SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ जिण अभिधानराजेन्द्रः। जिण विपरिणतिविशेषे तदवस्थेऽपि च दहे यस्येह जन्मनि परत्र वा पपसि भो! नियाणं, वहाण न य सुंदरं पयं ॥१॥ यस्मिन् दोषोऽज्यासः स तस्य प्राचुर्येण प्रवर्तते । शेषस्तु रूवं पि मंकिलेसी-ऽभिस्संगा पीडमालिंगो । मन्दतया, ततोऽभ्याससंवाद्यकापचय हतुका एव रागांदया, | परमसुहपश्चणीभो, एवं पिभसादणं चेव ॥२॥ न कफादिहेतुकाः, इति प्रतिपत्तव्यम् । अन्यब-यदि कफह- विसो य भंगुरो खबु, गुणरहिमा सडतहा वो। तुको रागः स्यात् ततः कफन रामवृद्धिर्भवत् , पित्तप्र. संपत्तिनिष्फला के-वसंतु मूलं प्रणत्थाणं ॥३॥ कर्षे तापप्रकर्षवत् । न च भवति, समुत्कर्षोत्यपीमाबाधित- जम्मजरामरणाई-विचित्तरूवो फलं तु समारो।। तपा द्वेषस्दैव दर्शनात् । अथ पक्षान्तरं गृहीथाः, यदुत न बगुजणनिम्बयकरी, एमो वितहाविहो चष ॥ ४॥ कफहतुको रागः, कि तु कफादिदोषसाम्यहेतुकः । तथाहि अपि च-सूत्रानुसारंण ज्ञानादिषु यो नैरन्तयेणाभ्यासस्तापाऽपि कफादिदोषसाम्ये विरुद्धच्याभ्यभावतो रागाद्भवा रश्यत इति। भावना वेदितव्या । तस्या अपि रागादिप्रतिपकत्वात् । नदि तदपि न समाचीन व्यभिचारदर्शनात्, न हि यावत्कफादिदो तस्ववृस्या सम्यम्झानाधज्यासे व्यापृतमनस्कस्य नीशरीररामषसाम्यं तावत्सर्वदैव रागोवाऽनुभूयते, वायुद्भवस्यानुभ णीयकादिविषये चतःप्रवृत्तिमातनोति । तथानुपलम्भात् ।। चात् । न च यद्भावऽपि यन्न भवति तत्तकंतुकं स च तेच जिनाः त्रिविधाः तथा च-"तो जिणा पराणत्सा । तं तसा वक्तुं शक्यम् । अपि च-एवमन्ज्युपगमे ये विषमदोषाः ते जहा-श्राहिनाणजिणे, मणपजवनाणजिणे, केवलनाणजिणे" रागिणो न प्राप्नुवन्ति । अथ च-तेऽपि रागिणो दृश्यन्ते । "तो जि" इत्यादि । सुगमा, नवरं रागद्वेषमोहान्स्यादेतत् भन्न बैस्तर्यात् । तस्वं निर्वच्मि-शुक्रोपचयहेतुको रागो जयन्तीति जिनाः सर्वकाः। उक्तंच." रागद्वेषस्तथा मोहो, नान्यहेतुक इति । तदपि न युक्तमे हत्यन्तखोसेवापरतया जितो येन जिनो ह्यसौ । अस्त्रीशस्त्राक्षमालत्वा-दहनवानुमीशुकक्षयतः करकतजामा रागिता न स्यात् । अवतेऽपि यते ॥१॥" इति । तथा जिना श्व ये वर्तन्ते निश्चयप्रत्यक्षानतया तस्यामवस्थायां निकाम रागिणो दृश्यन्ते। किच-यदि शुक्रस्य तेऽपि जिना,तत्रावधिप्रधानो जिनोऽवधिज्ञानजिन एवमितरा. रागहेतुता, तहिं तस्य सर्वनाषु साधारणत्वात् । नैकसीनिय बपि, नबरमाद्याखुपचरितावितरो निरूपचार उपचारकारणं तु तो रागः कस्यापि नवत, दृश्यते च कस्याप्येकखानियतो प्रत्यकझानित्वमिति । स्था० ३ ठा०४ उ01"बंदामि जिणवरागः । अयोध्येत-रूपस्यापि कारणगत्वपातिशयलुब्धः त. रिद" जयन्ति रागादिशनभिजवस्ति जिनाः। ते चतुर्विधाः। स्यामेष रूपवस्यामभिरज्ज्यते। न योषिदन्तरे । उक्तं च"रूपातिशयपाशेन, विषशीकृतमानसाः । म्यां योषितं परित्य तयधा-धुतजिनाः। अवधिजिनागमनःपर्यायजिनाः। केवलि. ज्य, रमन्ते योषिवन्तरे ॥१॥" तदपि न मनारमम । कपरहि. जिनाः। प्रज्ञा०१पद। जिननिक्केपश्चतुर्धा- . तायामपि कापि रागदर्शनात् । मथ तत्रोपचारविशेषः समी "च उह जिणा नामठाच-पदव्यन्नावजिणभेएहिं॥३१॥ चीनो भविष्यति, तेन तत्रानिरज्यते उपचारोऽपि च रागहेतुर्न नामजिणा जिणनामा, ठवणजिणा पुण जिणिवपरिमानो। रूपमेव केवलम् । तेनायमदोष इति । तदपि व्यत्रिचारिद्वयेनापि दव्याजणा जिणजीवा,भावजिणा समवसरणस्था ३२"धार। विमुक्तायां कचिद्रागदर्शनात् तस्मादच्यासजनितोपचयपरिपाकं कर्मैव विचित्रस्वभावतया तदा तदा तत्ताकारणापेतं तत्र जिनाश्चतुर्धा-नामजिनाः, स्थापनाजिनाः, कम्यजिनाः, प्राबतारागादिहेतुरिति । कर्महेतुका रागादयः । पतन यदपि क जिमाभेति । तत्र जिनानां तीर्थकृतां नामानि ऋषभाजित. चिदाह-पृथिव्याविभूतानां धर्मा पते रागादयः । तथाहि संजबादीनि । नाम जिना तथा-मएमहाप्रातिदायर्यादिसमृद्धि पधिव्यम्बुभूयस्वे रागः, तेजोवायुज्यस्थेद्वषो , जलवायुनू. सातदनुभवम्तः । केवलिनः समुत्पशंकषमकामाशिवगताच यस्वे मोह इति । तदपि निराकृतमबसेयम , व्यभिचारात । परमपदं प्राप्ताः।नावतः सद्भावतो जिमा,भावजिनागाधान. तथाहि-यस्यामेवावस्थायां द्वषो माहोऽपि एयते तत पत मोम्याच मनाना भावजिना याव्यातास्थापनाजिना: बपि यत्किंचित । तस्मात्कर्म हेतुका रागादयः। ततः कर्मनिवृत्ती प्रतिमा,काश्चममुक्ताशममरकतादिनिर्मिमिताभ्यजिमाये जि. निवर्तन्ते । प्रयोगश्चात्र-ये सहकारिसंपाचा यदुपधानादप नत्वेन नाविनोनषिष्यन्ति जीवाः भेणिकादय इति। प्रव०४२वार। कर्षिणः ते तदस्यम्ती निरन्वयविनाशधर्माणः यथा रोमह जिनानां सर्वथास्तित्वम्दियो बनियो भावनोपचानादपकर्षिणश्च । सहकारिकर्म- अन्न जिणा अत्यि जिणा, अदुवा वि नविस्स। संपाचा रागादय इति । अत्र सहकारिसंपाचा इति विशषणं मुसं ते एकमाईसु, इइ जिक्खू न चिंतए ।। ४५॥ सहनूतस्वभावोधादिम्पबछेदार्थम् । यदपि प्रागुपयस्तं प्र. माणं 'यदनादिमत नतहिनाशमाषिशक्ति'। यधाकाशमिति। तद अनूषन् भासन जिना रागादिजेतारः 'मस्ति'इति विभक्तिप्रतिप्यप्रमाणम् । हेसारनैकान्तिकत्वात् । प्रागभावेन व्यभिचारात् । कपको निपातः । ततच विचन्ते जिनाः अस्य कर्मप्रवादपूर्वतथाहि-प्रागनापोऽनादिमानपि विनाशमाधिशत भम्पधा का. सप्तदशमानृतांततया घस्तुतः सुधर्मस्वामिनव जम्बूस्वामिनं नुत्पत्तः भावनाधिकार सम्यग्दर्शनाविरसत्रयसम्पसमा प्रति प्रणीतत्वात् तम्कामे च जिनसंभवादित्यमुक्तंबिंदडार्दिकत्रा-- वितो बदितव्यः इतरस्य तदनरूपानुष्ठामप्रवृत्पन्नावन तस्य स्तराप्रेक्षया वाइति भावनीयमा(अदुवंत्ति)अथवा-भपिभित्रकमिथ्यारूपत्वात् । माहच-" नाणी तम्मि निरनो, चारिती मः (भविस्सासि) बचनव्यत्ययाधिध्यम्ति जिमा इत्यपि भूषा भावणाजागो हि " सा च रागादिदोषनिदानस्वरूपविष. मनाक ते जिना अस्तित्ववादिन एषमनम्तरोकन्यायेन (मासु पफलगोचरा यथागममेवमनसेया। सिपाहुः युवत इति भिजुन चिन्तयेत् । जिनस्य मर्यकाधिक्षेप. प्रतिपादिषु प्रमाणापपन्नतया प्रतिपादनात्तदुपदेशशमूअस्थाच "कुविवाणुरोगो, पाविसुखस्स होरजीवरस । सहकामुष्मिकन्यवहाराणामितिमूत्रार्थः । उत्त० ३ भ०। ३६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy