SearchBrowseAboutContactDonate
Page Preview
Page 1313
Loading...
Download File
Download File
Page Text
________________ देसावगासिय बालभोगं पञ्चकखामि " इत्यादिको दृश्यते परं पारण माति तथा देशाकाशिकमध्ये सामादिकस्य ग्रहणं पारणंच शुरूयति, तेन सह सामायिकग्रहणमपिशुपतीति । ४२७ प्र० । सेन० ३ उल्ला• । देसाहिवइ - देशाऽधिपति-पुं० देशाऽऽरक्षिके, देशव्यापृति के बा । ( २६३४ ) अभिधान राजेन्द्रः । दोकिरिय देहणी-देशी-पके, दे० ना० ५ वर्ग ४० गाथा | देहव्वलदोस - देहदुर्बलदोष-पुं० । संहननडुबले, पं० ० । देहपरिणाम - देहपरिणाम- पुं० । प्रतिविशिष्टायां शरीरशक्तौ, आचा० १ ० १ ० ४ उ० । देहपलोयण - देहमलोकन - न० । आदर्शाऽऽदौ देददर्शने, दश० ३ अ० । देवल देवल न० संहननजनिते शरीरसामध्ये ०२४० देवलिया देवनिकाखी०म० १० २ खएम । देहमाथ मेक्षमाण वि० पश्यति, " दिट्ठोरा छेदमाखो माण चिट्ठा । भ० ९ श० ३३ ८० । सूत्र० । 19 देसी देहली-खो द्वारा प्रोते अधः मे आ०म०२ ० देह विनूसा देदविभूषा-श्री० [पय] | - देसिकदेस विरय- देशैकदेश विरत- पुं० । श्रावके, आतु० । ष पृथिष्यादिकानां पठत्वा देशस्त्रसाम्य परोप पालकृणः तस्यापि संवदत्वादेकदेशः संकल्प जमविनाशविवृतिरूपः पुनस्तस्यापि सावरानि रपराधभेदद्वयेन द्विप्रकारत्वादत्र निरपराध संकल्पज त्रसजीविनाश निवृत्तिरूप देशकदेशस्तेन स्वयं गनपातनाद्विरतो निवृत्तो देशविरतः ॥ ऋतु । दोसंगणि- देशगणि-पुं० [स्वनामख्याते आचायें, "तो अ विरयरितं उत्तमसम्म सततं देखिगणिमासमणं त सत्तसंत्तं । माढरगुत्तं नम॑सामि " ॥ ११ ॥ कल्प० २ अधि० ० कण । देसित देशि० प्रशिते ० १ ० ६० देसिता–देशित्त्रा-अव्य० । कथयित्वेत्यर्थे, आ० म० १ ० १ देसिय-देशिक - पुं० | देशनं देशः कथनं, सोऽस्यास्तीति देशि कः पा० २०१० विशे० ख एक । उग्र० | देशयतीति देशिकः । अप्रयायिनि आव० ५ ० । बृहत् क्षेत्रव्यापिनि, आचा० २ ० १ ० १ ० ३ उ० । देशित - त्रि० । उपदिष्टे कथिते, विशे० । श्राव० पा० जी० । दैवसिफ त्रिदिवाते "देखिये विि बृ० ४ उ० । स्था० । देसि देशिन बि० देशयति विनिविशे पुग्वसो ।” उत्त० २६ अ० । वा पापड देश-देशीयोज ३० वनकम् । नि० चू० १६ ब० । देसीतो - देशीत अव्य० । देशी भाषामा श्रित्येत्यर्थे, बृ० २ ० । देसीनाममाला - देशीनाममाला स्त्री०| देशी जात्रा नामकोषे, रा० । देसी पोर माणदेशी पर्वनाथ त्रि० अनुपपरिमितमुष्टिप्रमाणे, देशीशब्दस्याऽङ्गुष्ठवाचकत्वात् । व्य०८ उ० । नि०० | देसीनामा - देशी भाषा - स्त्री० । देशप्रसिकाऽपभ्रंश भाषायाम्, I [झा० चू० १ अ० । आचा० । देव-देश नम्ब० देशले देशः ) २०२५ श० ४ उ० । " , देसोहि - देशावधि-पुं० | देशप्रकाशके अवधिज्ञाने, स० । देह देह पुं० [दिद्द उपपये देह आहारपरिणामजनितोपचये शरीरे, अनु० उत्त० श्रावण विशे० प्र० । अ० चू० । अ० म० । स्था० । पिशाचनामभेदे, प्रज्ञा० १ पद । देवनिया - देहवलिका - स्त्री० । अनुस्वारो नैपातिकः देहबल० १ ० १६० मि. देवनिका नाम भिकावृत्तिः । अ० म० १ ० २ खएम । Jain Education International - यायाम्, बृ० १४० । देहविमुक देहविमुक्त-००००। शरीरमा केनि देहव्यानि देहम्पापिन् पुं० श० ४ श्र० । देहसमाहि- देहसमाधि - पुं० । शरीरसमाधाने, पं० ० ४द्वार । देहसहाव- देहस्वनाव- पुं० । शरीरस्वरूपे, व्य० ५ ४० । देहादिविमल देहाऽऽदिनिमित्तन शरीरगृहयुवकप्रभृत्यर्थे, पश्चा० ४ विव० । देहि देहिन् पुं० भारमनि सू० १ ० १ ० १४० दो- द्वौ - पुं० | " द्वेः दो वे " ॥ ८ । ३ । ११६ ॥ द्विशब्दस्य प्रथ मायां द्विवचने संस्कृते-द्वौ । प्राकृते- 'दो' इति । प्रा० ३ पाद । दोप्रा - देशी-वृषभ, दे० ना० ५ वर्ग ४६ गाथा । दो-दो अन्य 'दो' इति निपास विकणार्थे, “दो सि ह उबालब्धं । " बृ० ३४० । दोकिरिय-ट्रैकिय-पुं० वे किये समुद डेदिनोया कियानाप्रवर्ततेषु पञ्चम०७० तद्वक्तव्यताअहामीसा दो वा समया 'या' सिद्धिं गयस्स वीरस्स । दोकिरिया दिडी लुगतीरे समुप्यमा ॥ २६२४ ॥ अष्टाविंशत्यधिके दे वर्षशते तदा सिद्धिं गतस्य श्रीम महावीरस्यशान्तरे वैयिनिहयानां दृहिकातीरे समु नेति ॥ २४२४ ॥ कथं पुनरियमुत्पन्ना ?, इत्यादनमजणवल्लुग, गिरिगु अनगंगे प किरिया दो रायगि, महातत्रोतीरमणिमाए ॥२४२५|| लुका नाम नहीं, पहिलो जनपदोका कनारे विकारामनगर विशेष - स्थानमासीत्, द्वितीये तु कातीरं नाम नगरम् अन्ये स्था For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy