SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ (१९७३) अभिधानराजेन्डः। याण गागा गइया उयणाणी, अत्यगइया तिमाणी, अत्येगझ्या च-1 मणुस्सा जहा जीवा तहेव पंच णाणा तिमि अमाउधाणी, प्रत्येगड़ा एमपाणी | जे दुयणाणी, ते पाणि जयणाए। वाणमंतरा जहाणेरडया, जोइसिपवेश्राभिणिोहियणाणी य, सुयणाजी य । जे तिझापी। माणियाणं तिएिण णाणाई,तिषिण अएणाणाई नियमा। ते आभिणियाणाणी, सुयपाणी, प्रोहिणाधी । सिघाणं भंते ! पुच्चा । गोयमाणाणी, नोप्रमाणी, माहवा-प्राभिणिवोहियणाणी, सुषणाणी, मणरजवणा- नियमा एगणाणी, केवलणाणी। गी। जे करणाणी, ते भिणियोहियहाणी, मुय- (इंदियाणमित्यादिवालियाः केचिद ज्ञानिनोऽनि सासाणाएी, प्रोहियागी, मशफ्जवणाणी । जे एगणाणी, दनसम्यग्दर्शनभावेनापर्याप्तकावस्था जयन्तीत्यत उच्यते. ते नियमा केवनणाणी । जे अहाणी, ते अत्थगश्या दु (नाणी वि, अण्णागी विसि) अनन्तरं जीवाऽऽदिषु पविश तिपदेषु शान्यज्ञानिनश्चिन्तिताः। भएणाणी, अत्येगइया तिप्रणाशी । जे भएणाणी, (२६) अथ तान्येध गतीन्जियकायाऽऽदिकारेषु चिन्तयनादते मइभमाणी य, सुयअपाणीय।जेतिएगाणी, ते| निरयगइयाणं ते! जीवा किंणाणी, प्राणाणी'। मइभधाणी, मुराप्रपाणी, विनंगणाची। गोषमा ! गाणी वि, पणाणी वि, तिपिण जाणाई (२५) नैरथिक जीवानधिकृत्याऽऽह नियमा, तिष्ठि एणाणाई भयणाए । तिरियगइयाणं परइयाणं भंते ! किं पाणी, अपाणी । गोयमा ! भैते ! जीवा किंणाणी, प्राणाणी। दो णाणा, दो पापी वि, अपाणी वि । जे पाणी, ते नियमा ति भएणाणा नियमा । मस्सगचाणं भंते ! जीवा किं एणाणी । तं जहा- प्राजिणिबोहियणाणी, मुयणाणी, णाणी, अमाधी । तिषिण णाणाई जयणाप, दो भोहिणाणी । जे भएपाणी, ते अत्थेगइया भएणा- एणाणा नियमा। देवगतिया जहा निरयगनिया । पी, अत्थेगड्या तिप्रमाणी, एवं तिधि अण्णाणाई सिद्धगइया णं नंते ! ?; जहा सिचा। भयणाए। गत्यादिद्वाराणि चैतानिइह च नारकाधिकारे-"जे नाणी, ते नियमा निमाणी" "गरदिए य काप, सुहमे पजसए भवत्येय। इति । सम्यग्दृष्टिनारकाणां जवप्रत्ययमवधिमानमस्तीति कत्या भवसिद्धिए य सन्नी, बद्धी नवोगजोगे य ॥२॥ ते नियमान विज्ञानिनः । “जे गएणाणी ते अत्येगश्या दु. लेस्सा कसाय वेए, आहारे नाणगोयरे काले । प्रमाणी" इति । कथमुच्यतेअसंझिनः सन्तो थे नार केपू. अंतर अप्पाष हुयं, च पजया चेह दाराई ॥२॥" स्पद्यन्ते, तेषामपर्याप्त कायस्थायां विभङ्गामाबादाद्यमेवा- तत्र निरये गर्गिमनं येते निरयगतिकाः, तेपामिह कानद्वयमिति ते नशानिनः । ये तु मिथ्याष्टिसंझिम्य उरप. च सम्यग्दृष्यो, मिथ्या दृष्टयो वा शानिनोऽशानिनो या ये चन्ते, तेषां भवप्रत्ययो विनङ्गो भवतीति तेऽज्ञानिनः । पतदेव पश्चेन्जियति भनुप्यन्यो नरके उत्पत्तकामा अन्तरगती यतन्ते, निगमयन्नाह-( एवं निमि अमाणाणि भरणार त्ति)। ते निरयगतिका विवक्रिताः,एतत्प्रयोजनवाद गतिग्रहणस्थति। अमरकुमाराणं ते ! किंणाणी, प्रामाणी १। जहेवा (तिरिण णाणाई नियम ति) अवधेर्भवप्रत्ययत्वेनान्तरगतापरश्या तहेव तिणि गाणाणि नियमा, तिमि प्रमाणि वपि भावात। (तिरिण प्रमाणाई नयणाए ति) असंझिनां नरके गमकता द्वे अझने, अपयोप्तकत्वे विभङ्गस्थाभावात् । नयणाए, एवं० जान थणियकुमारा। संझिनां तु मिथ्यादृष्टीनां त्रीणि अज्ञानानि, भवप्रत्ययविनङ्गपुढविकाइयाणं. ते ! किं पाणी, प्राणाणी ? । स्य सद्भावात् । अतस्त्रीणि अझनानि भजनयेत्युच्यत इति । गोयमा ! नो णाणी, अपाणी । नियमा मुअणापी-मति- (सिरियगड्याणं ति ) तियेच गतिर्गमनं पेषां ते तिर्घप्रमाणी, सुगअमापी य । एवं० जाव वास्सइकाइया ।। गातिकाः, ते तदपारतरालवर्तिनाम (दो जाण ति ) स म्यगाथ्यो हि अवधिशाने प्रतिपतित एव तिर्यश्च गच्छन्ति, (२५) द्वान्छियाः तिरूपर्यन्ताः तेन ते द्वे पब ज्ञाने (दो अन्नाणेति) मिच्यादृष्टयोऽपि वि. वेडंदियाएं पुच्छा। गोथमा!णाणीवि, महापी वि।। भङ्गझाने प्रतिपतित एव तिर्यक गच्छन्ति, तेन तेषां द्वे - जेणाणी, ते णियमा दुएषाण।।सं जहा-आमिशिघोहि- झाने इति । (मधुम्सगश्याणामत्यादि)(तिमि नाणाई भययणाणीय, मुयणावीप। जे आपणाणी, तेनियमाद णार ति) मनुष्यतो हि गच्छन्ति केपिकानिनोऽवधिना सहैव गच्चान्त, तीर्थकरवत् केत्रिच्च तद्विमुच्यन्ते, तेषां एणाशी । तं जहा-मनाहाणी य, सुवअण्णाणी य । श्रीणियाद्वेवा ज्ञाने स्याताभति, ये पुनरज्ञानिनो मनुष्यगताएवं तेइंदियचडरिदिया वि । पंचिंदियतिरिक्खनोणियाणं चुत्पत्तुफामास्तेषां प्रतिपतित एव विनङ्गे तत्रोत्पत्तिः स्यादि. पुच्छा। गोयमा ! पाणी कि, एणाणी वि । जे स्थत उक्तम् । (दो अन्नाणा नियमात्त) (देवगश्या जहा णापी, ते अत्थेगश्या दुनापी, अत्यगइया तिएणाणी ।। निरयाइय ति) देवगतौ ये ज्ञानिनो यातुकामास्तेषामवधि भधप्रत्ययो देवायुःप्रयासमय पवोत्पद्यते. अतस्तेषां नमः, एवं तिरिण णाणाणि, तिणि अण्णाणाणि भयणाए । काणामियोच्यते-तिपिण नाणा नियम ति । ये ४६४ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy