SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ पारग (२०११) अभिधानराजेन्द्रः । सम्बपोग्गला पविडा, एवं० जाव आहे सतमा पुढ बीए ॥ (श्मीसेणं इत्यादि) अस्यां] भदन्त ! राननायां पृषि व्यां सर्वे पुला लोकोदरविवरवर्तिनः कालक्रमेण प्रविष्टपूर्वाः, तद्भावेन परिणतपूर्वाः; तथा सर्वे पुद्गलाः प्रविष्टा एककालं तद्भा चेन परिणताः । भगवानाद गौतम! अस्यां रत्नप्रभावां पृथिव्यां सर्वे पुलाः लोकवर्तिनः प्रविष्टपूर्वा-सद्भावेन परितपूर्वाः संसारस्यानादित्वाद्, न पुनरेककालं सर्वपुलाः प्रविष्ठाः त द्भावेन परिणताः सर्वज्ञानां तद्भावेन परिणती रत्नप्रजाम्यतिरेकेणा पत्र सर्वत्रापि पुत्रवानावप्रसन तथाजगत्स्वानान्या एवं सर्वासु पृथिवीषु क्रमेण पचम्यं, यावदधः सप्तम्यां पृथिव्यामिति । (२६) सर्वे पुलाः त्यक्तपूर्वा: इमाणं भंते! रणप्पभा पुढवी सब्बपोग्गलेहिं वि जदपुब्वा, सव्यपोग्गले बिना है। गोयमा ! इमाणं भंते! एप्पमा पुढवी सव्यपोग्गलोई विजपुरवा, नो चेव णं सव्वपोग्गले विजढा, एवं० जाब आहे सत्तमा । (इमा णं भंते ! इत्यादि ) श्यं नदन्त ! रत्नप्रभा पृथिवी स फाल (विजढपुचा इति ) परिपूर्वा तथा सर्वीरेकाले परित्यकता है। गदानाद गौतम ! श्यं रलप्रभा पुचियाँ सर्वपुः कालक्रमेण परित्यक्तपूर्वा, संसार स्याऽनादित्वात्, न पुनः सर्वपुद्गलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालं परित्यागे तस्याः सबंधा स्वरूपाभावप्रसक्तेः । न चैतदस्ति, तथा जगत्स्वानान्यतः शाश्वतत्वालू । पतश्चानन्तरमेव वक्ष्यति । एवमेकैका पृथिवी क्रमेण तावद्वाच्या, यावदधः सप्तमं पृथिवी । (३०) शाश्वती शाश्वती वा रत्नना १इमाणं ते! रणप्पा पुढची किं सासता, असासता ? गोवमा !सिय साता, सिय असासता से केणद्वेणं ते! एवं बसिय सासता, सिय प्रसासता ? | गोमा ! दवाए सासता, वएणपज्जवेदिं गंधपज्जवेदि रसपज्जवेहिं फासपज्जवेहिं असासता से एएसडेणं गोया एवं बुच्चति तं चैव नाव सिय असासता, एवं० जाव हे सत्तमा । 3 ( श्मा णं भंते ! इत्यादि ) श्यं मदन्त ! रत्नप्रजा पृथिवी किं शाश्वती, अशाश्वती । नगवानाह - गौतम ! स्यात् कथञ्चित कस्यापि नयस्याऽभिप्रायेत्यर्थः । शाश्वती । स्यात् कथञ्चित् देव सविशेष जिहासुः पृच्छति (सेकेण भित्यादि ) से शब्दोग्यशब्दार्थः सच प्रश्ने, केन अर्थेन कारणेन भदन्त ! एवमुच्यते यथा स्यात् शाश्वती स्वादशास्तीति है। भगवानाह - गौतम! (दम्बया इत्यादि) इयातशातील सर्वाधि सामान्यमुच्यते इति गच्छति तान् तान् पर्यायान् विशेषामिति वा भ्यमिति व्युत्पतेः व्यमेवाऽर्थः तात्विक पदार्थों यस्य, न तु पास ज्या इज्यमात्रास्तित्वप्रतिपादको नयविशेषः तद्भावो इज्याचा तथान्यमात्रास्तित्वमतिपादकतयाऽभिप्रायेति यावदसा Jain Education International वारंग ती किन यमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदाभाषा पयः कृष्णादिभिः गन्धपर्यायैः सुरज्यादिभिः, रसपर्व्यायैस्तिक्ताऽऽदिनिः, स्पर्शपर्याः कठिनत्वाऽऽदिभिः, अशाश्वती अनित्या, तेषां वर्णाऽऽदीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथान्यथाभवनात, श्रतादवस्थ्यस्य खाऽनित्यत्वात् । न चैषमपि निन्नाधिकरणे नित्यत्वानित्यत्वे व्यपयययोजदाभेदोपगमात् पयोभयो[रप्यसवापतेः तथापि वकुं परपरिकल्पितं यम 66 पर्याप्तरित्वादयशून्यबध्यातव तथा परपरिकल्पिताः पर्याया अतः रूप्यत्यव्यतिरित्वात् बन्ध्यासुतगतबाङ्गत्वादिपर्याययत् उकं च-रूयं पर्यायवि युतं, पर्याया अव्यवर्जिताः । क्व कदा केन किंरूपाः, दृष्टा मानेन केन वा ? ॥१॥" इति कृतं प्रसङ्गेन विस्तराधिना धर्मसंपणिटीका निरूपणीया । ( से पपण ठेणमित्यादि ) उपसंहारमाह-' से 'शब्दोऽयशब्दार्थः स चाऽत्र वाक्योपन्यासे, अथ एतेनाऽनन्तरोदितेन कारणेन गौतम ! पवमुच्यतेस्यात् शाश्वती, स्यादशाश्वती । एवं प्रतिपृथिविताबद्वक्तव्यं यावदधः सप्तमी पृथिवी । इह यद् यावत्संभवाssस्पदं तच तावन्तं कालं शश्वद्भवति, तदा तदपि शाश्वत मुच्यते । यथा तन्त्रान्तरे-" आकष्पट्ठाई पुढवी सासया इत्यादि । ततः संशये किमेषा रत्नप्रभा पृथिवी सकलकानावाचिन्तया शाश्वती ? उताऽन्यथा । यथा तन्त्रान्तरीयैरुच्यते इति, ततस्तदपनोदार्थं पृच्छति । 33 (३१): इमाणं ते! रणप्पा पुढवी कालतो केवचिरं होति ? | गोषमा ! कदा वि आसि ण कदा बित्यिण कदावि नविस्मति जुर्वि य, जयति य, भविस्सति य, धुवाणियता सासता अक्खया अन्या अवहिता णिचा एवं० जाव भडे सत्तमा । " (इमा णं जंते ! इत्यादि ) इयं भदन्त ! रत्नप्रभा पृथिवी कालतः कियचिरं कियन्तं कालं यावद्भवति । जगबानाह-गौतम ! न कदाचिप्रासीत् देवासीदिति नावः अनादिखात् । तथा न कदाचिन भवति, सर्वदेव बर्तमानकाळातायां भवतीति प्रावः । अत्रापि स एव हेतुः सदा भावादिति । तथा न कदाचि प्रचिष्यति भविष्यचिन्तायाः सर्वदेव भविष्यतीति नाव:, अपर्यवसितत्वात् । तदेवं कालत्रयचिन्तायां नास्तिस्वप्रतिषेधं विधाय संप्रत्यस्तित्वं प्रतिपादयति-(नचियादि) अभूत भवति, भविष्यति य एवं त्रिकासावित्वेन वा अस्वादेव नियता नियताचस्थाना, धर्मास्तिकायाऽऽदिवत् नि यतत्वादेव च शाश्वती शश्वद्भावे प्रलयाभावात् शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाह प्रवृत्तावपि पौएमरीकहद इवान्यतरपुमचिचटनेऽप्यन्यतर पुसोपचयजावादक्कया, अक्षयत्वादेव चाम्यया मानुषोत्तरादिः समुद्रत्वादेवावस्थिता स्वप्रमाणावस्थिता सूर्यमण्डनाऽऽदिवत् एवं सदाऽवस्थानेन चि न्त्यमाना नित्या जीवस्वरूपवत् । यदि वा ध्रुवाऽऽदयः शब्दा ६ शादिवत् पर्यायशब्दानामादेशजविनेयानुग्रहार्थमुपन्यस्ता इत्यदोषः । एवमेकैका पृथिबी क्रमेण तावद्वक्तव्या, या For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy