SearchBrowseAboutContactDonate
Page Preview
Page 1380
Loading...
Download File
Download File
Page Text
________________ धम्म (२००१) अभिधानराजेन्द्रः | कियाविशेये जीवोपमकारिणस्तेय कर्माबाद सर्वेषामेच जीवापकारिणां रमेष प्रक्रि बेति ॥ २ ॥ परिग्गड निविद्वाणं, पावं तोस पबट्ट । आरंजसंजिया कामा, न ते दुक्खविमोयगा ॥ २ ॥ ( परिगाह इत्यादि) परि समन्ताद् गृह्यत इति परिग्रहो द्विपदचतुष्पदधनधान्यदिरण्य सुवर्णादिषु मसीकारः, तत्र नि. पानामभ्युपपन्नानागानां पापमान बेनीवा35दिकं तेषां प्रागुकानामारनिभिनानां परिग्रहेनिविशन प्रकर्षेण वर्द्धते वृद्धिमुपयाति जन्मान्तरेष्वपि दुमचं भवति । कचित्पाठः- बेरं तेसेि पवर ति । " तत्र येन यस्य यथा प्रापिन उप क्रियते सव खानपति जमदग्निकृतीनामिव पुत्रपौत्रानुगं बेर इति भावः किमित्येवम् यतस्ते कामेषु प्रा कामाचाssरम्भैः सम्यम्भृता आरम्भपुष्टा आरम्भाश्च जीवोपरि ते कामसंभृता आरम्भनिःश्चिताः परगृद्दे निविष्ठा दुयसीति दुःखकारं कर्म तद्विमोका भवन्ति तस्याऽपनेतारो भवन्तीत्यर्थः ॥ ३ ॥ किं चान्यत्पायकिचमा नाइओ सिसिणो । हरंति तं वित्तं कम्मी कम्मेदँ किचती ॥ ४ ॥ ( भायायमित्यादि यन्ते न विनश्यन्ते प्रा जिनां दशप्रकारा अपि प्राणा यस्मिन् स आघातो मरणं, तस्मै तत्र वा कृतमग्निसंस्कारजलाऽजलि प्रदान पितृपिण्डाssदिकमाघातकृत्यं तदाधातुमादाय कृत्वा पश्चात् ज्ञातयः स्वजन पुत्रकला तृप्या अदयः किंभूताः, विषयान श्रीमं येषां तेभ्येऽपि विषयैषिणः सन्तस्तस्य दुःखार्जितं वि. तं द्रव्यजातमवदन्ति स्वीकुर्वन्ति । तथा चोकम" ततस्ते. मार्जिते परिरक्षितैः की इत्यन्ये नरा राजन् ! इवास्तुष्टा हालङ्कृताः ॥ १ ॥ " स तु द्रव्यार्जनपरायणः सावधा मुहानकर्मवाद पापी स्वकर्मभिः संसारे ते, पीमधत इति यावत् ॥ ४ ॥ माया पिया हुमा जाया जज्जा पुता व प्रोरसा नानं ते तर वाणाय, लुप्तस्स सम्मुला ॥ ५ ॥ ( माया पिया इत्यादि ) माता जननी, पिता जनकः, स्नुषा पुत्रवधूः भ्राता सहोदरः, तथा भार्या कल, पुत्राश्च श्रौरसाः स्वनिष्पादिताः एते सर्वेऽपि माश्रादयो ये चान्ये श्वराऽऽदयः, ते तव संसारचक्रवाले स्वकर्मभिविलुप्यमानस्य प्राणाय नालं समर्था भवन्तीति । इदाऽपि तावन्नैते त्राणाय किमुतामुत्रेति । दृष्टान्तचात्र कालसौकरिकसुतः सुलनामा अभयकुमारस्य सखा । तेन महासच्चन स्वजनाऽर्थितेनापि न प्राणिध्वपकृतमपि स्वात्मन्येघेति ॥ ५ ॥ किं चान्यत्एमस पेढाए परमाणुगामियं । निम्मो निरहंकारी, चरे भिक्खू जिणाऽऽदियं ॥६॥ ६७६ Jain Education International धम्म ( यममित्यादि ) धर्मरहितानां स्वकृत कर्मविष्यमा नानामटिकाविति एवं पूर्वो स्वप्रेापूर्वका प्रत्युपेय विद्यायो ऽवगम्य च परमः प्रधानभूतो मोहः संयमो वा, तमनुगच्छतीति तच्छीला परमार्थानुगामुकः सम्यग्दर्शनादिः तं च प्रत्युपेक्ष्य, क्त्वाप्रत्ययान्तस्य पूर्वकालवाचित क्रियान्तरसम्यत्वात् नितं ममत्वं यतरेषु वस्तुषु यदसो निर्ममः तथा नि सोऽकारोऽनिमानः पूर्वेभ्यजात्यादि मदजनितः, तथा तपःस्वाध्यायमा विजवितो या मासोनिका रा मरहित इत्यर्थः स तो भिर्जिनैःप्रतिपद सोनुहितो या यो मार्गों जनानां या संबन्धी योनिमार्ग स्तं चरेदेनुतिष्ठेदिति ॥ ६ ॥ चिया वितं च पुणे यामो य परिगई । चिच्चा अंत सोपं, निरवेक्त्रो परिव्यए ॥ ७ ॥ संसारस्यायपरिज्ञानपरिकर्मितम तिथिदिवेद्यः सम्यकपरित्यज्य किस तथापुत्रांश्च यत् पुष्यधिकस्नेहो नवतीति पुत्रप्रदम् । तथा ज्ञातीन् स्वजनांश्च त्यक्त्वा तथा-परिग्रहं चाऽऽन्तरं ममरूपत्वं, णकारो वाक्यालङ्कारे । श्रन्तं गच्छतीत्यन्तगो, पुष्परित्यज इत्यर्थः । अन्तको विनाशकारीत्यर्थः । श्रात्मनि वा ग च्छतीत्यात्मगः, अन्तर इत्यर्थः । तं तथाभूतं शोकं त्यक्त्वा परित्यज्य श्रोतो वा मिथ्यात्वाविरतिप्रमादकपायाऽऽत्मक क मां - परित्यज्ञान्तरं विचा सोयं । " अन्तं गच्छतीत्यन्तगं, न अन्तगमनन्तगं, श्रोतः शोकं परित्यज्य निरपेक्षः पुत्रदारधनधान्यहिरण्याऽऽदिकमनवेदयमाणः सन् मोक्काय परि समन्तात् संयमानुष्ठाने व्रजेद परिमजेदिति । तथा चोक्तम् 'कूलिया वक्ता, निरावयस्था गया प्रविधे । सम्हा पवयणसारे निरावयक्त्रेण होयध्वं ॥ १ ॥ भोगे प्रवक्ता पमति संसारसागरे घोरे । प्रोगेहिं निरवयक्खा, तरंति संसारकंतारं ॥ २ ॥ " इति । स एवं सुतापचिताऽऽरमा उ प्रयतेत ॥ 9 ॥ " तथाप्रसिध्यर्थमाहउणिवा । पोयजराज रससेभिया ॥ ८ ॥ एका विश्वं परिमाणया । मासा कायणारंभी ण परिमही ॥ ए ॥ "" इत्यादि कोयत पृथियीकाधिकार समारोपयन मिश्रा, तथा उकाधिका कायिका वायुकायिका श्वेता वनस्पतिका क्षः समेनाह तृणानि कुशपकादीनि वृक्षाश्ताशोका ssदिकाः । सह बीजैर्वर्तन्त इति सर्वजानि, मबीजानि तु शागोधून पते पन्द्रयापश्चापि कायाप कायनिरूपणायाऽऽह भएमजाः शकुनिगृहको किलक सरीसृपाssदयः । तथा पोता एव पोतजा हस्तिशरभाऽऽदयः । तथा जराजा जब सहिताः समुत्पद्यन्तेोमनुष्याचा स For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy