SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ (१४६५) जिणकप्प निधानराजेन्द्रः। जिया कप्प नैव प्रकारेण गुणज्ञानादिभिराव्याः समृकाः मूर्खेषु पशुप्रायेषु चार्याणां सकाशं वजामः, तावद्रष्ट्राऽयमाचार्योऽस्मेब खोपा. हस्थमाना भपि दीप्यन्ते, सदयहृदयषु प्रकाशन्ते । उक्तमानु- ध्यायस्तत्र गतानामाचार्या कापका ति (तिएडा संवित्ति) बलिकम् । ये संविधाः साधवस्ते त्रयाणां ज्ञानदर्शनचारित्राणामायोप्रकृतमनुसन्धीयते पसंपद्यमानाः प्रत्यष्टव्याः (श्यरे चरणि सि) इतरे पार्श्वस्थासो चरणसुष्ठिअप्पा, नाणपरो सूओ अ माहिं। दया यांदाचरणार्थमुपसंपद्यन्त, ततस्तेऽपि संग्राह्याः (श्रा नेके ति) इतरथा कानदर्शननिमितं सूत्राधग्रहणदर्शनप्रनावनवसंपया य तसिं, पहिचण चेव साणं ।। कशास्त्राध्ययनार्थमिति भावः । यदि उपसंपचन्ने, ततो मेम्नेत, स इति भविष्यवाचार्यः चरणसुस्थितात्मा, तथा कानपरः नोपसंपदं प्राहयेदित्यर्थः। सार्थपौरुषीकरणं प्रति उद्युक्तः, परां निष्ठां प्राप्तो वा दर्शना मध यमुक्तमात्मपरोभयतुसना चतुर्विधेति । तत्रात्मतुलना बिनामाविस्वाम्.कामस्य दर्शनपर इत्याप एव्यम् । स च सा तावद्भावयतिभुतिः स्वपरिवारवर्तिनिरपरेषां साधूनां यूनां पुरतः सचितः साधिता, नतस्तेषां साधूनां तस्याम्तिके आपसनति । तेन पाहाराई दवे, नपाएन सयं जा समत्यो। व तेषां यथाविधि प्रतीच्छना कर्तव्या, इति ष उपसंपदः खेत्तन विहारजोग्गा, खेत्ता विहतारणाईया । प्रकार उकः। कालम्मि प्रोमाई, जावे अतरंतमाइपानगं । मथ द्वितीयप्रकारमाह कोहाइनिग्गई वा, जं कारणसारणा या वि! एहाणाइममोसरण, परियट्टित्तं सुणिसु मो साहुं । हात्मतुलमा चतुर्विधा-अध्यनक्षत्रता,कालता, भावसम्म। प्रहित्ति य परिचोयण-उवमपय-दीवणा अत्यो । नत्र व्यत एषामुपसंपनानां यषणीयान्याहागदीनिखय. बनानादौ,मादिशब्दात रथयात्रादौ समवसरणे साधमीलनके मुत्पादयितुं समर्थः । प्रादिग्रहणाऽपधिशय्यापरिग्रहः। क्षेत्रत' (अमोए इति) व्यजनजददृषितं सुत्रं परिवयम्तं, साधु ऋतबविहारयोग्यानि वर्षावासयोग्यानि वा क्षेत्राणि .. कमपि शुत्वा सम्मान नोदनां करोति । (अलाए इति) त्पादयितुं शक्नोमि । न वा विहमित्यवा तस्मात्सारणं पार. पास प्राह-किमिति गीतार्थो श्रो-(अंटे इति ) अधों न मि. नयनम, मादिशब्दात राजद्विष्टादिनारणानि कर्तुम सममति। इतरः प्राह-किमस्यार्थोऽप्यस्ति, बादं नमस्कारमादि कृ. । थो न वेति । काले अवम दुर्भिक्षम् तत्रादिग्रहणाद शिवनयादी स्वा सर्वस्यापि तस्याओं विद्यते। सभाह-यवं तर्हि "प्र निर्वाहयितुं शक्नोऽस्मि न वति । भावे-(अतरंत ति) ग्लानीहिति" पदस्य कोऽर्थः । उच्यते-मार्सश्चतुर्दा-नामस्थापनाद्र भूतानामादिशब्दाद्वालवृकादीनां वा एषां प्रायोग्यमुत्पादयितुं ग्वजावभेदाता नामस्थापन सुगमे । व्यतः मचित्तादिव्यैर समथाऽहं नवेति । अथवा-शक्नोमि क्रोधनिप्र कः नवति । प्राप्त प्राप्तवियुक्तैर्वा य प्रातःस स्यानकाधादिभिर्रानभूतो भाविग्रहणाम्मानमायालाभनिग्रहपरिग्रहः । यदा-याकारण भावारी एवं प्रकारदयनायं लोक आतोंवतंते,इत्याकर्य प्रमु बामादिकं निमित्त मुदिश्यते, उपसंपद्यन्ते,तस्थाई सारणांकदितः। स साधुश्चिन्तयति-अहो अस्य सूत्रलवस्य पतारग मोशो भवति । गतमात्मतुलनाद्वारम् । वयनमोऽर्थः, ततो यदि सर्वस्याधीनस्यार्थमवबुद्धये ततः सु माहारद्वारमाहन्दरं भवति । इत्यभिसंघायार्थप्ररणार्थ तस्यैव पाश्व उपसंपाद प्राहागइ-अनियो, संनो मो विरममाइ-निन्दो । प्रतिपद्यते । ततोऽसी विधिना तस्यार्थदीपनं करोति, अर्थ नम्नामग! खलु खत्तं, अरि उहियामो अवमहाभो। कषयतीत्यर्थः । एष द्वितीयः प्रकारः । अथ तृतीयमपि प्रकारमाह ऊणारितवासी, मकानभिक्खपरिमोमाई। प्रहवा वि गुरुसमी, नवागए देसदमणम्मि कए । जाव कसायनिग्गह, चोयणनयपोरुसी नियया॥ उवसंपय साहूणं, हो कम्पिदिसाबंधे ।। ते प्रतीकाः प्रथममेवोच्यम्त । द्रव्यत अाहारादीनां साअथवा-देशदान को सति यदाऽसौ गुरूणां समीपमुपागतो ! भोऽनियतः कदाचिद्भवति, कदाचिनेति । योऽपि नवति साभवति। तदा गुरुभिराचार्यपदे प्रतिष्ठाप्य दिग्बन्धे कृतेनुसाते ऽपि विरसः। पुराणादनादिरादिशनादरमस्य हिन्वायनसति,विहारं कुर्वतोऽस्य पावें प्रतीकसाधनामुपसंपद्भवती स्कृतस्य कस्य च बल्लचणकादेर्ग्रहणं सोऽपि निगढ झिति व्याख्यातं त्रिभिः प्रकारैरुषसंपदद्वारम् । तप्रायः क्षेत्रत उझामका निकाचर्यायां गन्तव्यं, बहियांमेषु त्रि(७) तत्र द्वितीयमस्थिरत्वद्वारम् । तशात्मपरोभयतुलनया हि. कार्य यत्पर्यटन, सा छामकनिकाचर्या । सधा खलु कंत्राणि विधम् । ते च तुलने प्रत्यक चतुर्विधे नाम यत्राल्पो लोकः प्रदाता, सोऽपि च स्तोकमेव ददानि । सत्र वितव्यम, अनृतुढिताभ प्रायो वसतयः प्राप्यन्त । यो आयपरोजयतुलणा, चरबिहा मुत्तसागणित्तरिया । यदा ऋतुर्वसते तस्य तदाऽननकूला इत्यर्थः । काल तः कदातिएहहा मंदिग्गे, इयर चरण-हरा नेच्छे । चिन्मासकल्पस्थाने वर्षावासम्थान वा ऊनम अतिरिक्तं वा सत्रासावात्मपरोभयविषयां तुलनां कति । सा च प्रत्येक कालकरणे वामोऽवस्थान भवत् । काऽपि क्षेत्रे अकाले सूत्रचतुर्विधा वक्तव्या । तथा-ये कचिगुणवर्जिता अगारिणः प्रव- पौरुप्या अर्थपौरुध्या या वेलायां निकाप्राप्य ततः सत्राधहाअन्ति। तेषामुपसपन्नानां चासौ सूत्रसारणां कराति,सूत्रं पाच- निरपि नाविनी, कुत्रापि पूर्वाऽपि पूणोंवमं स्वादरपूरकामा बतीत्यर्थः। उपलक्षणं चैतत । तेनासेवनां शिष्यमपि ग्राहयति। रमात्राया न्यून लभ्येत, आदिग्रहणास्पानकमपि न संपवते । तया तेषामुमोषापप्पली इत्वरा दिशं पनातिापथा यावदा. भाव-भावतः कषायनिमहसपुरूषनोद नायामपि कन्यादान ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy