SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ( १४६८ ) प्रनिधानराजेन्द्रः । मोइसिय बावच्छेदे, अन्बे पूर्वोत्पाव्यबन्ते यवमानाः अन्ये तथा जगत्स्वाभावात् परमासादारतो नियमतत्पद्यन्ते उत्पद्यमाना आस्थाता इति वदेत् स्वशिष्येभ्यः । सू० प्र० १७ पा० । [२५] ताक्स्वरवदे णं समुदे केवतिया चंदा पजासेंसु बापभानंति वा, पभासिस्संति वा पुच्छा तहेव ? ता पुक्खर रोदे णं समुद्दे णं संखेज्जा चंदा पजार्सेसु वा, पनासंति बा, प्रभासस्मति बा० जान संखेज्जाओ तारागणको किकोकोभिसुवा, सोनंति वा, सोनिस्संति वा । एते अभिलावेणं वरुणवरे दीवे बरुणोदे समुद्दे ४, खीरबरे दीघे स्व.रोदे समुद्दे ए, घतवरे दीवे घतोदे स मुद्दे ६, खोलवर दीवे खोतोदे समुद्दे ७, नंदिस्वरे दी दसरवरे समुदे अरुणे दीत्रे अरुणोदे समुद्दे ६, अरुण रे दीने अरुणवरे समुद्द १०, अरुणवरोवभाने दी अरुण रोवभासे समुद्दे ११, कुंमचे दीवे कुंमलोदे समुद्दे १२, कुंरुझवरे दीने कुंमलबरोदे समुद्दे १२, कुंमन्नवरोवनासे दीवे कुंमलबरोबभाने समुद्दे १४, सन्धेसि विकभपरिकखेत्र जोतिसाई पुक्खरोदसागरमरिसाई । " सम्बेसि" इत्यादि । सर्वेषामुक्तस्वरूपाणां समुद्रानामन्यत् कुएकलवरावभासममुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिषाणि पुष्करोदसागर सदृशानि च वकन्यानि सङ्ख्येयां जनप्रमाणो विष्कस्नः सङ्ख्ये व याजनप्रमाणः परिकेपः, सस्येवाचाऽऽस्यां वक्तव्या इत्यर्थः सू० प्र०१६ पाहु० चं०प्र० । ता रुपगे णं दीत्रे केवतिया चंदा पजानेंसु वा पनानंति या पभासिस्ति वा पुच्छा ? । ता रुपगे णं असं खेज्जाई चंदा पजासेंमुवा, पभासंति वा, पजासिस्मति बा० जान अखेज्जाश्रो तारागण कोमिकोमीओ सोभं मोर्भिसुवा, सोभंति वा, सोभिस्तंति वा, एवं रूपगे समुद्दे, रुगगवरे दीने, रुयगबरोदे समुदे, रुयगव रोवजासे दीवे, रुयगवरोव जासे समुद्दे, एवं तपोबारां ऐतबा० जाव सूरे दीने, सूरोदे समुद्दे, सूरवरे दीवे, सूरवरे समुद्दे, सूरबरोत्रजासे दीवे, सूरवरोव भासे समुदे, सव्वेति विक्खनपरिक खेत्रज्जोखिसाई रुयग वरदीवसरिसाई ॥ "सब्वेसिं" इत्यादि । सर्वेषां रुचकसमुद्राऽऽदीनां सूर्यवरा बभाससमुद्रपर्यन्तानां विष्कम्न परिकेपज्योतिषाणि रुचकदीपलानि वक्तव्यानि, असंख्येययोजनप्रमाणो विष्कम्नोऽसंस्पेययाजनप्रमाणः परिके पोऽसंख्ययाः प्रत्येकं चन्द्रसूर्यग्रदनचत्रतारका बक्तया इति भावः । सु० प्र० १० पाहु० | चं०प्र० । ता देवे णंदीचे केवतिया चंदा पचासेंसु वा, पचासंति वा, भास्सिंति वा पुच्छा तदेव ? | ता देवे . दवे असंखेज्जा चंदा पचासे वा, पनासंति वा, पजासिस्संति बा० जाव असंखेज्जाओ तारागण कोटिकोम । ओ सोभं सोर्जेसुवा, सोभति वा, सोजिस्संति वा । एवं देवोदे स मुद्दे, [गे दांत्रे, प्यागोदे समुद्दे, जक्खे दीवे, चक्खांदे समुद्दे Jain Education International For Private जोइसिय नृते दी, भूतोदे समुद्दे, सयंनूरमले दीबे, सयंजूरमणे समुद्दे सत्र दे दीवमरिसा । सृ०म० १६ प ० चं० प्र० । जी० । (२६) चन्द्रसूर्ययोः परिवारो बधाएगमेस्मां भंते ! चंदिमसूरियस्स केवतिम्रो एक्खतपरिवारो पत्ता?, केवतिम्रो महाहपरिवारो पत्तो ?, केति तारागण कोकाकोमीओ परिवारों परणत्ता हैं । गामा ! एगमेगस्स णं चंदिमसूरियस "अट्ठास इंच गहा, अट्ठावीसं च होड़ णक्खत्ता । एगमसीपरिवारो, एत्तो तारागणं बोच्छं ||१|| छामिस्साई, एव चेव सयाइँ पंचसयराई । एमसी परिवारो, तारागण कोकिकोडीनं " ||२|| "पगमेगस्स णं नंत ! चंदिमसूरियस्स" इत्यादि । एकैकस्थ भदन्त ! चन्द्रसूर्यस्य, अनेन च पदेन यथा नक्कत्रादीनां चन्द्रः स्वामी, तथा सूर्योऽपि तस्याऽपीत्यादिति ख्यापयन्ति । किवन्ति नक्षत्राणि परिवारः प्रज्ञप्तः १, कियन्तो महाप्रदा श्रङ्गरकाssदयः परिवारः प्रज्ञप्तः १, कियत्यस्ता राग एकोटी कोट्यः परिवारः प्रकृतः । श्ह नूयान् पुस्तकेषु वाचनाभेदो, गलितानि सूत्राणि बहुषु पुस्तकेषु ततो यथाऽवस्थित वाचनाभेदप्रतिप स्वधै गलितसूत्रीकरणार्थे चैवं सुगमान्यपि विवियन्तं । भगंवानाह - गौतम ! एकैकस्य चन्द्रसूर्यस्य अष्टाविंशतिर्न कत्राणि परिवारः प्रज्ञप्तः, अष्टाशीतिर्महाग्रहाः परिवारः प्रज्ञप्तः । "छा सहस्सा" इति गाथा । पट्षष्टिः सहस्राणि नव चैव श तानि पञ्चसप्तानि एकशशिपरिवारः तारागण कोटी कोटा नाम, कोटीकोटीत कोट्य एवं संज्ञा, ततस्तारागणकोटीनामिति द्रव्यम् । जी० ३ प्रति० १ ० । पते च यद्यपि चन्द्रस्यैच परिवारोऽन्यत्र श्रूयन्ते तथापि सूर्यस्यापीत्वादेत एव परिवारतयाऽवसेया इति । स० दसम | मं० । सू० प्र० । · (२७) की शब्धन्द्राऽऽ नामनुभाव इति, ततस्तद्विषयं प्रश्नसूत्रमाह - ता कहं ते अणुभावे श्राहिते ति वदेज्जा ? तत्थ खलु मा श्री दो पडिवसीओ पण चाम्रो । सत्य एगे एत्रमासु-ता चंदिमसूरिया को जीवा, अजीवा, पोषणा, जुनिरा, बादरवदिषरा, कलेवरा नत्थिते में उट्ठाणे ति वा कमेति वा बलेवा बिरिति वा पुरिसक्कारपरक ति वा, ते पो विज्जुं सवंतिणो असणं सर्वति, यो यणितं लवंति, अहे य णं बादरे वाउकार समुच्छति, अहे य णं बादरे बाउकार समुच्छित्ता त्रिज्जुं पिवंति, मणि पि लवंति, यहितं पिबंति, एगे एत्रमाहंसु । एगे पुल एत्रमाहंसु-ता चंदिमसूरिया पं जीवा, जो अजीवा, चणा, यो सुसिरा बादरबुदिधरा, नोकवरात्यितेनं उट्ठाणे ति वा कमेति वा बजे ति वा विंरिएति वा पुरिसकारपरकमेति वा, ते पिपिसवंति, अमरिं पि लवंति, यणियं पि लवंति, एगे एत्रमासु । वर्ष पुण एवं बदामांता चंदिमसूरिया णं देवा महिड्डिया० जान महाणुभावा वरवत्थधरा वरमलधरा वराजरणवारी भन्योचिचियता अत्रे चयंति, असे उज्वंति । Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy