SearchBrowseAboutContactDonate
Page Preview
Page 1381
Loading...
Download File
Download File
Page Text
________________ धम्म या रसादू दधिसैौवीरकादू जाता रसजाः, तथा संस्वेदाज्जाताः संवेदना का माकुरीद 55दय इति । अज्ञात भेदा हि दुःखेन रक्ष्यन्त इत्यतो नेदेनोपन्या स इति ॥ एभिः पूपिकावररूपे सूक्ष्मबादपर्याप्तकानि रम्मी परिया दिति संबन्धः तदेतविज्ञानसधुनिक पपरिज्ञाय प्रत्याख्यानपरिधा मनोचाकायकर्मभिर्जीवोपमर्दकारिणमारम्भं परिग्रहं च परिहरेदिति ॥ ए ॥ शेषतान्यधिकृत्याह- मुसावा बहिं च उग्गच अमाइयं । सत्या दाणा मोगंसि तं चि परिनाशिया ।। १० ।। (मुसावायमित्यादि) अद्भूत बाद मृपावाद विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत्, तथा - ( अबहिष्ठमिति ) मैथुनम् श्रवग्रहं परिग्रद्म, अयाचितमदत्ताऽऽदानम् । यदि वा (२००२) अभिधानराजेन्रू | 06 ' अधहिटुमिति ।" मैथुनप्रहो ऽवग्रहमयाचितमित्यनेनादलाssदानं गृहीतम । एतानि च मृषावादाऽऽदीनि प्राययुपतापकारिस्वात् शस्त्राशीव शस्त्राणि वर्तन्ते । तथा दीयते गृह्यतेऽष्टप्रकारं कर्मेंभिरिति कर्मोपादानकारणानि, अस्मिन् लोके तदेतत्सर्वे विद्वान् परिज्ञया परिज्ञाय प्रत्याख्यान परिज्ञया परिहरेदिति ॥१०॥ किं चान्यत्पलितंच चणं च किस्स्यणाणि य । धूणा दाणाइँ लोगंसि, तं विज्जं परिजाणिया ॥ ११ ॥ (पक्षिचमित्यादि ) पञ्चमदावतधारणमपि कषार्थियो निष्फलं स्यादतस्तरमा फन्याध्यादनार्थ कपायनिरोधी विधेय इति दर्शयति । परि समन्तात् कुच्यन्ते बक्रतामापद्यन्तेक्रिया येन मायानुष्ठानेन तत्परिकुञ्चनं मायेति भण्यते । तथामस्यते सर्वत्राते येन स भजनो समस्तम, तथा-यदुदयेन धारमा सदसद्विवेकाधकत्वात् स्थि बास पडिला को मश्व सत्यूचे अव ति जत्यादिना दर्पाऽऽध्मातः पुरुष उत्तानीजवति स उच्छ्रा योमानानपुंसकलिङ्गता जात्यादीनामेतत्स्था नानां बहुस्वात् तत्कार्यस्याऽपि मानस्य बहुत्वमतो बहुवचनम् । चकाराः स्वगतभेदसंसूचनार्थाः समुच्चयार्थ वा । धूनये. ति प्रत्येक क्रिया योजना तथा परिकुनं माय भू. नय, धून हि वा । तथा भजनं लोभं, तथा स्थपिक क्रोधं, तयामानं विचित्रत्वात् सूत्रस्य कमोननिर्देशो न दोषायेति । यदि वा रागस्य दुस्त्यजत्वात्. लोभस्य व मायापूर्वकत्वादित्यादावेच मायालाभयोरुपन्यास इति । कषायप 1 विधेये पुनरपरं कारणमाह एतानि परि अस्मिन् लोके मानानि वर्त्तते तदेतद्विद्वान् परिया परिज्ञाय प्रत्यास्थानपरिश्या प्रत्याचक्कीत ॥ १९ ॥ .. पुनरप्युत्तर गुणानधिकृत्याऽऽह घोणं पणं चैव स्वीकम्मं परेषणं । मणी Jain Education International पिणं परिमाणिया ॥ १२ ॥ (घोषणमित्यादि) चा प्रका हस्तपाद पोखार म चि.......(या विरेचनं नाम कम धोविरेको वा यममरिका तथा मञ्जनं नयनयोरिति समादिकमन्यदपि धम्म शरीरसंस्कारादिकं यत् संयमपरिमन्धकार संयोपधान रूपं तदेतद्विज्ञान स्वरूपातश्च परिज्ञाय प्रत्याच कीत ॥ १२ ॥ 3 अपि चगंधणं च तपखाल तहा I परिगहिरिय कम्पं च तं परिजाणिया ।। १२ ।। ( गंधमल इत्यादि ) गन्धाः कोष्टपुटाऽऽदयः, माल्यं जात्यादिकम्, स्नानं च शरीरप्रकाशनं देशतः, सर्वतश्च । तथा दन्तप्रक्षालनं कदम्बकाष्ठाऽऽदिना, परिग्रहः सविता स्वीकरणम् । तथा स्त्रियो दिष्यमानुषतैरश्चः । तथा-कर्म हस्तकर्म, सावधानुष्ठानं वा । तदेतत्सर्व कर्मपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति ॥ १३ ॥ चाऽन्यत् किं उद्देसि कीयगमं, पामिचं चैव ग्राहमं । पूर्व सचिव विनं परिजाणिवा ॥ १४ ॥ (उयियिादि) पानावस्था प्यते तदुद्देशिकम् । तथा क्रीतं क्रयस्तेन क्रीतं गृहीतं क्रीतक्रीतं, ( पामि ति ) साध्वर्थमन्यत उद्यतकं यद् गृह्यते तत्तदुच्यते, चकारः समुध्वपार्थः एवकारोऽवचारणार्थः सामर्थे यद् गृहस्थेन नीयते तदाहृतम् । तथा ( पूयमिति ) श्रधाकर्मावयवसंपृक्तं शुरूमप्याहारजानं भवति । किं बहुनोक्तेन ?-यत् केनचिद्यपी यमकं तत्सबै विज्ञान परिय संसारकारणतया निस्पृहः सन् प्रत्याचक्कीतेति ॥ १४ ॥ किं च 9 सूणिमक्खिरागं च रसगिडूबघायकम्पगं । उच्छोलणं च क च तं विज्जं परिजाणिया ।। १५ ।। ( आणि इत्यादि) येन घृतपानाऽऽदिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् श्रा समन्तात् शूनीजयति बचानुपजायते, तदाशुनीत्युच्यते यदि वा ( मासू णि ति) घायतः वाघया क्रियमाणया था. समन्तात् शूननो मघुप्रकृति तस्वात् स्तब्धो भवति तथा भणां रागो रन्जनं सौवीराऽऽदिकमज्जनमिति यावत । परखेषु शब्ददिषु विषयेषु वा मा सेवा, तथोपघातकर्मेत्युच्यते । तदेव लेशतो दर्शयति- (बच्छोलणं ति ) अयतनया शीतोदकाऽऽदिना हस्तपादाऽऽदि कालनम, तथा कल्कं त्रोधादिव्य समुदायेन शरीरोफर्तनकं, तदेतत्सर्व बन्धनायेत्येवं विद्वान् परिमतो परिज्ञया प्र त्याच्यापरिया परिहरेदिति ॥ १५ ॥ अपि चसंपसारा य कयकिरिए. परिणाऽऽयतणाणि य सागारियं च पिंडं च तं विज्जं परिजाणिया ।। १६ ।। ( संपावादि सासझोचनं परिहरेदिति शेषः । एवं संयमानुष्ठानं प्रत्युष देशदानम । तथा-' कयकिरिप' नाम कृता शोभना गृहकरणाSsविक्रियायेन कृतकिय पेयमसंयतानुप्रशंसनम् । तथा प्रश्नस्याssदर्शः प्रश्नाऽऽदेरायतनमाविष्करणं कथनं यधावति नियनानि यदि वा प्रालीका For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy