SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ( १४६२ ) अनिधानराजेन्द्रः । जिए "जिनेस्तदुकं जीवो या धमधम प्रयान्तर मृचा नैवं चिन्तयेत् महतो प्रदात् ११ ॥ " भा० म० द्वि० । अयम-परायणानं जिला जगप्पवरा । जिराग दोसमोहा, पण बहावाइयो तेयं ॥ ५० ॥ अनुपहते परवर्तिते पति परानुमपरायणाः धर्मोपदेशावि मा परानुग्रहोचुकाः इति समासः । यत् यस्मात् कारणात् जिना: प्राकृनिरूपित शब्दार्थाः। त एव विशेष्यन्ते । जगत्प्रवरा चराचरमेत्यर्थः। दविधा अपि कदाचिद्रागादिभावाद विवादिनप्रतिजन निरस्ता राममोह यैस्ते तथाविधाः तत्राऽभिष्वङ्गलक्षणो रामः, श्री तिलकणो क्षेत्रः, महालक्षणश्व मोहः । चशब्दः पतद भावगुणसमुच्चयाः थे सेमेति रोग कारणेन ते यथावादिनः इ-गोदाम यस्य तु नेते दोषा-स्तस्यानुतकारणं किं स्यात् ॥ १ ॥ " इति गाथार्थः । प्राव० ४ ० "जयं जिया कप्प परोया | जिये तर जिनान्तर-१० जिनावधाने "दसणं मं ते ! चवीसापतित्थगराणं कर जिणंतरा परणता ? । गोयमा ! तेवीसं जिणंतरा परणता । भ० ३ श० २ उ० । (विशेषतः जिनान्तराणि 'अंतर' शब्दे प्रथमभागे ६५ पृष्ठे द्रष्टव्यानि जिण कप्प - जिनकल्प - जिनाः गच्छनिर्गत साधुविशेषाः तेषां कल्पः समाचारः । प्रब० ५३ द्वार | जिनानां कल्पो जिनकल्पः । कल्पो नीतिर्मयांदा सामाचारी | पं० खू० । जिनानामिव कल्पो जिनकल्पः । उप्रविहारविशेषे, घ० ३ अधि० । अभ्युद्यतविहारे । नृ० १७० | विषयसूची Jain Education International जिन जिनम कुर्यात अस्य नरामर शिवसुन फलानि करावस्थानि ॥ १ ॥ " प्रति० । जिनवर्णको यथा "निवासं निर्थि सुरेन्द्रसंसेचितमन्तरारिषम् । प्रमाचयुरूपाय नम नमामि जैनं जगदीश्वरं महः ॥१॥" द्रव्या० १ अभ्या० । "नम बिंदाज मम्मि सुाणे। विहिणा वंदिय देवे, नंदो इय पुरा जिणनाई ॥ २६ ॥ जय जय सामिव जिणबर 1, केवलाक लिययत्युपरमत्य! मत्थवमणिकरनासुर! सुरवरसयन मिथकम कमल ! ॥ ३० ॥ मरोगमुखम्दि ! गढवदितमालय है। पोयि, हिचकर! नी-सेससार्थ ॥ ३१ ॥ -धन हं जेण मए, अणोरपारस्मि भवसमुद्दम्मि । अवसयसहस्त्रदलं, पहु०र०) " सानो विलोकितसभायं . निःसीमनीमभव काननदाहदानम् । विश्वार्थितं प्रकरचारुसुधर्मरत्न रत्नाकरं जिनवरं प्रयतः प्रणौमि ॥ २ ॥ " ० ० । "यथास्थिताशेषपदार्थसार्थ कमाचानावधिम जिगं जनानन्दकरं पाि नमामि जग्याम्बुज बोधसूरम् ॥१॥" दशा० १ ० ॥ जिनानां स्वरूपवर्णको यथा"पुरवरवाडा, फलिहा इंदुदित्यादिअघोसा सिविकस्थासडत्रे वि जिणा उच्चसं ॥ १॥" अनु०॥ जय जिनके विष्वीच जिरे, विवा जि-जये प्रादि-पर०स०बि-जि-हु-स्तु पू-धू को स्वच८४२४१ प्रकृत मन्तं णकारागमः स्वइच जिण जय । प्रा० ४ पाद । जि.गुंत-जयत्-त्रि अभिनंवति, दश०४ प्र० । (१) जिनकपिकानाश्रित्य द्वारसंग्रहः । (२) प्रवज्याद्वारम् ' पव्वज्जा' शब्दे । (३) शिक्षाद्वारम् 'सिकला' शब्दे अयोजन (४) अनन्तरोकेना नियतवासेन वक्ष्यमाणविहारद्वारेण व सह निष्पत्तिद्वारम् । (५) (६) 1 निष्पतिद्वारे प्रतिद्वारभूतमुपसंपदादिद्वारचतुष्टयम् । प्रथममुपसंपद्द्वारम् तब सम्पन त्रिभिः प्रकारैश्च सह उपवर्णितम् । (७) तत्र द्वितीयमस्थिरस्वद्वारम् तदात्मपरोय नया विविधम । ते च तुलने प्रत्येकं चतुर्विध । (८) तत्र तृतीयं प्रतीच्छनाद्वारम् । तथ सोपनयेन स्नुषा दृष्टान्तेन समन्वितम् । (१) तत्र चतुर्थ वाचनाद्वारम् । तच्चोपदेश स्मारणाप्रतिस्मरणानिः त्रिविधम । घट्टनादिदष्टान्तत्रयेण, नि. राज पदर्शित। (१०) विहारद्वारम् । तत्र जिनकस्पिकमाश्रित्य प्रतिद्वाररूपाणि । अव्यवचित्तिमन मादीनि षट् द्वारा । (११) द्वियमाचार्यादिरुपपतुलनात्मकम (१२) परिकर्मद्वारम् अस्य द्विविधत्वमस्यै वाधिकारस्य (१६) अङ्केयम् । (१३) पादप चलनानायनाकपम् । अत्रैव प्रथमा द्वितीया सस्वभावना 'सतभाषणा' शब्दे | तृतीया सूत्रभावना 'सुतनावणा' शब्दे । (१४) तुलनाजावनापश्च के चतुर्येकत्व भावना सदृष्टान्ता । (१५) तुलनामायनायके दिव्यासरूपाप मी बलभावना भावबलेन शारीरबलेन च द्विविधा | (१६) पूर्वोक्तं परिकर्म पाणिप्रतिग्रहपरिकर्मभ्यां सजापरिकर्म ज्यामाहारोपधिभेदाभ्यां च विविधम, पुनः केनाssसनेन कथं नुतेषु संस्तारकेषु खोपवि शति जिनकल्पिक इति । (१७) तपष्ठं बारम्। नुस् कस्य पार्श्वे, कस्य तरोरधस्तनप्रदेशे वा जिनकल्पि त्वं स्वीकरणीयम् । तच केन विधिना । ततः क्षामणम् । शेषाः किं कुर्वन्ति । कामणायां के गुणाः । जनपदस्थापितसुरनुशिष्ट साधूनामनुशिष्ट प्र दाय किं करोतीत्यादि प्रतिपादितम् । (१०) सामाचारीधारमः अवश्यादिप नकल्पिकः प्रयुङ्क्ते अन्याः न श्रादेशान्तरमप्यत्रैवोतम । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy