SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ जिगा कप्प (१) समाचा ( १४६३ ) अभिधान राजेन्द्रः । द्वारसंग्रह गाथा | (२०) (५१) शितिद्वारेषु सप्तर्चिशं माकपा बस्तरः । (२२) देवादायोग्यता भाविकाविचारः (२३) कंपूतिकं नयति । (२४) त्रिदिषु पृतिकं न ते किंतु सद कल्प इति सप्तमदिवसे पर्यटतः भाविकापृच्छा। (२५) द्वितीयाऽऽद्देश या देशान्तरम् । (२६) जिनका काकाले मार न कारयन्ति । अक्षिमलमपि नापनयन्ति के तत्र प्रविशति के निर्गच्छति प्रत्येकमे धारिणः सप्रावरणाश्च भवन्तीत्यादि । । (२७) जिनकल्पिकयोमध्ये कतरो महर्दिकः स दीपादि दृष्टान्तेन अर्थोपनयेन च समन्वितः । (२०) सोपवन महेलाइन जनकल्पित्वावश्यं स्थास्यमित्युक्तम ग जनकपिकादिनानामुपतिष्यानमिति स्य रत्नाकरोपमा । (२) पापपाणिभ्यां जिनकल्पिकस्य द्विविवस्वम् । (३०) जिनकल्पिका एकस्वरूपाः पृथक्स्वरूपा वा जत्रन्तीति शहा । पतेषामेव द्विविधत्वम् । (३१) जिनका लिरकी द्वादशविधोपाधिः स सर्वेषामेकविधा वा नेत्य है। विकल्पाः। (३२) केन विधिना जिनक पिकास्तित्वमागमे प्रतीतम् । व्यवच्छेदस्तु केन बचनेन तीर्थकरैरुक्तमिति च सोत्तरम् । ( १ ) प्रथमं जिनकदिपकानाश्रित्य द्वारसंग्रह गाथामाहपलापयमत्यम्गणं च अनियो वासो । निष्फतीय बिहारी, सामाचार लिई एव ।। प्रथमं प्रवज्या वक्तव्या, कथमसौ जिनकल्पिकः प्रवजित इति । सःशाप दासेन तत सूत्रतोऽयं प्रणम् । ततो नानादेशदर्शनं कुर्वतां यथाऽनियतो वा सो भवति । ततः शिष्याणां निष्पत्तिः। तद्नन्तरं बिहारः । ततो जनकल्यं प्रतिपक्षस्य सामाचारी । ततस्तस्यैव स्थितिः, क्षेत्रका यति गाथासमुदायार्थः द्वारा क मशो व्याख्या । दृ० १ ४० । Jain Education International (3) ( २ ) ( प्रवज्या द्वारम् ' पब्धउजा ' शब्दे ) सातत्यजनकु जिनकष्पिण पगयं, जिसे काले हेउ केवलीणं वा । सो जाइए भणितो, कत्थ श्रहीयं भयं ॥ अत्र जिनकलाकेन प्रकृतं स तु जिनकल्पिको नियमाज्जिनस्य तीर्थकरस्य काले वा स्यात्, अपरेषां वा गणधरदीनां केवलिनां काले ? ततः स शिष्यः एवं हेतुदृष्टान्तैर्भणितः प्रज्ञापितो जणति । भगवन्! यद्येवं ततः पठाम्यहं परमाचनां पूज्याः कुत्र नद विस्मादशि जिनको भविष्यति । जिनकाले वा भवेत् केवलिकाले वा ?. जिस कप्प अतः सपा अंतरमणंतरे वा, इति उदिए धूलिनायमाहंसु । चिलप पना, दम्दा उयामेि जिले ॥ अन्तरं परकेण मया अधीतम् । अनन्तरं वा । तत्र यदि स आचार्यो गणधर शिष्यस्तस्याप्याराद्वा । ततः परंपरकेणाधत मित्यभिदध्यात्। अथासौ गणधर एव । तनोऽनन्तरं जिनस काश पत्र मिति हिये शिष्य माहाक्यातवान् यथासिरं स्थापयित्वा तत उत्यायन पाता वश्यं किंचित्परिशति । ततोऽप्यन्यत्र प्रस्तीर्यमाणा जुवस्वरा परिशदति । यथा वा प्रासादे लिप्यमाने मनुष्यपरम्परया बि. पत्यमाणो बहुपरिशतिः स्तोकमात्रावर्षा न्तिममनुपस्य स्तं प्राप्नोति । के पुनररियापयपायमस्वरेहिं, मत्ताघोसेहिं वा वि परिद्वीणं । अरिस्थी, पगास सेवा पया चैत्र । देशात बिन्दुमाया परि हीनं भवति । परम्परया अधीयमानं भुतमिति प्रक्रमः, अपिखेत्यभ्युच्चये । भगवतः समीपे श्रधीयानानां कारणान्तरमध्यस्त तदात हस्तिनः पादानि, ईशानि किं कुन्यूनां संभवन्ति । एवं याद शनि महार्थानि जगवतीकृत वचनानिन्यपरेप किं इत्यतस्तीर्थकरोपमेव जामि इत्यं शिष्येण के सुरिराहकोहाइको अस्थि संप परिसानिमा प अवयवाला विश्वाणवि कोटवाईट ॥ यथा कोष्टके धान्यं प्रप्तिं, तदवस्वमेव चिरमध्यवतिष्ठते । न किमन्तरे गलतियों निक्षिप्तवस्थचैव चिरमप्यवतिष्ठते, ते कोष्ठबुद्धयः । आदिशब्दात्पदा नुसारिको बीजबुद्धयश्च गृह्यन्ते तत्र ये गुरुमुखादेकसूत्रपत्रभूतरपदनिकुम्भमयान्ते पदमारिषुः कं मनुय मंत्र प्रभूततरमपनिगाह से बीज एवं विषायामसन्तिषु न परिशदेन इति भावः । तत इंशानि धूनिज्ञातानि मा जप मा ब्रूहि । अपि च-तत्र भगवतः समीपे अधीयानानां वितानामपि साका रणं नवति । सफलस्याऽपि सोकस्य कौतुकडे तुस्वात् । कौतुकं समवसरणम् । श्रादिग्रहणेन जगवतो धर्मदेशनाक्षत्रणादिपरिग्रहः । बु० १ ० । (किकाद्वारा शब्दे पुनः प्रकृतयोजनांचाह 'तित्ययरस समत्वमाई। सुगवा करे सो बारमममाओ ।। तीर्थ समीपे सरकारध्ययनस्य व्यापणे प्रवति इत्युक्ते सति शिष्यः पाद-भगवन् ! For Private & Personal Use Only " www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy