SearchBrowseAboutContactDonate
Page Preview
Page 1312
Loading...
Download File
Download File
Page Text
________________ (२६३३) अभिधान राजेन्द्रः । देसावर गुहा रतः, सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानाऽश्वरणकषायोदयात् सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीतिप्रत्याख्यानाssवरणा उच्यन्ते इति देशविरतः, तस्य गुणस्थानं देशविरत गुणस्थानम् । प्रत्र० २२ द्वार । कर्म० । पं० सं० | दर्श० । देशनिरतिसामायिक देसममा | देशबितिक स्वरूपैव सामायिकमिति सामायिक ने अस्य पर्यायाः वि रयाविरई संवुडमसंवुमे बालपमिव चेत्र सिक्कदेसविर अधम्मो य ।" विशे० । श्रा० म० ( एषां पदानां व्याख्या तत्तच्वब्दे ) (वक्तव्यता सर्वेव 'सामायिय' शब्दे षष्या ) देखविराहय- देशविरोधक पुं० देशं स्तोकमंत्र रूपस्य मोहमार्गस्य तृतीयभागरूपं चारित्रं राधयति प्राप्त स्य चारित्रस्यपालनादप्रासेवी देशमानस्य विराधक भ श० ६ ० । बेसविरुद्ध देशविरुद्ध न० देशमा ०। तत्र यद्यत्र देशे शिष्टजनैरनाचीर्ण तत्तत्र देशविरुरूम् । यथा-सौवी रेषु कृषिकर्मेत्यादि । अथवा जातिकुञ्जाऽऽद्यपेक्षयाऽनुचितं देशचिरुद्धं यथा ब्राह्मणस्य सुरापानमित्यादि । ध० २ अधि० । देसका देशविधिकथा०देशकथादे, स्था० ४ बा० २ च० । ( व्याख्या 'देशकहा' शब्दे ऽनुपदमेव गता ) देससंका- देशशङ्का - स्त्री० देशाविषये जीवाऽऽद्यन्यतमपदार्थैकदेशगोचरे शङ्काभेदे, प्रव• ६ द्वार । यथाऽस्ति जीवः केवलं सगोवा समदेोऽप्रदेशदेशि जीवाऽन्यतमपदाचैकदेशगोचरेत्यर्थः प्रद्वा नि० चू० । देससाणबंध देशसंहननबन्ध-पुं० [देशेन देशस्य संहन नबन्धसंबन्धा शकटादीनामिव देशम भेदे भ० श० ९ ३० । देसादायारण देश ऽऽयाचारलपन १० जनाम कुल प्रनृतिसमाचारातिक्रमे, पञ्चा० २ विव । देसाराहय- देशाऽऽराधक- पुं० । सम्बोधरहितत्वात्क्रियापरत्वा दू देशं स्तोकमंशं मोकमार्गस्याऽऽराधयति । देशमात्राऽऽराधके भ० श० ६ ० । देसावगामिय- देशाकाशिक १० देशेतस्य दि कपरिमाणस्य विभागोऽवकाशोऽवनतारी विषयो यस्वदेशका देव देशाचकाशिकम् द दिपरिमाणस्य प्रतिदिनं संक्षेपकरण लकणे, सर्वसंप करणलक्षणे वा । स्था०४ ठा० ३ उ० | तयाांतरं च देयावगासियस्स समशोपासणं पंच अश्या जाणिवान समायरिया से महा-आणण तं पोगे १, पेणपयोगे 2 सदावा बहिया पोग्गन्नपक्खेवे ए | उपा० १ अ० | आवण । अ० चू० सूत्र० । पञ्चा० । 1 ४ श्रावकस्य द्वितीयशिक्षा त्रते श्रा० । ध० र० । ध० ६५० Jain Education International अधुना देशावका शिकवतातिचारानाह-' प्रेषणानयने शब्द-रूपयोरनुपातने । एलमेरणं चेति, मता देशावकाशिके ।। ५६ ।। प्रेषणं चानयनं तिने शब्द रूपं तपोर नुपातनेऽवतारणे, शब्दानुपातो रूपानुपातश्चेत्यर्थः । पुलप्रेरणं चेति पञ्जातिवारा देशावका शिके देशावकाशिनानि व्रते ज्ञेयाः । अयं नावः- दिखतविशेष एव देशावकाशिकव्रतम् । इयांस्तु विशेषो दिग्वतं यावज्जीवं संवत्सरचतुर्मासीपरिमाण या देशाकाशिकं तु दिवप्रहरमुतदिपरिमाणं, तस्य च पञ्चाविचाराः तद्यथा प्रेषणं भृत्यादेर्विपतिशेषाद बहिः प्रयोजनाय व्यापारणम्, स्वयं गमने हि व्रतङ्गः स्या दिति अन्यस्य प्रेषणम्, देशावकाशिकवतं मा नूकमनागमनाss दिव्यापारजनितप्राण्युपमर्द इत्यभिप्रायेण गृह्यते स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने विगः परस्य पुनरनिपुणत्वादीय समित्यभावे दोष इति प्रथमोऽतिचारः । १। श्रानयनं विवस्थितस्यादिति प्रापणं सामर्थ्यात्प्रेष्येण, स्वयं गमने हि व्रतभङ्गः स्यात्, परेण स्वानयनेन भङ्ग इति बुद्ध्या यदाऽऽनाययति सचेतनाऽऽदि रूयं तदाऽतिवार इति द्वितीय स्कासिता रनुपातनं श्रोत्रेऽवतारणं शब्दानुपातनं यथा विदितस्वगृहतिप्राकारादिदेशयोजनेप कित क्षेत्राद बढिर्वभङ्गभयात्स्वयं गन्तुं बहिः स्थितं चाऽऽहातुम [क्यन् प्रतिमाकारादिप्रत्यावर्तीय कासिताऽऽदि मानवानां : तीति शब्दानुपालनमामातिवास्तृतीयः ३ एवं कानु तनं यथा रूपं शरीरसंबन्धि उत्पन्नप्रयोजनः शब्दमनुश्चारयश्रानीयानुपातयति तदर्शनाच्च तत्समीपमाग न्तीति रूपानुपातनाऽऽख्यो ऽतिचारश्चतुर्थः |४| तथा पुलाः प रमाणवस्तत्सङ्घातसमुद्भवा बादरपरिणामं प्राप्ता लोटाऽऽदयोऽपि तेषां प्रेरणं पणं विशिष्टदेशाभिग्रदे हि सति कार्या र्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय विपति, तान्तरमेतत श्च तान् व्यापारयतः स्वयमगच्छतोऽप्यतिखारो जवतीति प ञ्चमः । इह चाssयद्वयमन्युत्पन्न बुद्धित्वेन सहसाकाराSSदिना वयं तु मायापता वि कः । रहाऽऽहुर्वृषाः दिग्वतसंकेपकरणमत्रताऽऽदि संपकर णस्याप्युपलते पाकदतिवारा दिपकरणस्यैव भूयन्ते न व्रतान्तर संक्षेप करणस्य, तत्कथं व्रतान्तरसंक्षेप करणं देशाकाशित है। प्राणातिपात संप करणेषु बधबन्धाऽऽदय एवातिचाराः, दिग्वत संकेपकरणे तु संविशेवस्य प्रेयप्रयोगाऽऽऽनिवारा वि चारसंभवाच्च दिखत संकेपकरणस्यैव देशावका शिकत्वं साक्षादुक्तम् ।। ५६ ।। इत्युक्ता देशावकाशिकत्र तातिचाराः । घ० २ अधिसंपूर्णदिवसे देशाकाशिक कि णविधिविनीयः, तथा तत्र सामायिकं गृहीतं पारितं च शु यति न था, तथा देशावकाशिकेन सह सामायिकमुश्वरति न वेति ने उस देश को चाराधिदे For Private & Personal Use Only : देसावगासिय - - www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy