SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ( १७९९) अभिधानराजेन्द्रः । पट्ट फासो । जहानामए आलिंग पुक्खरेति वा० जात्र मणी तस्स ं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्जदेसना - पेच्छाघरमंडवे विजच्व, अणेगखंभसयसमिविहं वयो। तो बहुसमरमणि जं भूमिभागं विद्यन्न, उल्लोचं प्रक्खामगं मणिपेढिपं विव्वइ । तीसे गं मणिपेढियाए उबरिं सीहासणं सपरिवारं जाव दामो चिट्ठेति । तए गं से सूरिया देवे समस्स भगवओो महावीरस्स झालोए पणामं करोति, प्रणामं करेतित्ता अणुजान मे जगत्रं ति कट्टु सीहासणवरगयतित्थ यराभिमुद्दे सन्निसन्ने । तर गं से सूरिया देवे तप्पढमयाए खाणामणिकणगरय विमलमढ़रिहणिउणोवचियमिसमिसंतविरतियमहानरण क मगतुमिवरसज्जलं पीवरपलंबं दाहिणन्नुयं पसारेति । तो सरिसवाणं सरिसतयाणं सरिसवयानं सरिसलावा रूवजोव्वणगुणोवनेयाणं एगाजर वसणगहिय णिज्जोगाणं दुहतो संविविग्गणि त्यानं श्राचिद्धतिलयामेलाणं पिणवगेविज्जकंचुयाणं उपीनियचित्तपट्टपरियरसफेणगावत्तरइयसंग पंचवत्यंत चित्तविह्ननगनिवसणाणं एगावलि - कंरइयसोभंतवच्छ परिहत्वनूसणाएं असयं एट्टसज्जादेवकुमाराणं विग्गच्छइ । तयाांतरं च णं पापामणि जाव पीवरपलंवं वामनुयं पसारे । तो सरिसयाणं सरिसतयाखं सरिसवाणं सरिमला वारू व जोन्त्रणगुणोबत्रेयाणं एगाभरणवसणमहियनिज्जोयाणं दुहतो संविलि यग्गनियत्वाणं श्रविवलियामेनाणं पिणक गेविज्जकंचुया खायामणिकणगरयण नसणविराइयंगुषं गाणं० जाव असयं नट्टसज्जाणं देवकुमारियाणं विग्गच्छइ । तते से सूरिया देवे असयं संखाणं विव्व, सयं संख्याययाणं विजब्बर, असयं संग विउब्बा, श्रहसयं संगवायाणं विवश, असयं संखियाएं विजब्बर, सयं संखियावाययाणं विउव्वर, असयं खरमुहीनं विज्ञ, सखरमुढीवाययाणं विजब्बर, असमं पेयाणं विव्व, असयं पेयात्रायमाणां विम्ब, अट्ट सयं परिषिरियाणं विजन्त्र ० एवमादियाणं एगूपद श्राज्ञ्जविहाणाई विउन्नति, विजच्चित्ता ते बहवे देवकुमाराय देवकुमारीओ य सदावेइ । तते णं ते बहवे देवकु मारा य देवकुमारी ओय सूरियाभेनं देवणं सहाजिया समाया हट्ट जाव हिवया जेणेव सूरिया देवे तेथेच जवागच्छ, उवागच्छिता तेथेन सूरियाजं देनं करयलपारंगहियं० जाव बकामे, बाइला एवं बयासी - संदिसंतु मे देवाणुपिया ! जं अम्देहिं कायन्त्रं । तए से सूरिवाजे देवे बह देवकुमाराय देवकुमारी य एवं बयासी-ग 1 Jain Education International For Private पट्ट छहणं तुन्भे देवाप्पिया ! ममयं भगवं महावीरं तिक्खु आयाहिणपवाहिणं करेह, करेतित्ता बंद, मह, वंदिता एवं सित्ता गोयमाऽऽझ्याणं समणाणं निग्गंथाणं तं दिव्वं दिव्वं देवजुई दिव्वं देवानावं दिव्वं वसीसविडं नट्टविहिं उपदंसेह, उवदंसित्ता स्विप्पामेव एवमाजत्तियं पञ्चपि । तते शं ते बहवे देवकुमारा व देवकुमारीओ य सूरियाणं देवेणं एवं वृत्ता समाला हट्टतुट्टकरयल० जान परिसुर्खेति, जेणेव समणे भगवं महावीरे तेणेव जवागच्छति, उवागच्छंतिता समणं जगवं महावीरं० जाव णमंसित्ता जेणेव गोयमाऽऽड्या समला लिग्गंथा, तेणेव णिग्गच्छंति। तते नं ते बहवे देवकुमाराय देवकुमारीओ य समामेव समोसरणं कति,समामेव समोसरणं करेता समामेव पंती बंधंति, समामेव पंती बंधेत्ता नमसंति, नर्मसित्ता समामेव लवणमंति लवणमंतित्ता समामेव उद्यमंति, समामेव जलमंतित्ता, एवं सहितामेव उवणमंति, उवलमंतिता थिमियामेव टसमंदि, उष्ममंतित्ता संगयामेव उमंति, उपण मंतित्ता • जाव समामेव प्रज्जविहालाई गिएइंति, समामेव य वाइंसु, पगाइंसु, पखचिंसु । किं ते उरेणं मंद निरेणं तारं कंठे व तारं समयरेयगर मुंजाचककुहरोबगूढं र तिष्ठाण करणसुकं सकुड़ मुंजंत वंसतं तीतलताल लय गढसुसंपत्तं महुरसमसुललितं मणहरं मिडरिजितपय संचारं सुरसुनतिवरचारुरूवं दिव्वं नट्टसज्जं गेयं पगिया कि होत्या । किं ते उपमंताणं संखाणं संगाणं संखियाणं खरमुहीनं नेयाणं पिशिपिरिवार्थ, माहसंतानं पणवाणं परुहाणं, विनंती भंभाएं होरंभारलं, ताचिंतीणं मेरीचं जलरीखं एंडुनी, प्रासवंताणं मुरजाणं मुगाणं मंत्रिभुइंगावं, उत्तालिएं श्रालिंग कु.तुंवीणं गोमुहीयं मद्दन्नाणं, मुच्छिज्जंताणं बीनाथं विपंचीणं की, कुट्टांतीणं महत्तीणं कच्ची लिवशायं सारिांतीनं बन्दीसाणं सुघोसालं बंदिघोसायं कुरिजंतीणं भामरीणं परिवाइलीणं, फासंतीचं तू पाणं तुंबवी नाणं, आमोडिजंतीणं जलाएं, मृछि तीय मुकुंदाचं दुरुकीणं चिच्चिकीणं, बाइअंताणं करमाणं डिंकिमाणं किखियाणं कर्मत्राणं, उता मिडताणं दक्राणं दद्दरियाणं कुटुंबरूपणं कल सियाखं मदयाणं, आता माणं तत्राणं तात्राएं कंसला लक्ष्णं, घट्टिज्जंताणं गिरिसयाखं वत्तिरयाणं मगरियाणं सुखमारियाणं, फूमिज्यंताणं वंसाणं वेणू चालीणं पिरिनीसं वाणं ततेां से दिवे खट्टे दिव्वे गीर दिन का Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy