SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ परग अभिधानराजेन्द्रः। गरग उज्जायणवाहल्सस्स खेत्तच्छेएणं बिजमाणस्स.जाव हंता | ज्यां प्राप्ता । प्रगवानाद-असंख्येयानि योजनसहस्राण भा यामविष्कम्भेन । किमुक्तं भवति?-असंख्ययानि योजनसहखाणि अत्थि, एवं० जाच अहे सत्तमाए जं जस्स बाहवं । आयामतोऽसंख्येयानि योजनसहस्राणि विष्कम्भम,प्रआयामविइमीसे पं भंते ! रयणप्पभाए पुढवीए घणवायवलयस्स कम्भयास्तु परस्परमपबहुत्वचिन्तने तुव्यत्वम्, तथा असंअपंचमजोयणवाहल्लस्स खेत्तच्छेदेण बिज्जल जाव हंता क्येयानि योजनसहस्राणि परिकेपेण परिधिना प्रकप्ता । एवमे-- अस्थि एवं० जाव अहे सत्तमाए जं जस्स बाइलेणं, एवं कैका पृथिवी ताचवक्तव्या यावद्धः सप्तमी पृथिवी। तणुवातवलयस्स वि० जाच अहे सत्तमा जं जस्म बाहल्लं । (१६) अन्तर्बहिर्वा समाः पृथ्ख्यःइमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदाधिवलए इमा पंजते ! रयणप्पभा पुढवी अंते य मजो य सकिंसंगिए पत्ते । गोयमा ! वट्टवलयागारसंगणसंविते व्वत्थ समा बाहलेणं पएणत्ता:। इंता गोयमा इमा एं पएणते । जणं इमं रयणप्पभं पुढविं सव्वतो समंता सं- रयणप्पत्ता पुढवी अंते य मज्के य सम्वत्थ समा बापरिक्खिवित्ता णं चिट्ठति । एवं० जाव हे सत्तमाए पुढ- हल्लणं एवं० जाव अहे सत्तमा । वीए घणोदधिलए, पावरं अप्पाणं पुढचं संपरिक्खिवि- (श्मा ण नंते ! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी अन्ते च मध्ये च सर्वत्र समा बादल्येन पिएमनावेन प्रश्नप्ता ? त्ता णं चिट्ठति । नगवानाह-( गौतम! इत्यादि) सुगमम । एवं क्रमेणकैका पृ. इमीसे ते ! रयणप्पनाए पुढवीए घणवातबलए थिवी तावद्वक्तव्या यावत्सप्तमी। किंमंठिते पएणते ? । गोयमा ! वट्टवलयागारे तहेव० (२७) पृथिवीषु जीवाः सर्वत्र उपपन्नपूर्वाःजाव जेणं मीसे पं रयणप्पजाए पुढवीए घणोदधिवलयं इमीसे णं भंते ! रयणप्पनाए पुढवीए सव्वजीवा उत्रसबतो समंता संपरिक्खिवित्ता णं चिट्ठ । एवं०जाव अ वन्नपुव्वा सव्वजीवा उववन्ना। गोयमा! इमीसे प रयहे सत्तमाए घणवातबलयं । इमीसे गं ते ! रयणप्प णप्पनाए पुढवीए सव्वजविा उववामपुव्वा, नो चेव णं भाए पुढवीए तणवातवलए किंसंविते पणते ?। गो सव्वजीवा उववमा, एवं० जाच अधे सत्तमाए पुढवीए । यमा ! बट्टवलयागारसंगणसंठिए० जान जेणं इमीसे (श्मीसे णं ते! इत्यादि) अस्यां भदन्त ! रत्नप्रजावां पृ. एं नंते ! रयणप्पनाए पुढवीए घणवातबलयं सव्वतो थिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वाः कालक्रमेण तथा स. समंता संपरिखिवित्ता पं चिट्ठति । एवं जाव अहे सत्त- बंजीवा उपपन्ना उत्पन्ना युगपत् । भगवानाह-गौतम! अस्यां माए तणुवातबलयं ॥ रत्नप्रभायां पृथिव्यां सर्वजीवाःसांव्यवहारिकजीवराश्यन्तर्गताः प्रायो वृत्तिमाश्रित्य सामान्यन उपपन्नपूर्वा उत्पन्न प्वाः कालक(इमीसे गं भंते! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः मेण संसारस्याऽनादित्वात, न पुनः सर्वजीवा उपपन्ना उत्पन्ना पृथिव्याः घनोदधिबलयः किमिव संस्थितः किंसंस्थितः प्रकतः। भगवानाह-गौतम! वृत्तः चक्रबालतया परिवतुलो बलय युगपत,सकलजीवानामेककाझं रत्नप्रजापृथिवीत्वेनोत्पादे सकस्य मध्ये शुपिरवृत्तविशेषस्याऽकार आकृतिबलयाऽऽकार इव लदेवनारकाऽऽदिनेदाभावप्रसक्तः। न चैतदस्ति, तथा जगत्स्वासंस्थान बनयाऽऽकारसंस्थानं,तेन संस्थितो बनयाऽऽकारसंस्था भाव्यात् । एवमेकैकस्याः पृथिव्यास्तावद्वक्तव्यं यावदधः नसंस्थितः । कथमेवं गम्यते ?-बलयाऽऽकारसंस्थानसंस्थित सप्तम्या:। इति । तत श्राह-(जेणमित्यादि) येन कारणेन इमां रत्नप्रनां इमा णं भंते ! रयणप्पभा पुढवी सव्वजीवहिं विजढपृथिवीं सर्वतः सर्वासु दिक्षु विदितु च संपरिक्षिप्य साम- पुवा सम्बजीवेहिं विजढा ?। गोयमा !इमा भंते ! रस्त्येन पेष्टयित्वा तिष्ठति वर्तते,तेन कारणेन पलयाऽऽकारसंस्था. यणप्पना पुढवी सबजीवहिं विजदपुवा, नो चेव एवं सनसंस्थितः प्राप्तः। व्वजीवेहिं विजढा, एवं जाव अहे सत्तमा । एवं घनवातबलयसुत्र, तनुवातबलयसूत्रं च परिभावनीयम् । (इमा ए इत्यादि ) इयं नदन्त ! रत्नप्रना पृथिवी (सव्वनवरं घनयातबलयो घनोदधिबलयं संपरिक्तिप्यति वक्तव्यम। जीवेहिं विजदपुवा इति) सर्वजीवैः कालक्रमेण परित्यक्ततनुवातबलयो घनवातबलयं संपरिक्षिप्येति । एवं शेषस्वपि पृ पूर्वा; तथा सर्वजीवैर्युगपद् विजमा परित्यक्ता । भगवा. थिवीषु प्रत्येकं त्रीणि त्रीणि सूत्राणि भावनीयानि । नाद-गौतम ! श्यं रत्नप्रभा पृथिवी प्रायो वृत्तिमाश्रित्य सधे जी(२५) आयामविष्कम्भी पृथ्वीनाम् वैः सांव्यवहारिकैः कासक्रमेण परित्यक्तपूर्वा, न तु युगपत्, प. इमा णं जंते ! रयणप्पना पुढवी केवतियं अायाम- रित्यागस्यासंजषात् तथानिमित्तानावात,एवं तावद्वक्तव्यं यावविवभेणं पएणता ? । गोयमा ! असंखेन्जाइं जोअण- दधः सप्तमी पृथ्वी। सहस्साई मायामविखंनेणं. असंखेज्जाई जोयणसहस्साई (२८) पृथ्वीषु सर्वे जीवाः प्रविष्टपूर्वाःपरिक्खवणं पाणत्ता । एवं० जाव अहे सत्तमा । इमीसे णं भंते ! रयणप्पभाए पुढवीए सवपोग्गला (इमाण भंते ! इत्यादि ) श्यं भदन्त ! रत्नप्रभा पृथिवी फि पविठ्ठपुव्वा, सव्वपोग्गला पविट्ठा। गोयमा ! मीसे गं यता आयामविष्कम्भेण, समाहारो चन्द्वः। आयामविष्कम्ना- रयणप्पनाए पुढवीए सबपोग्गला पविपुवा, नो चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy