SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ जोइसिय से कहमिदाणिं पकरेंति, ता० जात्र चत्तारि पंच सामाशिया देवा तं ठाणं तदेव० जाव छम्मासे । ( १५३७ ) अभिधानराजेन्द्र : । " ता बहिया णं " इत्यादि प्रश्नसूत्रमिदं प्राग्वद् व्यास्येयम् । भगवानाह - "ता ते णं" इत्यादि । 'ता' इति पूर्ववत् । ते मनुष्य क्षे डिदियो ईषा नोपपपप किं तु विमापा तथा नो चारोपपत्राचारयुका कि तु खारस्थितिकाः। व्रत पत्र नो गतिरतयो, नापि गतिसमापनकाः, पकेटका संस्थान संस्थितिभियोजनशतसाहस्रिकैरातपक्षेत्र यथा पटका म्रायामतो दीर्घा प्रवति, विस्तारतस्तु स्तोका, चतुरस्रा , तथा तेषामपि मनुष्य के श्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोऽनेक योजनशतसहस्रप्रमाणानि, विस्तरत एक योजनशतसहस्राणि चतुरस्राणि चेति । तैरिश्यंभूतैरातपक्षे साहसिकाभिरनेकसहस्रक्यानिर्वाद्याभिः पद्धि.. बहुव्यक्त्यपेक्षया मतेत्यादि पूर्ववत् दिवि भवान् दियान, भोगान् जोगान् शब्दाऽमाना विरह कविशेषचन्द्र किंतु परमा इत्यर्थः । मन्दा लेश्या रश्मिसंघातो येषां ते तथा । कथंभूताअादिवा, इत्या येषां ते तथा 1. भावार्थश्चास्य पदस्य प्रागेवापदर्शिसतत भूतान्दाऽऽदित्या परस्परमवगादाभिश्याम ताहि-चन्द्रमां प्रत्येकं श्या योजनामा विस्तारयन्द्रसूर्याणां च सूचीप क्या व्यवस्थितानां परस्परमन्तरं पञ्चाशयोजन इस्राणि प्रभाःसूर्य, सूप्रभाि अन्प्रजाः इत्थं परस्परमवगाढ. मिश्याजिः कूटानि च पर्व तोपरि व्यवस्थितशिखराणीय स्थानस्थिता सदैव एकत्र स्थान स्थिताः तान् प्रदेशान् स्वस्वप्रत्यासन्नान् अवभासयन्ति, उद्योत व्यक्ति, तापयन्ति, प्रकाशयन्ति। "ता सिं गं जाहे इंदे खयंति" ह स्वादि प्राम्यद् व्याक्येयम । सू० प्र०१७ पाडू० । जी० । चं०प्र० । २४) संप्रतिपश्वनोपपाती ब . Jain Education International द्विषयं सूत्रमाद ता कईसे चोदा भाहिए ति बदेखा ? तत्थ खलु इमाम पनवी परिवओो पछताओ तत्य - मासु वा समयमेव चेदिमसूरिया अशे पर्यति, अच्छे सबबजंति, हियति वएज्जा, एगे एवमाहंसु । एगे गुणमाचमेव बंदिमसूरिया अप यंति, अछे उबवजंति, आहिय चि वज्जा, एगे एमाहंस जहेब ढेडा तदेव० जाव ता एगे पुण एवमादंसु'ता भाओसपिणी उस्सप्पिणीमेव चंदिमसूरिया अच्छे चयंति, अच्छे उबवति, एगे एकमासु । वयं पुण एवं बदामो-ता बंदिमसूरिया णं देवा महिडिया महाजुईया महाबला महाजसा महासोक्खा महाणुजावा बरबस्थमाघरा वरगंधधरा बराभरणभारं प्रयोविनिणयआप अझे चयंति, अछे उबवज्जंति, आहिय ति वएज्जा । "ता कहं से" इत्यादि । 'ता' इति पूर्ववद् कथं केन प्रकारेण ४०० जोइसिय नगवन् ! त्वया चन्द्रादीनां व्यवनोपपानी व्याख्यानाविति देश ? सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् । खलं व "बहुवयण दुषणं " इति । एवं प्रक्षे कृते जगवानेतद्वषये याचन्त्यः प्रतिपत्तयः सन्ति तावतीरुपदर्शयति-" तत्थ्" इत्यादि । तत्र च्यवनपपातविषये खल्विमा बयमाणस्वरूपाः पञ्चविंशतिः प्रतिपत्तयः परतीर्थिकाम्युपगमरूपाः प्रकृप्ताः । तद्यथा-"तस्थे गे" इत्यादि । तेषां पञ्चविंशतिपरतीर्थिकानां मध्ये एके परतीर्थिक एवमाहु:-'ता' इति । तेषां प्रथमं स्वशिष्यं प्रत्यनेकवक्रम्य तोपक्रमेकमाम मनुसमयमेव चन्द्रसूर्या अन्ये पूर्वोत्पाश्च्यवन्ते च्यवमानाः अन्ये अपूर्व उत्पद्यन्ते उ त्पद्यमाना माझ्याता इति वदेत्। अत्रोपसंहारमाह-'ता' एके दवमाडु के पुनरेषामनुमेवन्द्रसम्पू त्पन्नाश्च्यवन्ते च्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत् । उपसंहारमाद" एगे एवमादसु जहा हिडा तहेव जाव" इत्यादि । पत्रमुक्तेन प्रकारेण यथा अधस्तात् षष्ठे प्रानृते भोजः संस्थितौ चिम्यमानायां पञ्चविंशतिप्र तिपचय उक्तास्तथैवात्रापि वक्तव्याः । ता अग्रोसप्पिस्विणिमेव" इत्यादि षम्भि "एगे पुण एवमाहंसु-ता भराईदियमेव चंदिमसुरिया अ खयंति, मने उचदजंति, आदिया इति वरजा, एगे एवमाहंसु ३ पुराएमा सामुपमेव बंदिमसूरिया अति उपचरति चाहिया इति बजाएंगे पक्षमा ४ प पुण माता मंदिरय उववज्रंति, आहियति वपन्जा, एगे पवमा हंसु शारगे पुण एवमासुमेरिया हिजा एवं अयमेव ॥ अमेागमेषामेव १० । ता अणुवाससहरसमेव ११ ता प्रवास सय सदस्समेव १२ पुष्यमे १३ ता अयमेव १४मे १५ तास ता पलिचोयममेव १७ ता अनुपलिभोषमसयमेव १८ । ता अलिमोहरसमेव १६ सासइसमे २०|ता अणुसागरोषममेव २१ । ता असागरोपमसमे २२ तासागरीयसहस्वमेव २३बमसयस दस्तमेव २४ ।” पञ्चविंशतितमप्रतिपत्तिस्तु साकादेव सूत्रकृता दर्शितम्। तदेवमुक्ताः परंतीर्थिकप्रतिपत्तयः । पताश्च सर्वा अपि मिथ्यारूपाः। तत एताभ्यः पृथग्भूतं स्वमतं भगवानुपदर्शयत"" इत्यादि लाना एवं वक्ष्यमाणेन प्रामः । तमेव प्रकारमाह"ता बंदिम" इत्यादि । 'ता' इति पूर्ववत् । चन्सूर्याः, जमिति महम दिकायेषां ते तथा तथा महीतिः येषां ते महाद्युतयः तथा महद् बलं शारीरप्रमाणं येषां ते महाबला तथा म विगत वि यशः श्लाघा येषां ते महायशसः । तथा महान् भवनपतिभ्यन्तरेयो अंतभूर्त तथा तेषां प्रशान्तस्यायं येषां ते महासौक्याः, तथा महान् अनुभावो बैक्रियकरणाऽऽदिविषयोऽचिन्त्यः शक्तिविशेषो येषां ते महानुभावाः । वर माल्यधरा बरगन्धधरा बराऽऽभरणधरा अव्यवि नयार्थतया यातिकनयमतेन कामं वच्यमाणप्रमाणं स्वस्था For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy