SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ (२.१.) पायाधम्मकहा अभिधानराजेन्द्रः । णायाधम्मकहा येरे तेणामेव उवागच्छद,उवागच्छश्त्ता अजमुहम्मे थेरेति- गमा प्रायंता पज्जवा परित्ता तमा अणंता थावरा साक्खुत्तो मायाहिण पयाहिणं करेड, करेइत्ता वंदति, नमसति, । सयकडनिवसनिकाइया जिण पत्ता भावा भाघविज्जति वंदित्ता नमंसित्ता मजसुहम्मस्स थेरस्स नचासो नाइदरे | पनविनंति परूविज्जति देसिज्जति निदंसिज्जति उवमुस्सूसमाणे णमंसमाणे अभिमुहे पंजसिउडे विणएणं प- दंसिज्जति, से एवं पाया एवं नाया एवं विनाया ज्जुबासमाणे एवं वयासी-जति णं भंते ! समणेणं भगवया एवं चरणकरणपरूवणा प्रायविज्जइ, सेत्तं नायाधम्ममहावीरेणं माइगरेणं तित्थगरेणं सयंसंबुकेणं पुरिमुत्तमेणं कहाश्रो ॥ ६ ॥ पुरिससीहेणं पुरिसघुमरीएणं पुरिसवरगंधहाणं लोगुत्तमा- "से किं तं" इत्यादि । अथ कास्ता काताधर्मकथाः १, कानानि णं लोगनाहेणं लोगगहिएणं सोगपईवेणं लोगपज्जोयगरेणं उदाहरणानि, तत्प्रधानाः धर्मकथा ज्ञाताधर्मकथाः । अथवा. अजयदएणं चक्खुदएणं मग्गदएणं सरणदएणं बोहिदपणं सातानि शाताध्ययनानि प्रथमश्रुतस्कन्धेधर्मकथा,द्वितीये यासु धम्पदये धम्मदेसरणं धम्पवरचाउरंतचक्कवट्टीएं अप्प प्रन्थपरतिषु ता काताधर्मकथाः, पृषोदराऽऽदित्वात् पूर्वपदस्य दीर्घान्तता । सूरिराह-साताधर्मकथासु, णमितिवाक्यासारे, डिहपवरनाणदंमणधरेणं जिणेणं जावएणं बुदेणं बोधएणं | झातानामुदाहरणचूतानां, नगराऽऽदीन्यास्यायन्ते। तथा-(स मुत्तेणं मोयगणं तिन्नणं तारएणं सिवमयन्नमरूवपणंतम- धम्मकदाणं वगा इत्यादि ) द हि प्रथमश्रुतस्कन्धे पकोक्खयमवावाहमपुणरावत्तयं सासयं गणमुवगएणं पंचम नर्विशतितिाध्ययनानि । ज्ञातानि उदाहरणानि तत्प्रधाना न्यध्ययनानि । द्वितीय श्रुतस्कन्धे दश धर्म कथाः धर्मस्यास्स अंगस्स विवाहपन्नत्तीए अयमढे पन्नत्ते । उट्ठस्स एं हिसाऽऽदिनकणस्य प्रतिपादिकाः कथाः धर्मकथाः। प्रअंगस्स भंते ! णायाधम्मकहाणं के अटे पएणते । जंबू! थवा-धर्मादनपेता धाः, धाश्च ताः कथाश्च धर्मकया। ति अजमुहम्मे येरे अज्जनंबूनाम अणगारं एवं वयासी-एवं तत्र प्रथमे श्रुतस्कन्धे यान्येकोनविंशनिझानाध्ययनानि, ते खनु जंबू ! ममरोग जगवया महावीरोणं० जाव संपत्तेणं षु आदिमानि दश ज्ञातानि ज्ञातान्येष, न तेम्वाख्यायिकाऽऽदि. संभवः। शेषाणि पुनः नव ज्ञानानि, तेचेकैकस्मिन् चत्वारिंछठुस्स अंगस्प दो मुयक्खंधा पमत्ता । तं जहा-नायाणि शानि पच पचाऽऽख्यायिकाशतानि भवन्ति । एकैकस्यां य, धम्मकहातो य । शा० १ श्रु०१०। चाख्यायिकायां पञ्च पञ्चोपाख्याविकाशतानि । एकैकमयां ('णायज्झयण' शब्देऽत्रैव भागे २००३ पृष्ठे 'धम्मकहा' शब्द चौपाण्यायकायां पञ्च पश्चाऽऽख्यायिकाशनानि । सर्वसं. ख्यया पकर्षिशं कोटिशतं लकाः पश्चाशत् । तत पत्र च श्रुतस्कन्धाऽध्ययनानि अष्टव्यानि) स्थिते प्रस्तुतसूत्रस्याऽवतारः । आह च टीकाकृत्-" इगवीस विषयः कोमिसयं, लक्खा पन्नास चेव होह बोधब्वा । एवं कप समासे किं तं नायाधम्मकहाओ।नायाधम्मकहासुण नायाणं | णे, अदिगयसुत्तस्स पत्थाओ ॥१॥" द्वितीयश्रुतस्कन्धे दनगराई उजाणाई चेडयाई वणमंडाई समोमरणाई रा श कथानां वर्गा, वर्गः समूहो, दशधर्मकथासमुदाय इत्यर्थः । अत एव च दशाध्ययनानि एकस्यां धर्मकथायां, कथासमूहरूपाणो अम्मापियरो धम्मायरिया धम्मकहाभो इहलोइया पायामध्ययनप्रमाणायां पञ्च पश्चाऽऽख्यायिकाशतान्ये कैकस्यां परसोइया इविविसेसा जोगपरिमाया पन्चज्जाश्रो परियाया चाऽऽस्यायिकायां पञ्चपञ्चोपाख्यायिकाशतानि, एकैकस्यां चोमयपरिगहा तपोवहाणाई संलेहणाओ जत्तपच्चक्खा- पाख्यायिकायां पञ्चपञ्चाऽऽख्यायिकाशतानि, सर्वसंख्यया पञ्चणाई पायोवगमणाई देवलोगगमगाई सुकुले पञ्चायाइयो विशं फोटिशतम् । इह नच ज्ञाताध्ययनसंबद्धाऽख्यायिकापुण बोहिलाभो अंतकिरियाप्रो पापविजंति दस धम्म- | ऽऽदिसदृशा या आख्यायिकाऽऽदयः पञ्चाशवकाधिककविंशति कोटिशतप्रमाणाः, ता भस्मात् पञ्चविंशतिकोटिप्रमाणाजाशेः कहाणं वग्गा । तत्य णं एगमेगाए धम्मकहाए पंच पंच शोभ्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थीः कथानककोट्यो अक्खाइयामयाई, एगमेगाए अक्खाइयाए पंच पंच नव- जवन्ति । तथा चाह-एवमेवोक्तप्रकारेणैव गुणने शोधने व क्खाश्यासयाई, एगमेगाए बक्खाइयाए पंच पंच अ- कृते सपूर्वापरेण श्रुतस्कन्धाः पूर्वापरश्रुतस्कन्धकथाः समुदिक्खाइयासयाई, एवमेव सपुव्वावरेणं अछट्ठाओ कहाण- ता अपुनरुक्ताः (अनुहायो सि) अर्द्धचतुर्थाः कथानकको टयो भवन्तीत्याख्यातं तीर्थकरगणधरैः। भाह च टीकाकृत्गकोमीओ हवंति त्ति मक्खायं । नायाधम्मकहाणं परित्ता "पणवीस कोडिसयं, पत्थ य समलक्त्रणा मा जम्हा । वायणा संखिज्जा अाणुओगदारा संखेज्ना वेढा संखे नव नायासंबद्धा, अक्खाश्यमाश्या तेणं ॥१॥ ज्जा सिलोगा संखेज्जाओ निज्जुत्तीअो संखेज्जाओ ता सोहिज्जति फुड, माओ रासीओ वेगमाणं तु। मंगहणीओ संखेज्जाओ पमिवत्तीओ सेणं अंगट्टयाए पुणरुत्तवज्जियाणं, पमाणमेयं विणिहि॥२॥" छडे अंगे दो सुयक्खंधा एगुणवीसं अज्झयणा एगृ. तथा "नायाधम्मकदाणं परित्ता वायणा" इत्यादि सबै प्राग्वद भावनीयम, यावनिगमनं, नवरं संख्येयानि पदसहस्राणि, प. मावीम उद्देसणकासा एगणवीसं समुद्देसण काला मंखि दाग्रेण पदपरिमाणेन च तानि पश्च लक्षाः षट्सप्ततिसहस्राः, ज्जा पयमहस्सा पपग्गेयं संखिज्जा अक्खरा अणंता पदमपि चात्रीपसर्गिक निपातिकं,नामिकमाख्यातिक.मिधं चेति Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy