SearchBrowseAboutContactDonate
Page Preview
Page 1382
Loading...
Download File
Download File
Page Text
________________ (२७०३) प्रनिधानराजेन्द्रः। धम्म परस्परव्यवहारे मिथ्याशास्त्रगतसंशये वा प्रइने सति यथाच. परवलं तत् साधुरचेलोपि सन् पश्चात्कमाऽऽदिदोषजयाद, स्थितार्थकथनद्वारेणाऽऽयतनानि निर्णयनानीति । तथा-सागा. इतनाऽऽविदोषसंजवाचन विभृयात् । यदि वा-जिनकल्पिरिकः शय्यातरः, तस्य पिण्डमाहारम् । यदि बा-सागारिक- काऽऽदिकोऽचेलो जुत्वा सर्वमपि वसं परवस्त्रमिति कृत्वा न पिएडमिति सुतकगृहपिण्ड, जुगुप्सितं वर्णापसदपिएच। विभृयात्, पतसर्व परपात्रोअनादिकं संयमविराधकत्वेन चशब्दः समुच्चये । तदेतत्सर्व विद्वान् परिकया परिकाय प्र. परिकया परिकाय प्रत्याख्यानपरिकथा परिहरेदिति ॥१०॥ त्याख्यानपरिकया परिहरेदिति ॥१६॥ भासंदी पलियंके य, णिसिज्जं च गिहतरे । किं चान्यत्अहावयं न सिक्खि ज्जा, वेहाईयं च णो वए। संपुच्छणं व सरणं वा, तं विजं परिजाणिया ॥ २१ ॥ हत्थकम्म विवायं च, तं विजं परिजाणिया ॥ १७ ॥ मासन्दीति भासनविशेषः। मस्य चोपसकणार्थत्वात्सर्वोऽप्या सनविधिगृहीतः। तथा-पर्यः शबनविशेषः। तथा गृहस्थान्तमध्ये (अहावयमित्यादि) अर्यते इत्या धनधान्यतिरपयाs. गृहयोगी मध्ये निषद्यां वासनं बा संयमविरीधनानयात दिका, पद्यते गम्यते येनार्थस्तत् पदं शासम्, अर्थार्थ पदमर्थः परिहरेत् । तथा चोक्तम-"गंजीरपुसिरा पते. पाणा दुप्पमिपदं चाणक्याऽऽदिकमर्थशास्त्रं, तन्त्र शिक्कयनान्यसेनाप्यपरप्रा. सेहगा । अगुत्तीभचेरस्स, स्थीभोवापि संकणा ॥१॥" पयुपमईकारि शास्त्रं शिकयेत्, यदि वा अष्टापदं द्यूतक्री- इत्यादि । तथा-तत्र गृहस्थगृहे कुशलाऽविप्रच्चनमान्मीय. डाधिशेषस्तं न शिकयेत, नापि पूर्वशिक्कितमनुशीलयेदिति । शरीरावयवप्रच्छनं वा । तथा-पूर्वक्रीमितस्मरणं चेत्येतस्सतथा-वेधो धर्मानुवेधस्तस्मादतीतमधर्मप्रधानं वचो मो बै विद्वान् विदितवेद्यः समनयति परिक्षया परिक्षाय प्र. बदेत् । यदि वा-वेध इति बर्धवेधी वृतविशेषः, तद्गतं स्याख्यानपरिक्रया परिहरेत् ॥ २१ ॥ बचनमपि नो बदेत, मास्तां तावत्कीडनमिति । हस्तकर्म मपि चप्रतीतम् । यदि वा-हस्तकर्म हस्तक्रिया परस्परं हस्त. जसं कित्तिं समाघं च, जा य वंदणपूयणा । व्यापारप्रधानः कलहस्तं, तथा विरुरूवादं, शुष्कवादमित्यर्थः। सम्बसोयसि जे कामा, तं विज्जं परिजाणिया ॥२॥ चः समुच्चये । तदेतत्सर्वे संसारभ्रमणकारणं परिक्षया प. रिझाय प्रत्याख्यानपरिशया प्रत्याचक्कात ॥१७॥ (जसं कित्तिमित्यादि) बासमरसंघनिबंदणशौर्यलकणं यश, दानसाध्या कीर्तिः, जातितपोबहुश्रुत्यादिजनिता श्लाघा, पाणहान य उत्तं च, णानीयं बालवीयणं । तथा-या च सुराऽसुराधिपतिचक्रवर्तिबलदेववासुदेवाऽऽदिभि. बन्दना, तथा-तैरेव सत्कारपूर्विका बखाऽऽदिना पूजना । तथा. परकिरियं अनमन्नं च, तं विज्जं परिजाणिया ॥ १० ॥ सर्वस्मिन्नपि लोके इच्छामदनरूपा ये केचन कामाः, तदेतत्स. (पाणहा उ इत्यादि ) उपानही काष्ठपादुके च, तथा-मा 4 यशः कीर्तिमपकारितया परिक्षाय परिहरेदिति ॥ २२॥ तपाऽऽदिनिवारणाय स्त्रम् । तथा-नालिका द्यूतक्रीडाविशेषः। किं चान्यत्तथा-बालै मयूरपिच्र्वा व्यजनकं, तथा--परेषां संबन्धिनी जेणेह णिबहे भिक्खू, अन्नपाणं तहाविहं । क्रियामन्योऽभ्यां परस्परतोऽभ्यनिष्पाद्यामन्यः करोत्यपरनिष्पा. धां चापर इति । चः समुच्चये । तदेतत्सर्वे विद्वान् पधिमा अणुप्पयाणमनोस, तं विज्जं परिजाणिया ।। २३ ॥ तः कर्मोपादानकारणत्वेन परिक्षया परिकाय प्रत्याक्यान (जेणेहमित्यादि) येनाभेन पानेन था तथाविधेनेति सुपपरिकया परिहरेदिति ॥ १८ ॥ रिशुद्धन, कारणापेक्षया स्वशुरुन वा, हास्मिन् खोको इदं संयमपात्राऽऽदिकं दुर्भिक्षरोगाऽऽतकाऽऽदिकं वा भिकुनिर्वतथा हेनिर्वाहयेद्वा, यदन्नं पानं वा तथाविधं द्रव्यत्रकालभाषाउच्चारं पासवणं, हरिएसु ण करे मुणी । पेक्षया शुरू कम्यं गृहीयात, तथैतेषामन्नाऽऽदीनामनुप्रदानमवियडेण वावि साहब, णाऽऽचमे य कयाइ चि ।। १५॥ न्यस्मै साधवे संयममात्रानिवडणसमर्थमनुतिष्ठत् । यदि वा(उच्चारमिति ) उच्चारप्रस्रवणाऽऽदिकां क्रियां हरितेषूपरि येन केनचिदनुष्ठितेन संयम निर्वहेनिर्वाहयेदसारतामापादबीजेषु वा स्थण्मिले वा मुनिः साधनं कुर्यात, तथा--विकटेन येत् । तथाविधमशनं पानं वा, अन्यता तथाविधमनुष्ठानं न कु. विगतजीवनाप्युदकेन संहृत्यापनीय बीजानि हरितानि बा । यात् । तथा-पपामशनाऽऽदीनामनुप्रदानं गृहस्थानां परतीर्थनाऽऽचमेत न निलेपनं कुर्यात्, किमुताविकटेनेति भावः ॥१९॥ । कानां स्वयूथ्यानां वा संयमोपघातकं मानुशीरयेदिति । तदंत सर्व परिक्रया ज्ञात्वा सम्यक परिढरेदिति ॥२३॥ परमत्ते अन्नपाणं, ण भुजेज कया वि । ___ यमुपदेशेनैतत्कुर्यात्तदर्शयितुमाहपरवत्थं अचेलो कि, तं विजं परिजाणिया ॥३०॥ एवं उदाहु निग्गंथे, महावीरे महामुणी। (परमत्ते इत्यादि) परस्य गृहस्थस्यामत्रं भाजनं परामत्रं, अणंतनाणदंसी से, धम्म देसितवं सुतं ।। ४॥ तत्र पुरस्कर्म पश्चात्कर्म, तद्भयाद् इतनष्टाऽऽदिदोषसंजवा- (एवं उदाहु इत्यादि) पवमनन्तरोक्तया नीत्या उद्देशकाऽऽदे. चान्न पान च मुनिर्न कदाचिदपि भुजीत । यदिवा-पतद्- राज्य (उदाहु त्ति) उदाहृतवानुक्तवान्, निर्गतो बाह्याभ्यन्त. प्रधारिणाऽच्छिद्रपाणेः पाणिपात्रं परपात्रं, यदि वा-पाणि- रो प्रन्यो यस्मात्स निर्ग्रन्यो, महावीर इति श्रीमद्वर्धमानपात्रस्याच्छिउपार्जनकल्पिकाऽऽदे पतग्रहः परपात्रं, तत्र स्वामी, महाँश्चासौ मुनिश्च महामुनिः, अनन्तं ज्ञानं दर्शन च संयमविराधनानयान्न भुजीत, तथा-परस्य गृहस्थस्य वखं यस्यासावनन्तज्ञानदी, स नगवान् , धमे चारित्रलक्षणं सं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy