति त्वं मन्यसे । अयं च तव | व प्रत्यक्षमुच्यते । परमार्थतस्तु-दमपि परोकमेव, यतोऽको संशयो विरुद्धवेदपदश्रवणनिवन्धनः । तथाहि-" नारको वै। जीवः, स चानुमानवदत्रापि वस्तु साकादन पश्यति, कि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy