SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (१४६४) जिणकप्प अभिधानराजेन्द्र:। जिणकप्प सत्यमेवैतत् यदादिशत यूयम् । अत इहैव पठामीत्युक्त्वा सूत्र. पाउमकानकायबो, ज, वि निगूढो वणनिगुंजे ।। ग्रहणं द्वादश वाणि करोति । द्वादभिवः सकत्रस्याऽपि सूत्रस्याध्ययनं विदधातीत्यर्थः । गतं शिकाद्वारम् । वृ० १ उ०। इह किस कदम्बकाः प्रावृषि जन्नधरधाराभिहताः पुष्यन्ति । ततः प्राध्दकाले यः कदम्बः स याप धननिकुञ्ज निगूढा (४) अनन्तरोकेनानियतवासेन वदयमाणविहारद्वारेण च गुप्तस्तिष्ठति । तथापि भ्रमरैमधुकरीनिश्च प्रात्मनः संबन्धिना सह निष्पत्तिहारम। गन्धन च प्रसरता स्तव्यते झाप्यत,यथा-भत्र कदम्बवृक्तस्तिष्ठतश्चानन्तरातेनियतवासद्वारे वक्ष्यमाणविहारद्वारे च संभव. ति । एवमयमपि भ्रपरमधुरीकल्पाजः साधुसाध्वीभिः पति। तत्रानियतवासद्वारं तावद्दयते इत्थं तेन देशदर्शनं कुर्वता | रिमाकम्पन च निजगुणनिकुरुम्बन प्रसपंता कदम्ब चाना शिष्याः प्रतीकाच सामाचार्या सूत्रार्थग्रहणायां च निष्पाद दावत्यन्तनिगूढोऽपि तिष्ठन् सूच्यते । यितव्या, इत्यत्राम्तरे यदुक्तं प्रतिहारगाथायाम-"काट सुयं यदि वावायव्वं, अधिणीयाणं विवगो य"॥ (१) निष्पत्तिद्वारे प्रतिद्वारजूतमुपसंपदादिद्वारचतुष्टयसं कत्थ वन जल अग्गी, कत्थ व चंदो न पायी हो। प्रहमायामाह कत्थ वरलकवणधरा, न पायमा होति मप्पुरिसा ।। नवसंपन्ज थिरतं, पमिच्छणा वायणोल्लगणे य । कुत्र वा न ज्वलति न दीयतऽग्निः। कुत्र वा चन्छः उदयं प्रा. घट्टणरुंचणपसे, दुहा य नहिं गए राया ॥ तः प्रकटो न जवति । कुत्र वा वराण्यत्तमानि लकणान्यभ्यप्रथम प्रतीच्छकाः यथा तमुपपद्यन्ते तथा वक्तव्यमा ततः न्तरतो शानादीनि, बाह्यतः शरीरसौन्दर्यादीनि शचक्राढीनि, मात्मनःप्रतीच्चकानां च यथा स्थिरत्वं तुलनया करोति । तत वा धारयन्तीति, वरलकणधराः सत्पुरुषाः प्रकटा न भवन्ति । ते प्रतीच्छना वाचनाच यथा नवति ततः प्रसाध्यताम् । . अत्र परोऽनुपपत्तिमुद्भावयन्नाहमागणहपान्तो घटनारुश्चनापत्ररष्टान्ताश्च यथाभिधाय- उदए न जलइ अग्गी, अन्नच्छन्नो नदीसई चंदो। न्ते तुष्टाध विषयं दृष्टान्तं यथा साधव प्राचार्यानुद्दिश्य दर्शय मुक्रवसु महाभागा, विजा पुरिमा न जायंति ।। स्ति । (तहि गए ति) यत्राचार्यस्तिष्ठन्ति, तत्र गतामा पथा राजाधान्तः सरिभिरुदाहियते, तदेतत्सर्वे वक्तव्यमिति द्वार उदके न ज्वनामः । किं तु विध्यायति । अभ्रच्छन्नश्चन्छो न गाथासमासाथैः। दृश्यते । मूर्खषु मूर्खाणां पुरतो महाभागा विद्याप्रधानाः पुरुषाः (६) तत्रोपसंपवारमन्योक्तिराम्तेन त्रिनिः प्रकारैश्च विद्यापुरुषास्तेऽपि न भान्ति न शोजन्ते । ततः-"कत्थ व म सह विनणिषुर्गाथामाह जल अग्ग।" इत्यादि नोपपद्यते। तदयुक्तम् । अभिप्रायापरि. काहिर अवोच्छित्ति, सुत्तत्याणं ति सो तदहाए। ज्ञानात् । इह हि स्वविषय पवाग्निचन्छसत्पुरुषाणां ज्वलनादि सामर्थ्य चिन्त्यतेन त्वन्यविषये। प्रनिगम्मइ ऽयेगेहिं, पमिच्छपहिं विहरमाणो॥ एष महाभागः सूत्रार्थयोरव्यवचितिं करिष्यतीति बुद्ध्या कः पुनरमोषां स्वविषय इत्याहस भट्याचार्यस्तदर्थ सूत्रार्थग्रहणनिमित्तमभिगम्यते अनेकैः सुकिंधणम्मि दिप, अम्गी मेहरहिश्रो ससी जाइ। प्रतीय कैर्विहरमाणो देशदर्शनं कुर्वनिति । पाह-किमसौ तचिहजाण य निनणे, विजापुरिसा वि नायति । हिसिमामम्बरेण घोषपति, यथा, महं बहुश्रुतोऽहं बहुश्रुत शुष्कन्धन शुल्ककाष्ठादौ दीप्यतेऽम्निः । मेघरहितः शरदादिइति,यदेवमनेकैः प्रतीकैरभिगम्यते । नवं खम् शुकिविवेकसुधाधाराधीतचेतसः सन्तः कदाचनापि स्वगुणविकत्थने काले अरच्छनः शशी भाति प्रकाशते । तद्विधकानं स तारशे सहृदयलोके निपुणे व्याकरण प्रमाणादिशास्त्रकुशले प्रवृत्तिमातन्वते । मिथ्याजिगम्यताकप्रवझतमतमस्तिरस्कृतसं विद्यापुरुषा अपि भान्ति शाभां लभन्ते । एष त्रयाणामप्यमीकानलोचनप्रसराणाम् इतरज-तूनामेव तत्र प्रवृत्तिसंभवात् । षां स्वविषयोऽत्र सर्वत्राप्यमी दीप्यन्ते न किश्चिदनुपपनम् । सक्तंब-"मोहस्य तदपि विलसित-मजिमानो यः परप्रणीना तत्रैवापरं हातमाहयाः। तत्सममाऽपि तमिश्रं, याऽऽत्मम्नुतिरात्मना क्रियते ॥१॥" पद्येवं ततः कथमिव सोऽत्र तमेव प्रसिद्धिमारोहतीन्युच्यते कुमुभयररसमुच्छा, किं न विवाहिति पुंकरीयाई । बासावजविहारी, जड़ विनय विकत्थए गुणे नियए । मुरकिरणा संसिस्स व, कुमयाणि अपंकयरसना ।। मानणंतो वि मुणिज्ज, पग च्चिय सा गुगगणाणं ।। न य अप्पगासगत्तं, चंदाइचाण सविसए होई । यांवजबिहारी वासु चतुरो मासानेकत्र स्थायी अन्यदा इय दिप्पति गुणा, मुक्खसु हासिजमाणा वि॥ पुनरनियतविहारी इत्युक्तं भवति । स पबंविधो यद्यपि न वि. कुमुदानामुदराणि कुमुदोदराणि तंषु रसो मकरन्ट स्तस्मिन् कथयन निजकानात्मीयान् गुणान् । तथाप्यभणमपि स्वगुणान मुन्धा मनभिदास्तदानीं तेषामप्रबुद्धत्वात् ।रिशोऽमीषां म. कोयत्त यन्नपि झायने । कुन इत्याह-प्रकृतिरेव सा गुगागणानां करन्द इति न विदन्तीत्यर्थः । एवंविधाः सूर्यकिरणा यदि म. कानादिगुण समूहानाम् । तदुक्तप-" अनणतो चि हुनजंति, विषयत्वात् कुमुदानि न विवोधयन्ति । ततः किं स्वविषयसप्पुरिसा गुगादि नियहिं । बोद्धती य मणीभो, जाभो भवानि पुएमरीकाणि म बोधन्ति ? बोधयन्येव । शशिनी ना मक्खाह घिति" ॥१॥ किरणा यद्यपङ्कजरसमा पङ्कजरसास्वादमुग्धास्ततःकि स्वविय- पतदेवान्योक्तिदृष्टान्तेन मढयति यभूतानि कमुदानि न बोधयन्ति । ततश्च न च नैव प्रकाशक नमरोहें महयरीदि, सूइज्जइ अप्पणो य गंधेणं । चन्द्रादिम्पयोः स्वविपये जवति । कितुप्रकाशक यमेव इत्यम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy