SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ( १९१२) अभिधानराजेन्द्रः परग दधः सप्तमी । ( पृथिवीषु बिजागतोऽन्तरवक्तव्यता 'अंतर ' शब्दे प्रथमनाये ७१ पृष्ठे गता ) (३२) पृथिव्यो बाल्येन तुल्य इमा तेरवणप्पना पुढवी दोघं पुढविं पणिहाय वाढणं किं तुझा विसेसाहिया संखेज्जगुणा, वित्थारेणं किं तुल्ला विसेसहीणा संखेज्जगुणहीणा ।। गोयमा ! इमा भंते! या पुढनी दोघं पुढविं पथिहाय बाइलेणं णो तुला, विसेसाहिता, नो संखेज्जगुणा, वित्थारेणं णो तुला विसेसहीणा, यो संखेज्जगुणडीए। दोचा वां भंते! पुढवी तचं पुढविं पणिहाय वाढह्मणं किं तुला, एवं चैव जापिन्या एवं तच्चा चढत्थी पंचमी छडी उडी नंते ! पुढवी सत्तमं पुढविं पलिहाय बाहल्लेणं किं तुम्ला विसेसाहिया संखे जगुणा, , एवं चैव जाणियव्वं, सेवं भंते! भंते ! त्ति । (इमा णं भंते ! इत्यादि ) श्यं भदन्त ! रक्षप्रभा पृथिवी द्वितीयां शर्कराप्रभां प्रणिधायाऽऽश्रित्य बाहल्येन पिएमभावेण किंतु विशेषाधिका, संख्येयगुणा, वाश्वमधि स्वेदं प्रश्नमपकाशीत्युत्तरयोजनकमाना, अपरा द्वात्रिंशदुत्तरयोजनल माना इत्युक्तम तदर्थावगमे सम्युक्तकणं प्रश्नत्रयमयुक्तम, विशेषाधिकेति स्वयमेवार्थपरिज्ञानात् । सत्यमेव केवलोऽयं तद्यदापोहाच पतदपि यमवसीयते इति चेत्, स्वावबोधाय प्रश्नान्तरोपन्यासात् । तथाचा विस्तरे किन कि तुल्या, विशेषहीना, रूपे यगुणदीनेति ?| जगवानाह - गौतम ! इयं रत्नप्रभा पृथिवी द्विती पृथिवीं प्राय बास्तुल्या किं तु विशेषाधिका नापि संख्येयगुणा । कथमेतदेवमिति चेत् ? । उच्यते-दर ना पृथिवी अशी त्रयोजनकमाना, शर्कराप्रमाद्वात्रिशदुतरयोजनकाना सान्तरमाचत्वारिशद योजनस हस्राणि ततो विशेषाधिका घटते, न तुल्या, नाऽपि संख्येयगुणा विस्तरेण तुल्या, किंतु विशेषहीना, नाव संच गुणा, प्रदेशाऽऽदिवृद्ध्या प्रवर्द्धमाने तावति क्षेत्रे शर्कराप्रभाया वृद्धिसंपात् एवं सर्वत्र मायनीय जी०३ प्रति ०१० (३३) संप्रति कस्यां पृथिव्यां कस्मिन् प्रदेशे नरकाऽऽबासा इत्येतत् प्रतिपादनार्थं तावदिदमाद कइ णं भंते ! पुढवीओ पणत्ताओ ? । गोयमा ! सत्त पुढीओ पत्ताओ । तं जहा - रयणप्पभा० जाव आहे सत्तमा । (करं भंते! इत्यादि) कति भदन्त ! प्रि ति विशेषाऽभिधानार्थमेतदनिहितम् । उक्तं च- "पुण्वभणियं जं भरणइ तत्थ कारणं श्रत्थि पडिसेहो अणुमा कारणविसेसोवलंजो वा " । जगवानाह - गौतम ! सप्त पृथिव्याः प्रज्ञप्ताः । तद्यथा-रत्नप्रजा, यावत्तमस्तमः प्रभा । इमीसे णं जंते ! रयणप्पजाए पुढवीए असीउत्तरजोयणसतसहस्सा हस्याए डवरिं केवतियं श्रगाहिता, हैडाकेपनि वज्जेता, मजे केवलिए केवतिया निरवाना Jain Education International यारग ससयसद्स्सा पण्णत्ता ? । गोयमा ! इमीसे णं रयणभाए पुढवीए असीउत्तरजोयणसय सहस्सबाहल्लाए उबरिं एवं जोयणसहस्सं ओगाहिता हा वि एवं जोवणसहस्वमेता मन्छे अत्तरे जोयस्यसहस्से, एत्थ स्यणप्पभाष पुढवीए नेरतियाणं तसं निरयावास ससस्सा भवतीति मक्खायं । ( इमी से गं इत्यादि ) अस्या नदन्त ! रत्नप्रभायाः पृथ्विव्या उपर कियत् किंप्रमाणमवगाह्य उपरितननागात् कियत् श्रतिक्रम्येत्यर्थः । श्रधस्तात् कियत् किंप्रमाणं वर्जयित्वा मध्ये कियति किंप्रमाणे कियन्ति नरकाऽऽवासाः शतसहस्त्राणि प्रज्ञताः ? | जगवानाह - गौतम ! श्रस्याः रत्नप्रभायाः पृथिव्या श्रशीत्युत्तरयोजनशतसहस्रबाहल्याया उपरि एकं योजनसहस्रमवगाह्य, अधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये मध्यनागे सप्तत्युतरे सप्तसाधिके योजनशतसहस्रम अत्र एतस्मिन् रत्नप्रभायां पृथिव्यां नैरविकाणां योग्यानि त्रि शश्नरकाऽऽयालशतसहस्राणि नवन्तीत्याख्यातं मया, शेषश्च तीर्थकृद्भिः अनेन सर्वतीर्थकृतामविसंवादिवचनता प्रवेदिता । (२४) वर्णकः लेणं रमा तो वहा वाहिं चठरंसा० नाव अमृता रसुवेयणा, एवं एएवं अभिलावेणं नववज्जिऊण जाणियापासारणं जत्थ जं बाइलं जलियावा रियावास सय महस्सा० जाव हे सत्तमाए पुढवीए, हे सतमा म केति कति अनुत्तरा महतिमहालया महाणिरया पत्ता ; एवं पुच्छियन्वं वागरेयव्वं पितहवे उडी सत्तमा काभोगविण्याचा भाणिया । ( ते परगा इत्यादि) ते नरका अन्तर्मध्यभागे वृत्ता वृताकारा बहिहिमांगे चतुरस्राः चतुराकाराः पी परिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते तु भावलिकाप्रविष्टा वृत्तभ्यस्त्रचतुरस्र संस्थानाः, पुष्पावकीमांस्तु नानासंस्थानाः प्रतिपसभ्याः । एतवा स्वयमेव पति [ खुरप्पाणसंठिया इति] बधो भूमितले भु रप्रस्थेच प्रहरणविशेषस्य यत् संस्थानमा कारविशेषसीण वाणः तेन संस्थिता। प्रधानसंस्थिताः । तथादि तेषु नरकायासेषु भूमितले शर्करले पादेषु न्य स्यमानेषु शर्करामात्र संस्पर्शेऽपि क्षुरप्रेच पादाः कत्यन्ते[कृत्यन्ते] [ निबंधकारतमसा इति ] नित्यान्धकारा उद्योताजावतो यत्तमस्तेन तमसा नित्यं सर्वकालमन्धकारो येषु नित्यान्धकाराः। तत्रापवरकाऽऽदिष्वपि नामान्धकारोऽस्ति केवलं यदिः सूर्यप्रकाशे मन्दं तमो भवति नरकेषु तु तीर्थकरजन्मादिका लव्यतिरेकेणान्यदा सर्वकालमपि उद्योतलेशस्याऽप्यभावतो जात्यन्धस्येव मेघच्छन्नका लाऽर्द्धरात्र श्वातीव बहलतरो भवति । तत उक्तं-तमसा नित्यान्धकाराः, तमश्च तत्र सदावस्थितम्, उद्द्योतकारिणामभावात् । तथाऽऽह - [ ववगयगढ़ चंद सूरनकखत्तजो पहा ] व्यपगतः परिभ्रष्ट ग्रह चन्द्रसूर्यन कत्ररूपाणाम्, उ पलक्षणमेतत्-तारारूपाणां ज्योतिष्काणां पन्थाः मार्गो यत्र व्य पगतग्रह सूर्यनत्रज्योतिष्कपथाः तथा [मेयबसायहरमंत्र For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy