SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ (१९७४) याण प्रानिधानराजेन्द्रः। निनस्तेऽसीकम्प उत्पद्यमाना पकानिनोऽपयोप्तकस्वे विभ. (जहा पुढविकाश्य ति) कानिनः सम्माः, मिथ्याष्टित्वा स्याभावात् , संबिभ्य उपचमानास्तु यज्ञानिनो भवप्रत्ययः | वित्यर्थः। (जहा सकाइय ति) बादराः केबलिनोऽपि भ. विभङ्गस्य सद्भावात, प्रतस्तेषां नारकाणामियोच्यते- "ति-| वन्तीति कृत्वा ते सकायिकवद्भजनया पचहानिनयकानि. खि अन्नाणा जयणाए त्ति" (सिगश्याणं इत्यादि) यथा नच वाच्या प्रति। सिद्धाः केवलकानिन एव, एवं सिम्गितिका अपि पाच्या (३०) पयांप्तकवारेइति भावः । यद्यपि च सिद्धानां सिद्धिगतिकानां चाम्तगत्य. पज्जत्ताणं भंते! जीवा किं पाणी, किं प्रमाणी। जहा भावाद्न विशेषोऽस्ति, तथाऽपीद गतिधारबलाऽऽयातन्मात् सकाया। पजत्ताणं ते! नेरइया किंणाणी, किं अमा. से दर्शिता, एवं हारान्तरेवपि परस्परान्तर्भावेऽपि तत्सदिशेपापेक्षयाऽपौनरूक्त्यं भावनीयमिति । णी । तिमि नाणा, तिमि य प्रमाणा नियमा जहा नेरइ. (२७) अन्छियद्वारे या, एवं. जाव चणियकुमारा | पुढविकाइया जहा एगिदि. सइंदिगाणं ते! जीवा किं णाणी, भएणाणी गोय. या, एवं० जाव चनरिदिया। पजताणं भंते ! पंचिंदियतिपा! चत्तारि नाणाई तिहिण भएणाणाई भयणाए । रिक्खजोणिया किं पाणी, किं अधाणी ॥ तिमिणाणा, एगिदिया णं ते! जीवा किं णाणी, किं प्रमाणी, तिमि अष्ठाणा जयणाए, मास्सा जहा सकाश्या वाणजहा पुढविकाइया । वेशंदियतेदियच उरिदियाणं दो णा मंतरजोइसियवमाणिया जहा नेरश्या । अपज्जत्ताणं णा, दो अएणाणा नियमा। पंचिंदिया जहा सइंदिया।। भंते ! जीवा किं पाणी, किं अप्लामी । तिणि पाणा, प्रणिदियाण मंते ! जीवा किंवाणी,कि एणाणी, तिथि अध्याणा जयणाए । अपज्जत्ता एं भंते ! नेरश्या जहा सिच्चा ॥ किं णाणी, किं अपाणी? तिष्ठिणाणा नियमा, तिथि (सइंदियेत्यादि) सेन्डिया इन्जियोपयोगवन्तः, ते च शानि. असाणा जयणाए, एवं० जाव थणियकुमारा, पुढविकाइनः,अशानिनश्चातत्र शानिनां चत्वारिज्ञानानि जनया,न्याद या. जाव वणस्सइकाइया, जहा एगिदिया । बेइंदियाणं स्यात त्रीणि,स्यात् चत्वारि केवमझानं तु नास्ति तेषामतीन्छि- पुच्चा ? । दोणाणा, दो अमापा नियमा, एवं० जाब यज्ञानस्वात, तस्य धादिभावश्चशानानां लब्ध्यपेकया, उप पाँचदियतिरिक्वजोणियाणं अपजत्तगाणं ते ! मणुस्सा योगापेकया तु सर्वेषामेकदैकमेव शानम् । अज्ञानिनां तु श्रीपयज्ञानानि भजनयैव, स्याद् द्वेस्यात् त्रीणीति । (जहा पुढाथ किंणाणी, किं प्रमाणी?। तिमि नापाई जयणाए, दो काइय ति) एकछिया मिथ्यान्विादशानिनः, ते च द्वयज्ञाना अमाणाई नियमा। वाणमंतग जहा नेरझ्या अपजत्तगा, एघेत्यर्थः । (वेदियेत्यादि ) एषां वेकाने सासादनस्तेषूत्पद्यत जोइसियनेमाणियाणं तिमि नाणा, तिमि प्रमाणा इति कृत्वा सासादनश्चोत्कृष्ठतः षमावलिकामान:, अतो वे नियमा। नो पजतगा, नो अपज्जत्तगाणं भंते ! जीया किं काने तेषु अभ्येते इति । (अणिदिय त्ति) केवलिनः । पाणी, किं अपाणी १, जहा सिद्धा॥ (२८) कायद्वारे (जहा सकाइयत्ति)पर्याप्तकाः केवन्निनोऽपि स्युरिति ते सका. सकाइयाणं भंते ! जीवा किं णाणी, अडाणी। यिकयत्पूर्वोक्तप्रकारेण वाच्याः, पर्याप्तकद्वार एव चतुर्यिशतिद. गोयमा ! पंच नाणाई, तिमि एणाणाई जयणाए । पुढ- एडके पर्याप्तकनारकाणां (तिनि य अन्नाणा णियम ति) अप. विकाइया० जाव वणस्सइकाइया, नो नागी, अपाणी, प्तिकानामेवासंझिनारकाणां विभङ्गानाब इति पर्याप्तकावस्था यां तेषामझानत्रयमेवेति । ( एवं जाव चउरिदिय त्ति) नियमा प्रमाणी । तं जहा-मइअप्माणी य, सुयअम्मा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तकाः, बझानिन पवेत्यकीय । तसकाझ्या जहा सकाइया । अकाझ्याणं भंते ! थः । (पजत्ता णं भंते ! पंचिदियतिरिक्खेत्यादि ) पर्याप्तकजीवा किंणाणी, किं प्रमाणी!, जहा सिचा॥ पञ्चेन्द्रियतिरश्चामवधिभिङ्गो वा केषाश्चित् स्यात् , केषाश्चि(सकाश्याणमित्यादि ) सह कायेनौदारिकाऽऽदिना शरी. त्पुनति त्रीणि ज्ञानानि, अज्ञानानि बा द्वे वा ज्ञाने अज्ञाने वा रेण पृथिव्यादिषट्कायान्यतरेण या कायेन ये ते सकायास्त तेषां स्यातामिति । (वेइंदियाणं दो गाणेत्यादि) अपर्याप्तकद्वीपव सकायिका, ते च केवलिनोऽपि स्युरिति सकायिकानां छियाऽऽदीनां केषाश्विासासादनसम्यगदर्शनस्य सद्भावाद् द्वे सम्यग्दृशां पञ्च ज्ञानानि, मिथ्यारशां तु त्रीएयज्ञानानि भ. काने, केषाञ्चित् पुनः तस्यासद्भावाद् द्वे एवाझाने, अपजनया स्युरिति । (अकाइयाणं ति) नास्ति काय उक्तलकणो प्तिकमनुष्याणां पुनः सम्यग्दशामवधिमावे त्रीणि ज्ञानानि, येषां तेऽकायाः, त एवाकायिकाः सिद्धाः। यथा तीर्थकराणां, तदभावे तु द्वे ज्ञाने, मिथ्यादृशां तु वे (२०) सूक्ष्मद्वारे एवाझाने, विभङ्गस्यापर्याप्तकत्ये तेषामभावात् । अत एवोसुहमाणं भंते ! जीवा किंगाणी, किं अप्लाणी?; तम-(तिमि नाणाई भयणाए, दो अम्माणाई नियम ति) जहा पुदविकाइया । बादराणं भंते ! जीवा किं पाणी, (वाणमंतरेत्यादि) व्यन्तरा अपर्याप्तका नारका श्व त्रिज्ञाना द्वधज्ञानारुयज्ञाना वा वाच्याः। तेवण्यसंझिन्य उत्पद्यमानानाकिं प्रमाणी?, जहा सकाश्या । नो मुहमा नो बादरा | मपर्याप्तकानां विभङ्गाभावात्, शेषाणां चावभिङ्गस्य वा जते ! जीचा, जहा सिका। जावात् । (जोइसियोत्यादि) पतेषु हि संझिभ्य पवोत्पद्यन्ते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy