SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ (२.१३) पारय निधानराजेन्द्रः। यासंदा पाति ब्योम्ना ततः कृत्वा, पादयोमणिपादुके। (पुरिसे इत्यादि यावत मारीश्रोत्ति) 'नारीप्रोति' खएमयति । सुवर्णकृषिमकाराणि-रन्यदा द्वारकां गतः"॥६॥ कथम, ना-पा-अरि ति । नानाविधैरुपायशतसहरः काममा० का । औ० । ब्राह्मणपरिव्राजकोदे, ती. २७ रागप्रतिबडे पुरुषे वधबन्धनं प्रति, माइति-'भाणयंति' प्रापयकस्प० । गन्धर्वानीकाधिपती गन्धर्वे, स्था० ७ म. । न्ति (अरीति) पुरुषाणां च नान्यसरशोरिः शत्रुः, प्रस्तीति प्रका• । नारदाः सर्वेऽपि मोक एव यान्ति, स्वर्गे वेति नार्यः। (तं जहत्ति) तत्पूर्वोतं, यथेति दर्शयति-नारीप्रश्ने, उत्तरम-नारदा माकं, स्वर्ग च यान्तीति प्रारम समान नराणाम् परयः सन्तीति नार्यः तं "जहाईवेयरयमलवृत्तौ । किञ्च-ते पूर्व मिथ्यास्विनः पश्चात्सम्यक्त्वि. णी, इसरा इद संमता । एवं लोगंसि नारीभो, दुसरा भनई मस्तत्रैवोक्ता इति । भन्यच्च-भीम १ महाभीम २ रुक ३ मया ॥ १६॥"सुत्र...(०३०४०। उत्त. । (खीपमहारू ४ काल ५ महाकाल ६ चतुर्मुख ७ नवमुख । रिक्षा 'स्थी' शम्दे हितीयभागे ६१ पृष्ठे दर्शिता) उन्मुखा ए एवंविधानि तेषां नामान्यपि सन्तीति । ७० प्र०।। पारोट-देशी-विसे, देना.४ वर्ग। सेन०३ उहा। नव नारदाः कस्मिन् चाउरके संजाता, पाल-नान-न । कन्दोपरिवर्त्यवयवे, जं.४ वक्षः। उत्पमा. इति साकरं प्रसाद्यमिति प्रश्ने, उत्तरम-नव नारदा वासुदेव. समानकालीनाः संजायन्ते, तत्तच्चरित्राऽऽदिषु तदारके तेषां दिपुष्पाऽऽधारे, भाचा.२७०१०१०००। गमनाऽऽगमनाऽऽदिश्रवणादिति । १०६ प्र०। सेन. ३ उल्ला। णाझंदइज्ज-नालन्दीय-न० । नालन्दायां भवं नालन्दी पारयपुत्त-नारदपुत्र-पुं० । स्वनामके वीरजिनानगारे, भ० नालन्दासमीपोद्यानकयनेन वा निवृत्तं नालन्दीयम् । सूत्रकृता* श.७० । (सच 'णिग्गंधी पुस' शम्दे पुलविषयं प्रश्न स्य द्वितीयश्रुतस्कन्धस्य षष्ठेऽध्ययने, सूत्र । करिष्यति) साम्प्रतं प्रत्ययार्थ दर्शयितुकाम पाह नालंदाएँ समीवे, मणोरहेनासि-इंदलामा । पाराचंद-नाराचन्छ-पुं० । हर्षपुरीयगरोद्भवे मलधारिदेव अझयणं उदगस्स म, एयं नालंदरजं तु॥४॥ प्रनप्रिशिष्ये, अनेन मुरारिकविकृताउनर्घराघवटीका, न्यायकन्दलीटीका, ज्योतिषसारः, प्राकृतदीपिका च स्यादयो बहवो (नालंदाप इत्यादि)नालन्दाया: समीपे मनोरथाऽस्ये उचाग्रन्था रचिताः। जै०३०। ने इन्धभूतिना गणधरेणोदकाऽऽस्यनिम्रन्यपृष्ठेन, तुशब्दस्यैव. कारावात् तस्यैव, जाषितमिदमध्ययनम् । नालन्दायां नवं णाराय-नाराच-न० । यत्रास्न्योरुभयतो मर्कटबन्ध पव के नालन्दीयम, नालन्दासमीपोद्यानकथनेन वा निर्वृसं नालन्दीबलं, न पुनः कीलिका ऋषभसंज्ञपट्टश्च तारशे तृतीये सं. यम् । यधा चेदमध्ययनं नालन्दायां संवृत्तं तथा-" पासाव. हनने, जी०१प्रति । तं० रा. स्था०।० प्र०। कर्म.।। चिजो पु-छियाइयो अज्जगोयमं! उदगो । सावगपुच्छाधम्म, सर्वमोहवाणे, पु.। जं. ३ वक्षः। तं० । स० । स्था० । । सोउ कहियम्मि उवसंता ॥५॥" सूत्र० १७० १७०। पारायण-नारायण-पुं० । दशरथपुत्रे रामनातरि लक्ष्मण | स्था। प्रश्न । मामके भवसपिण्यां भरतकेत्रजे प्रष्टमे वासुदेवे, प्रव. २१०णालंदा-नालंदा-स्त्री० । प्रतिषेधवाचिनो नकारस्थ, तदर्थद्वार। ति।स। आव० । वासुदेवमात्रे, उत्त०१०। । स्यैवालंशमस्थ, 'हुदा 'दाने इत्येतस्य धातोलिनेन नावं पारिकतप्पवायदह-नारिकान्ताप्रपातहद-पुं० । यत्र नारि- ददातीति नालंदा। मुकं जवत्ति-प्रतिषेधप्रतिषेधेन धास्वकाता महानदी निपतति, यश्च नारिकान्तादेवीद्वीपेन सन र्थस्यैव प्राकृतस्य गमनात् सदाऽर्थियो यथाभिलषितं बनेन भूषितमध्यन्नागः तस्मिन् रम्यकवर्षीय प्रपातहदे, स्था० ददातीति नालंदा । राजगृहनगरबाहिरिकायाम् (सूत्र०) २०३००। तदिह प्रतिषेधवाचिनाऽलंशब्देनाऽधिकार इत्येतत् हारिकता-नारिकान्ता-स्त्री० । रम्यकवर्षे अपरार्णवगायां दर्शयितुमाहमहानधाम, जं. ६ वक० । स. । रा०। (नीलवर्षधर- पढिसेहणणगारस्स, इत्यीसद्देण चेव अन्नसहो। पर्वते केशरिहदापुत्तरतो निर्गत्य पश्चिमसमुरुगा नारिकान्ता रायगिहे.नयरम्मी, नाझंदा होइ बाहिरिया ॥३॥ इतिणीलवंत 'शब्दे व्याख्यास्यते ) (पडिसेहणेत्यादि ) सत्यप्यलंशम्दस्यार्थत्रये नकारस्थ पारिकताकू-नारिकान्ताकूट-न० । जम्बूद्वीपे मन्दरस्य उत्त. सानिध्यात प्रतिषेधविधानादप्येवेट गृह्यते, ततश्व निरुकषिरेण नीलबतः पर्वतस्य षष्ठे कुटे, स्था०६ ठा० । धानादयमर्थः-नालं ददातीति नालंदा बाहिरिका, या खियोणारी-नारी-श्री. नरसियाम्, पृ०४ उ.। देशकन्वेन च नालशब्दस्य त्रीलिङ्गता, सा च सदैवैहिकाss. मुष्मिकसुखहेतुस्वेन सुखप्रदा राजगृहनगरबाहिरिका धननिरुक्ति: कनकसमृहस्वेन सत्सावाश्रयत्वेन च सर्वकामप्रदेति । सूत्र. पुरिसे कामरागपमिवके नाणाविहहिं वायसयसहस्से २०७०।प्रा.म. । सा च बादिरिका राजगृहनगबहबंधणमाणयंति पुरिसाणं नो प्रमो एरिसोभरी अस्थि रादुत्तरस्यां दिशि, तत्र भीवीरस्वामी चतुर्दशवर्षारावास चिनारीयो । तं जहा-नारीसमा न नराणं प्ररीमो ना कृतवान् । कल्प०६ कण । "मासन्दालंकृते यत्र, वर्षारापाश्चतुर्दश। पत्रिो ॥ बचतस्थे प्रहारः, तत्कथं मास्तु पावनम् ॥२५॥ ५०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy