SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ (१५ ) जोइसिय माभिधानराजेन्ः। जोइसिय (२१) पहिता तु माणुसनग-स्स चंदमूराणऽवहिता तेश्रा। किट्ठमीहणादबालकलकलरवेणं अच्छे पच्चतरायं पदा चंदा अभिया जुत्ता, सूरा पुण हुँति पुस्सेहिं ॥२६॥ | हिणावत्तं मंगलचारं मेरुं अणु परिय९ति । "बहिता" इत्यादि । मानुषनगस्य मानुषोत्तरपर्वतस्य बहि. "अठासीतिंच गहा" इत्यादि गाथाद्वयं निगदसिकम् । तातो अन्द्रसूर्याणां तेजांसि अवस्थितानि भवन्ति । किमुक्तं भवति?- मणुस्सस्नेत्ते" इत्यादि। अन्तर्मनुष्यकेत्रस्य ये चा सूर्यग्रहगसूर्याः सदैवानयुष्णं तेजसा, न तु जातुचिदपि मनुष्यलोक णनक्षत्रतारारूपा देवास्ते किमूोपपन्नाः सौधर्माऽऽदिच्या द्वाप्रीष्मकाल वायुष्णतेजसः। चन्द्रमसोऽपि सर्वदेवानतिशीत- दशभ्यः कल्पेज्य कदमुपपन्नाः?,कल्पेषु सौधाऽऽदिषु उपप. लेश्याकाः, न तु कदाचनाप्यन्तर्मनुष्यक्षेत्रस्य शिशिरकाल नाः कल्पोपपन्नाः?, विमानेषु सामान्येषूपपन्ना विमानापपनाः?, स्वातिशीततेजसः । तथा मनुष्यकेत्राद बहिः सर्वेऽपि चन्याः चारो मएमलगत्या परिभ्रमणं,तमुपपन्ना भाश्रिताश्वारोपपत्रा?, सर्वदेवाजिजिता नक्षत्रेण युक्ताः,सूर्याः पुनर्भवन्ति पुष्येण युक्ता चारस्य यथोक्तरूपस्य स्थितिरभाचो येषां ने चारस्थितिका?, इति ।।२६।। सू०प्र०१६ पाहु०। (चसर्याणां चन्छचन्हाणां अपगतचारा इत्यर्थः। गतौ रतिरासक्तिः प्रीतिर्यपां ते गतिरतितथा सूर्यसूर्याणां च परस्परमन्तरपरिमाणप्रतिपादनम् 'अं काः। पतेन गतौ रतिमात्रमुक्तम् । संप्रति सावादगति प्रश्न यति. तर' शम्दे प्रथमभागे ६६ पृष्ठे गतम) गतिसमापना गतियुक्ताः। एवं प्रश्ने कृते भगवानाह-"ता ते णं (२२) संप्रति बहिश्चन्द्रसूर्याणां परक्यवस्थानमाह देवा" इत्यादि । 'ता' इति पूर्ववत् । ते चाऽऽदयो दवा नोद्धोंपपना:नाऽपि कल्पोपपन्नाः, किंतु विमानोपपन्ना, बारोपपन्नासूरंतरिया चंदा, चंदंतरिया यदिण यरा दित्ता। भारसहिताः, नो चागस्थितिकाः, तथा स्वभावतोऽधिगतिरतिचित्तरलेसागा, सुहलेसा मंदक्षेसा य ।। २५ ॥ काः, साकारुतियुक्ताच, ऊर्द्धमुखाकृतकसम्बुकापुष्पसंस्थान(सरंतरिय सि) नृलोकाद् यहिः परक्या स्थिताः सूर्यान्तरिता संस्थितयोंजनसाहनिकैरनेकयोजनलहरप्रमाणेस्तावकरसाभन्द्राम्यबान्तरितादिनकराः दीप्ताः दीप्यन्ते स्म,दीप्ता नास्वरा हनिकाभिग्नकसहनल्याभिर्बाह्यानिः पर्षद्भिः । अत्र बहुइत्यर्थः । कथंभूतास्ते चन्छसूर्याः ?,इत्याद-चित्रान्तरलेश्याकाः वचनं व्यक्यपेकया, वेकुर्विकाभिषिकुर्वितनामारूपधारिणीभिः, चित्रमन्तर मेश्या सप्रकाशरूपा येषां ते तथा,तत्रचित्रमन्तरंच. महता रणति योगः। अहतानि अज्ञतानि,अनघानीत्यर्थः। यानि न्द्राणां सूर्यास्तरितत्वात्. सूर्याणां चबान्तरितत्वात् चित्रश्लेश्या नाट्यानि गीतानि वादित्राणि च,याश्च तन्न्यां बीणा,ये च तल.' चन्द्रमसांशीनरहिमत्वात् सूर्याणामुष्णरश्मित्वात् । लेश्याविश ताला हस्ततालाः,यानि च त्रुटितानि शेषाणि तूर्यागि,ये च घ. पप्रदर्शनार्थमाह-(सुहलेसा मंदलेसा यत्ति) सुखं लश्याश्व माघनाकारा ध्वनिसाधात् पटुप्रवादिता निपुणपुरुषप्रवादिता द्रमलो,न शीतकाले मनुष्यलोक श्वास्यन्तशीतरवमय इत्यर्थः । मृदङ्गा,तयां रवण, तथा स्वभावतो गतिरतिकै खपर्षदन्तग. मन्दलेश्याः पर्याः,न तु मनुष्यलोके निदाघसमये श्व एकान्तत तैर्देवेवेंगन गच्चसु विमानेषु उत्कृष्त उत्कर्षवशेन यो मुच्यते उष्णयमय इत्यर्थः। माद च तस्वार्थीकाकारो हरिभजसरिः सिंहनादो, यश्व क्रियते बालो नाम मुख हस्तं दत्वा महता श. मास्यन्तशीतामसो, नात्यन्तोष्णाः , किंतु साधा दन फुकरण, यश्च कलकलो व्याकुलशब्दसमूहस्तद्रवेण, मेंरएयं प्योरपीति ॥२६॥ मिति योगः। किविशिम, इत्याह-अच्छमताव स्वच्छमति. निर्मल जाम्बूनदरत्नबहुलत्वात्, पर्वतराज पर्वतेन्झ, प्रदक्षिणा(२३) रहेवमुक्तं यत्र द्वीपे समुकेवा नक्षत्राऽऽविपरिमाणं वर्स मामलचारं यथा नवति तथा मरुमनु सकीकृत्य 'परिय. तुमिष्यते तत्र एकशशिपरिवारजूसनक्वत्रादिपरिमाणं इंति' पर्यटन्ति । सू० प्र० १६ पाहु०।०प्र० । जी। साबक्षिः शशिभिर्गुणयितव्यभिति। तत एकश. (बाह्यज्योतिष्कदेवेन्द्रस्थानम 'दहाण' शम्दे द्वितीयभागे शिपरिवारभूतानां प्रहाऽऽदीनां संख्यामाह ५३५ पृष्ठ गतम) प्रवासीतिं च गहा, अट्ठावीसं च हुंति नक्वत्ता। तापहिया णं मणुस्सखेत्तम जे चंदिममरियगा. आव एगससीपरिवारो, इत्तो ताराण बोच्छामि ॥२०॥ - तारारूवा ते गं देवा किं उचिवएणगा, कप्पोवबएणगा, गवहि सहस्साई, एव चेव सता पंचसयराई। विमायोववामगा, चारांववएणगा, चारद्वितिया, गतिरएगससीपरिवारो,तारागणकोमिकोमीणं ॥३१॥ तिया, गतिसमावएणगा ? । ता ते णं देवा णी उछोवत्रता मंतोमणुस्सक्खेते जे चंदिममूरियगहगणणखत्तता- छगा, णो कप्पावबएणगा, विमाणोचवएणगा, जो रारूवा, ते ण देवा किं नुहोववभागा,कापावयाचगा,विमाणो- चारोववएएगा, चारद्वितिया, पो गइया, णो गतिबवामगा, चारोववलगा, चारद्वितिया, गतिरातिया, गतिस- समावएणमा पकिटनगणसंवितेहिं जोयएमतमाहस्साए. मावामगा। ता ते णं देवा हो नछोपवलगा, को कप्पो- हिताववेत्तेहिं सतसाहस्सियाहिं बाहिराहिं वेचनियाहिं बवझगा, विमाणोववमगा, चारोववस्मगाणो चारद्वितीया.. परिसाहिं महताऽतनहनीयवाश्य. जाघरवणं दिवाई गहरक्ष्या, गतिसमावमगा उहीमहकमंबुआपुप्फतंगण- नौगजोगाई जमाणे विहरति,सुहलेस्मा मंदलस्सा [मंदा. संवितेहिं जोणसहस्सीएहि तावखेत्तेहिं साहस्सिमा- तपनेसा] चित्तरक्षेसा असोएणसमागाढाहिं अम्माहिं कूमा हिं बाहिराहिं वे उब्धियाहिं परिसादि महताऽहतणगी- व गणहिता ते पदेसे सम्बतो समंता अोजासंति, नमो. वाइयतेतीवलतालमियघणमहंगपाप्पयाइयरवेणं माता ति. तति, पनासेंति, ता सिंदेवाणं जाहे इंदा चयंति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy