SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ (१९७५) प्राभिधानराजेन्द्रः । गाठ मेषां चापमाप्तकरऽपि भवप्रत्ययस्यावविभप चावश्य गोयमा ! णाणी, णो अपणाणी, प्रत्येगइया तिएणाणी, भावात् त्रीणि हानान्यज्ञानानि वा स्युरिति । (नोपज्जनगनोअपज्जतगति)सिका। अत्थेगइया चनणाणी, जे तिप्माणी, ते आनिणिबोदि(३१) भवस्थधारे यणाणी, सुयणापी, मोहिणाणी । जे चनणाणी, ते भानिरयभवत्याएं भंते जीवा किंणाणी, अडाणी, जहा निणिवोहियणाणी, मुयाणाणी, ओरिणाणी, मणपज्जवनिरयगइया । तिरियानवत्थाएं भंते ! जीवा किं णाणी, पाणी | तस्स अलछिया पुस्ता ? | गोयमा!णाणी वि, भएणाणी तिमिण पाणा,तिहिण प्राणाणा भयणाए, प्रमाणी वि, प्रोहिणाणवजाई चत्तारि जाणाई, तिमि मणुस्सभवत्था जहा सकाश्या । देवभवस्थाणं नंते ! अण्णाणाई जयणाए । मणपज्जवणाणलछियाणं पुमहा निरयभवत्था, अभवत्या, जहा सिका।। छा। गोयमाणाणी, णो अपणाणी,अत्यगइया ति(निरयभवत्थाणमित्यादि) निरयनवे तिष्ठन्तीति निरयन एणाणी, अत्यंगश्या च उणाणी। जे निष्प्राणी, ते श्रावस्थाः प्राप्तोत्पत्तिस्थाना,तेच यथा निरयगतिकाःत्रिकाना, निणिबोहियणाणी, सुयणाणी, मणपज्जवणाणी । जे चसकानारूयकानाश्चोक्ताः, तथा वाच्या इति। उणाणी, ते प्राजिणिवोहियणाणी, सुयणाणी, अहि(३२)जव्यहारेभवसिद्धिया णं भंते ! जीवा किं पाणी, अण्णाणी, णाणी, मणपजवाणाणी। तस्म अनधियाणां पुच्छा। गोयमा ! णाणी वि, प्राणाणी वि । मणपज्जवणाणवमहा सकाइया । अनव सिद्धियाणं पुच्छा ? । गोषमा ! नो ज्जाई चत्तारि णाणाई, तिएिण अण्णाणाई जयणाए । पाणी, अएणाणी, तिहिण अएणाणाई भयणाए, नो केवलणाणधियाणं जंते ! जीवा किं पाणी, अभवास किया, नो अजबसिद्धियाणं जीवा जहा सिच्चा। भवसिद्धिकाः केसिनोऽपीति ते सकायिकवट भजनया एणाणी ? । गोयमा ! गाणी, णो अएमाणी नियमा पञ्चज्ञानाः, तथा यावत्सम्यक न प्रतिपन्नास्तावद्भजनधैव एगणाणी, केवझणाणी । तस्स अनछियाणं पुच्चा । उपज्ञानाश्च चाच्या इति । अभवसिस्किानां स्वज्ञानत्रयं भज. गोयमा! पाणी वि, अपाणी वि, केवनणाणवज्जाई नया स्यात् , सदा मिथ्याइष्टित्वात तेषाम् । अत उक्तम्-"नो चत्तारि पाणाई, तिमि अण्णाणाई नयणाए । णाणी, अपणाणी" इत्यादीति। एणाणलदियाणं भंते ! पुच्छा । गोयमा ! (३३) संश्चिद्वारेसमीणं पुच्चा ? । जहा सइंदिया, अपएणी जहा वेई. नो णाणी, असाणी, तिणि अताणाई जयणाए । दिया, नो साम्री, नो असएणी, जहा सिचा तस्स भन्नछियाणं भंते ! । गोयमा ! णाणी,नो अम्माज्ञानानि चत्वारि नजनया, अज्ञानानि च त्रीणि तथैवेत्यर्थः।। णी, पंच नाणाई जयणाए , जहा अएणणस्स सधि(भसभी जहा बेदिय ति) अपर्याप्तकावस्थायां ज्ञानद्वय- या अन्नफिया नणिया, एवं मइएणाणस्स, सुयअमपि सासादनतया स्यात, पर्याप्तकावस्थायां त्वज्ञानद्वयमेवेत्य एणाणस्म य लकिया अलद्धिया य नाणियब्वा। विनंपः।भ०८ श०२ उ.(अधिनेदा 'लकि' शब्दे दर्शयिष्यन्ते) (३५) लब्धिद्वारे गणाणलधियाणं तिणि अण्णाणाई निथमा । तस्त माणसघियाणं नंते ! जीवा किं पाणी, अ अनछियाणं पंच णाणाई जयणाए, दो अपणाणाई एणाली ? । गोयमा ! गाणी, नो अएणाणी, नियमा। दसणलधियाणं नंते ! जीवा किं पाणी, अत्थेगश्या कुणाणी, एवं पंच णाणाई भयणाए । एणापी गोयमा!णाणी वि, अण्णाणी वि, पंच तस्स अलफियाणं भते ! जीवा किंणाणी, पापाणी। णाणाई, तिछि अएणाणाई जयणाए । तस्स अलाधगोयमा! पो णाणी, अभाणी, अत्येगश्या दुअम्पाणी, याणं भंते ! जीवा किं णाणी, अण्णाणी?। गोयतिमि प्रमाणाई भयणाए । आभिणिबोहियणाणलछि- मा तस्स अलद्धिया नस्थि । सम्मइंसह लधियाणं पंच याणंजते ! जीवा किंणाणी, अपाणी । गोयमा! णाणी, नाणाई जयणाए । तस्स अलछियाणं तिमि अण्णापो अध्याणी, अत्यगया दुणाणी, चत्तारि णापाई पाई जयणाए । मिच्चादंसणाछियाणं भंते ! पुच्छा?1 जयणाए । तस्स अवधियाणं ते! जीवा किं णाणी, गोयमा ! नो नाणी, अन्नापी, तिमि अमाणाई जयणाएणाणी गायमा!णाणीवि,अप्माणी वि। जेणाo,ते ए । तस्स अलछियाणं भंते ! किं पाणी, एणाणी!! नियमा एगणाणी, केवझणाणी । जे अपाणी,ते अत्थेगश्या गोयमा!णाणी वि, अण्णापी वि। पंच नाणाई, तिमि दुआएणाणी, तिमि एणाणाई जयणाए । एवं सुयणा- एणाणाई नयणाए। सम्माभिच्छादसणलछिया अलणमद्धिया वि । तस्म अप्रदिया वि जहा आजिणिबो-| छिया य जहा मिच्छादसणलछिया अलद्धिया य तहेव हियणाणस्स लधिया । भोहिणाणलछियाणं पुच्छा।। भाणियन्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy