SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ( १७१८) अभिधानराजेन्द्रः । यग्गइ ट्ट त्वत्रैव तिष्ठेत्युक्वा स व्यन्तरः पुराचले शाश्वतजि- एच्च-नृत-धा० । गात्रविशेपे, "वजनृतमदां चः ॥ ८४ ॥ २२५॥ नबिम्बानि नन्तुं गतवान् । एषामन्त्यस्य द्विरुक्तः ' कच ' इति उचः । ' णच, ' नृत्यति । प्रा० ४ पाद । नृत्यन०कट लिननयनम्रमुखदिविकारकरले, नि० खू० १७ ३० । नाटये, स्वा० ६ ० । एश्चंत नृत्यत्-- त्रि० । अङ्गविकारकारके, औ० । मि० ० । " जयंताणि वा हसंतासि वा रमताणि वा । 'आचा० २० २०४" "नृत्यन्ति रहितकलेवराणि प्रचुराणि यत्र स तथा । प्रश्न०२ मान० द्वार । यम-नर्तक पुं० नानां नायके व्य०६० 33 इदं सर्व वृत्तान्तं कथयित्वा सा कन्या राजानं प्रत्याह - स्वामिन् ! त्वमत्र मद्भाग्याऽऽकर्षितः समायातः । सिंदरराजा पूर्वभवकर्या या पूर्वभव व्यन्तरमस्मरत् । तेन स्मृतः स व्यन्तरस्तत्राऽऽगंत्य, दिव्यवादित्रनिर्घोषं कृतवान् । मध्याह्ने जिनबिम्बान्यज्यच्यं नृपो भुङ्क्ते स्म । ततस्तेन व्यन्तरेण पूरिताशेषवातोऽसौ नृपतिस्तत्र मासमेकं स्थितवान् । चिरकालेन स्वराउद्यानिष्टशङ्कया राजा तां तां प्रतीदमाद प्रिये ! प्रलो वैरिवजों में राज्यमुपयति ततोऽहं स्वपुरं यामि दयिता जगाद यदि राज्यं मोतुं न शक्यते तदा व्योमगमनस्त्राधिकां प्रकृतिविद्यां मन्मुखाद् गृढाण, यतस्ते व्योमगतिर्यथासुखं स्यात् । प्रियायां तां विद्यानासाथ सिहरयो राजा विद्याधराणीबेभूव प्राग्वप्रेमपूर्ण तां त्रियामापृच्छय स राजा स्वपुरे ब्योममार्गेण समागतः । तत्र पुरे कियद्दिनानि स्थित्वा सिंहरथनृपतिस्तं पर्वतं पुनर्गतः । एवं स्वनगरात् तस्मिन नित्यं गताऽऽ गतं कुर्वन् नृपतिः सिंहरथो लोकाअग्गतिरितिनाम प्रसिद्धि प्राऽऽप । अन्यदा तत्र नगे तं नृपं स व्यन्तर पवमाह-अहं मत्स्यामिनिदेशाद्देशान्तरं गमिष्यामि त्वं पुत्री स्वनगरे नीश्वेमं नगं शून्यं मा कार्षीः। एवमुक्त्वा स व्यन्तरः स्थानान्तरम गात्। नृपस्त महरं धात् तस्य नगतिपुरमिति नाम कृतवान् । तत्रस्यो राजा तथा राज्ञ्या सह भोगान् नुजानः सुखेन का निगमयति स्म । तत्र राज्यं पालयतस्तस्य बहुतरः कालो यथैः । अन्यदानगतिर्नृपः पुरपरिसरे बसतोस जगाम, मार्गे च मध्जरीपुष्जमलमा वृकमासीत् । तत कां मज नृपतिखया स्वकरे माह ततो गतानुगति काः प्रायो, दृश्यन्ते बहवो नराः। स्वभूपमनुवर्त्तन्ते यथा राजा तथा प्रजाः ॥ १ ॥ " इति न्यायात् सर्वे तस्य मज्जरी पत्राऽऽदिकं जगृहु: । भूमिपालः श्रीमां कृत्वा ततः पश्चाद्वलितस्तमात्रवृ काष्ठशेष मानोयैवं चिन्तितवान् श्रयमाम्रवृक्षो नेत्रप्रीतिकरो, यो मया पूर्व गच्छता दृष्टः, सोऽयं काष्ठशेषो विगतशोभः यथा तथा सर्वोऽपि जीवः कुटुम्बधनधान्यदेहाssदि सौन्दर्यष्टो नैव शोभां प्राप्नोति । एतच सर्व विनश्वरं यावन्न क्षीयते तावत्संयमे यत्नः कार्य इति चिन्तगतिः प्रतियुको जाता, शासनदेवीप्रसवेचा संयममाददे उत अ० । आव० । ম० चू० । कत्रियपरिवाजकनेदे, औ० । णग्गयमग्ग- नगगतमागे-पुं विषमपर्वतमा ०। णग्गजाव- नग्ननाव-पुं० । अचेलत्वे, "समणाणं णिमथाणं नग्गजावे मुंरुजावे । " स्था० ६ ० । सग्गिया- नग्निका- स्त्री० । श्रवस्त्रायाम्, विशे० । राग्गो-योध-पुं० पदे १ पद ० चू० । नि० जग्गोहपरिमंडल - न्यग्रोधपरिमएमल - न० । न्यग्रोधवत्परिमएकलं यस्य स तथा । यथा न्यग्रोध उपरि संपूर्ण प्रमाणोऽवस्तु हीनः, तथा यत् संस्थानं नाभेरुपरि संपूर्णम, अधस्तनु, नवे तं गोहरपायव- न्यग्रोधवरपादप-पुं० 1 बटरधानवृक्के, अन्त १०५ वर्ग १० । Jain Education International गच्चा - ज्ञात्वा - अभ्य० । "त्वश्वध्वां यजझाः क्वचित् " ॥ ८ । २ । १५ ॥ प्रा० २ पाद । अवगम्येत्यर्थे, सूत्र० १ ० ४ अ० १ ० क्युध्येत्वर्थे, सूत्र० १० ८ श्र० । दर्श० । आचा० । उत्त०] "सध्वं बच्चा अहिट्टिए ।" सुत्र० १० २ ० ३७० । णाविय- नर्तित न नृत्यवादिव कृते, स्था० ६ ठाot एचिर- पुं० । देशी-रमणशीले, दे० ना० ४ बर्ग । जयाय्यत्र न्यायोपपत्रे अंत-ज्ञायमान- त्रि० । “ को ०२६ जो " ॥ ८ । ४ २५२ इति जानातेः कर्मणि नावे वा 'गज' इत्यादेशः । अवगम्यमाने, प्रा० ४ पाद। मि० । जर पुं० [देशी मनिने देव ऊर-पुं० [देशी विमले दे००४ वर्ग | । खट्ट-नाटच-न० | नटस्य भावः कर्म वा । करचरणादिविशिटपरिस्पन्दाबेशेषे, आव० ३ ० नृत्ते, शा० १० १म० । प्रश्न० | जं• । जी॰ । स्था० । करपाद भूशिरोऽदयोऽऽदीनां विकारे चलने, ध० ३ अधि० । नृत्ये, ज० १४ ८० ६ ० । साभिनयनिरभिनय भेदनिने ताएकवे, जं• ॥ वक्ष० । उच० । पछतं जहा अंचिए, रिभिर भारभने, न सोले ।” एतच संप्रदायानावास विवृतम् । स्था० ४ ठा०४ उ० आ० ० । एतेऽञ्चिताऽऽदयश्चत्वारोऽपि नेदा नाट्यशास्त्रत्रसिकाः । अथवा "नहं होइ अगीयं, गीयजुयं नामयं तु नावव्वं । वृ० १ ३० । पते नाट्यविधयो भरताऽऽदिशास्त्रम्बोवसेयाः । जं० ५ वक्क० । “ बत्तीसतिविहे गड्ढे बसे । 31त्रिंशद्विधं नाट्यमभिनयविषयवस्तुभेदाद्, यथा राजप्रश्नकृताभिधानपति द्वात्रिंशतिमिति 35 केचित् । स० ३३ सम० । तते से सूरिया देते समय जगवं महावीरं दो प तवं पि एवं बबासी - तुब्भेणं जंते ! सव्वं जाएह उबदंसिकसि कहु समर्थ जगवं महावीरं तिक्त आयाहिपाहि करे,करेइत्ता बंदर, नर्मस, वेत्रिय समुग्याएणं समोहति, समोहेतित्ता संखिज्जाई जोयणाई उच्च दंडे निस्सर, निस्सरचा हमे दोषं पिबेसि मुग्याए० जाव बहुसमरमणि भूमिजावि से For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy