SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ (2000) प्रनिधानराजेन्द्रः 1 पट्ट इए, एवं अन्भुए सिंगारे उराले मणूणे मलहरे गीए बाइए | ट्टे, उपिजलनूए कहकहतूए दिव्वे देवरमणे पवते यावि होस्था । तए णं ते बढ़ने देवकुमारा य देवकुमारीभो य समणस्स भगवो महावीरस्स सोत्थियसिरिवत्थनंदियावतवद्धमाण भद्दासणकझसमच्छदप्पण मंगलभत्तिचित्तं धामं दिव्वं विद्धिं उवर्सेति १ । तते णं ते बहवे देवकुमारा य देवकुमारीयाश्रो य समामेव समोसरणं करेंति, समोसरणं करेत्ता तं चैव जाणियव्वं जाव दिव्वे देवरमणे पबत्ते यावि होत्या । तते णं ते बहवे देवकुमारा य देवकुमारीयाश्रो यस मणस्स भगवओ महावीरस्स आवडपच्चावमसेढिप से ढिसोत्थियसिरिवत्थिपूस माणगवमाण गमच्छं मामकरं माजारामारा पुलावलिप मपत्तसागर तरंगवासंतीलय पठमलयभक्तिचित्तं णामं दिव्वं विहिं उनसेति २ । एवं एकेकियाए विदीए समोसरणादिए सा वतव्वया० जाव देवरमणे पवत्ते यावि होत्या । तते णं ते बहवे देवकुमारा य देवकुमायाओ य समणस्स भगवओ महावीरस्स ईहामियउसनतुरगरमगर विहगवालगकिष्ा र रुरुसर भच मरकुंजरवणलयपनमलयजत्तिचित्तं णामं दिव्वं णट्टविहिं नवदंसेंति ३ । एगमचंकं दुहत्र्योचकं एगभोचक्कवालं दुइअोचकवालं च चकवा णामं दिव्वं पट्टविहिं नवदंसेंति ४ । चंदावलिपविना सूरावलिपविभक्तिं च वलयावलिपविजत्तिं च सावलिपविजति च एगा लिपविजत्तिं च तारावलिपचिमतिं च मुत्ताक्षिपविभत्तिं च कणगावलिपविभत्तिं च रयणा विभत्तिं च आवलियापविभत्तिणामं दिव्वं हविहिं उ वदंसेंति५ । चंडुग्गमणपत्रिजातं च सूरुग्गमणपविनतिं च न गणपविभर्त्तियामं दिव्वं हविहिं जवदं सेंति ६ । चंदागमणपविभर्त्तिच सूरागमण पविनतिं च श्रागमणागमणपविज्ञात्तं णामं दिव्वं दृविहिं जबदर्सेति । चंदावरणपविजत्तिं च सूरावरणपविजत्तिं च प्रावरणावरणपविभत्तिं णामं दिव्वं हविर्हि उवदंति छ । चंदत्यमण विज्ञात्तं च सूर त्यमणपविभत्ति च प्रत्यमणत्थमरणपविभत्तिं च णामं दिव्वं विहिं जबदर्सेति चंदमं लपविभासं च सूरमंमलपविजति च नागमंगल पविनति च जक्खमं मलपविजति च नूपमंकलपविजत्तिं च रक्खसमहोरगगंधव मंमलपविजति च मंझपविजति णामं दिव्वं विहिं उबदंसेति १० । उमभनन्नियविकतं सीहझलियविकतं हयविनंबियं गयषिचियं व्यलिसियं गयविलसियं मत्तहयविलासयं मत्तगयविलसियं मत्तयविलंवियं मत्तगयविलंविपरिबियं णामं दिव्वं पट्टविहिं नवदंसेति ११ । सागरपविजत्तिं च नागरपविनतिं च सागरनागरपविभत्तिं चामं दिव्वं विहिं नवदंसेति १२ । पंदापविभत्ति व Jain Education International For Private याट्ट चंपापविनति च णंदाचपापविभत्तियामं दिव्वं विहिं वदति १३ । मच्छंकापविजत्तिं च मगरंकापविजत्ति च जारापविनाचं च मारापविज्ञातं च मच्छंकामगरंगाजारामारापविभत्तिं च पामं दिवं विद्धिं जबदर्सेति १४ | कति ककारपविजारं च वत्ति खकारपाजात चंग ि कारपविभर्त्तिच घत्ति घकारपविभत्तिं च ङति उकारपबिभर्त्ति च ककारखकारगकारघकार डकार पविज्ञातं च पामं दिव्वं विहिं उवदंसेति १५ । एवं चकारवग्गो वि १६ । कारवग्गो वि १७ । तवग्गो वि १८ । पबग्गो वि १६। - सोपवावाच अंबपात्र पविनति च जंबुपल्लव पनि - भति च को संवपचवपविभत्तिं च पल्लवपविभत्तिं च सामं दिव्वं विहिं उवदंसेति २०| पडमलयापविभत्तिं च नागलयापविभर्त्ति च०जाब सामलयापविजत्तिं च लयापत्रिभि चणामं दिव्वं विद्धिं उवर्सेति २१ । यणामं णट्टविहिं नवदंसेति २२॥ विलंवियं णामं विद्धिं उवदंर्सेति २३ । 5संवियं णामं विहिं उवदंसति २४ । चियं णामं हावहिं नवदंसेति २५ | रिभियं कामं हविहिं उवदंसेंति २६ | अंचिपरिभियं णामं ० उवदंसेति २७ । प्रारंभमं णाम विहिं उपदंसेति २८ । सोलं णामं हविहिं उबदर्सेति २९। प्रारंजक भसोलं० उवदेर्सेति ३० | उप्पायणिवायपरिणिवायपसतं संकुचियं पसारियं रेवयारचियंजंतं संनंतं णामं दिव्वं विद्दि उवदर्सेनि ३१ । तते णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति० जाव दिव्बे देवरमणे पत्ते यावि होत्या । तए णं ते बहवे देवकुमारा य देवकुमारी य समणस्स भगवो महावीरस्स पुण्बभवचरियणिबद्धं देवलोयचरणिबन्धं चत्रणचरियाणिबरूं च गन्भसंहरणचरियबिऊं च जम्मणचरियणिबद्धं च अभिसेयचरियणिबन्धं च बालजावचरियणिवद्धं च जोन्वणचरियणिबन्धं च कामभोगचरिमणिबन्धं च क्खिमणचरियरिणबद्धं च तवचरणचरियणिबन्धं च पापुष्पायच - रियलिबद्धं च तित्थपवत्तणचरियणिबद्धं च परिणिव्वाणचरियणिबद्धं च चरमचरियणिबरूं च णामं दिव्वं एहविहिं नवदंति ३२ । तते णं ते बहवे देवकुमारा य देवकुमाओय चन्विहं वाउत्तं वार्यति । तं जहा- ततं, विततं, घणं, सिरं । तते णं ते बहवे देवकुमारा य देवकुमारीओ य चलन्विहं गेयं गायंति । तं जहा - उक्खित्तं, पायंतं, मंदायं, रोइयावसाणं च । तते णं ते बहवे देवकुमारा य देवकुमारी ओ यचडव्हिविहिं उवर्सेति । तं जहा अंचियं १, रिजियं २, प्रारंजर्ड ३, जसोलं च ४ । तते णं ते बहवे देत्रकुमारा Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy