SearchBrowseAboutContactDonate
Page Preview
Page 1314
Loading...
Download File
Download File
Page Text
________________ दोकिरिय (२६३५) अभिधानराजेन्द्रः । दाकिरिय हुः-एतदेवोल्बुकातीरं धूलीप्राकाराऽऽवृतत्वाखेटमुच्यते, तत्र सूक्ष्मम आशुनरं च चित्तं मनः, तत्र सक्ष्म मृषभानाछियपुदचमहागिरिशिष्यो धनगुप्तो नाम,अस्यापि शिष्य श्रायगडोगा | गनस्कन्धनिनवादाशुचरंतु शीघ्रसंचरणशीन वात् । ततश्च माऽऽचार्यः । अयं च नद्याः पूर्वतटे, तदाचार्यास्त्वपरनटे । तदेवनूतं चित्त येनकायाऽद्याकारस्पशनाऽदिव्येन्ष्यिततोऽन्यदा शरत्समये सूरिवन्दनार्थ गच्छन् गङ्गो नदीमुत्त । संबन्धिना देशन मह यास्मन् काले लंबध्यते सयपते तस्मिन् रनि, स च खल्वाटः । ततस्तस्योपरिष्टा पुष्णेन दह्यते खल्ली ।। कासे तस्य मात्रज्ञान हेतुभवति-येन सशंना दिद्रव्योरू. अधस्तात्तु नद्याः शीतलजलेन शैत्यमुत्पद्यते,ततोत्रान्तरे कथ. यदेशेन संबध्यन तजन्यस्यैव शताऽऽदिविषयस्योष्णाऽऽदित्रिमपि मिथ्यात्वमोहनीयोदयादसौनिन्तिनवान्-अहो ! सिद्धान्ते षयस्य वा पकनर विज्ञानस्य हेतुर्जायते, न तु येनेन्जियदेशेन गमपत्क्रियाद्वयानुभवः किल निषिद्धोऽहं त्वेकास्मन्नेव ममये सह तत्काले स्वयं तन्न संबई नजन्यज्ञानस्यापि हेतुरित्यर्थः । शत्यमोठण्यं च वेदयामि, अतोऽनुजवविकत्वादमागमोक्तं इतिशब्दो वाक्यसमाप्त्यर्थः । येनैवं तेन कारणेन नो नैव दूरशोजनमाभातीति विचिन्त्य गुरुत्यो निवेदयामास । ततस्तैदय- भिन्न देशे हे। कये कोऽपि युगपपल नते संवेदयते इति संब. माण युक्तिभिः प्रज्ञापितोऽसौ । यदा च स्वाग्रहनम्तबुकिवान न्धः । कथंचन डे क्रिये इत्याह-पादशिरोमनशीतोष्णवेदनयोर. कि अप्रतिपद्यते,तदा उद्घाट्य बाह्यः कृतो बिहरन् राजगृहनग नुभवन मनुजवस्तद्रूपे तदात्मके । अत्र प्रयोगः-इह पादशिरोरमागतः तत्र च महातपस्तीरप्रभवनाम्नि प्रश्रवणे मणिनागना. गतशीतोषवेधने युगपन्न कोऽपि संवेदयते, जिनदेशवाद्विम्ना नागस्य चैत्यमस्ति ! तत्समीपेच स्थितो गङ्गः पर्षत्परःसरं । ध्यहिमवन्धिखरस्पर्शनक्रियाद्वयवदिति, अनुनवसिरूत्वात. युगा क्रियाद्वयवेदनं प्ररूपयति स्म । तच्च श्रुत्वा प्रकुपितो म-! त्यांसमोऽय हेतुरिति ॥ २४०६ । २४३०॥ fm स्तमवादीत्-अरे दुष्ट शिकक! किमेव प्रज्ञापयसि ?,य. किञ्चवा । प्रदेशे समवसृतेन श्रीमद्वमानस्वामिना एकस्मिन् नवोगपो जीवो. नव उमा जेण जम्मि जं कालं । समये पकस्या पर क्रियाया वेदनं प्ररूपितम, तहस्थितेन मयाऽपि श्रुतम्, तत्किं ततोऽपि लष्टतरः प्ररूपको जवान, येनैवं सो तम्म आवोगो, हो जहिंदोवोगम्मि ॥२४३१॥ युगपक्रियाद्वयवेदनं प्ररूपयसि ?। तत्परित्यज चैतां कूटप्ररू उपयोगेनैव केवझेन निवृत्त नपयोगमयो जीवः । ततः स ये. पणाम्, अन्यथा नाशयिष्यामि त्वाम् । इत्यादितऽदितभयवा न केनापि स्पर्शनाऽऽदीन्द्रियदेशेन करणभूतेन यस्मिन् शीक्ययुक्तिवचनैश्च प्रत्रुघोऽसौ मिथ्याऽस्कृतं दत्त्वा गुरुमूलं ग. तोष्णाऽऽधन्यतरविषये (ज का ति) यस्मिन् काले उपयुस्वा प्रतिक्रान्त इति ।। २४२५ ।। ज्यते सावधान भवति तम्मयोपयोगो भवति-यत्र शीताऽऽद्य. अत्र भाष्यम् न्यतरार्थ उपयुक्तस्तन्मयोपयोग एव भवति, नान्यथोपयुक्त इ. नइमु गमुत्तरओ, सरए सीय जलमज्जगंगस्स । त्यर्थः। उदाहरणमाह-(जहिंदोवोगम्मि ति)यया इन्द्रोपयो गे वर्तमानो मागावकस्तन्मयोपयोग एव भवति,न पुनरर्थान्तसूरानितत्तसिरसो, सीउसिणवेयणोनयो॥२४२६।। रमयोपयोगः । इदमत्र तात्पर्यम्-एकस्मिन्काले एकत्रैवार्थे उलग्गोऽयमसग्गाहो, जुगवं उभयकिरिअोवोगो ति। पयुको जीवः संभवति, न त्वर्थान्तरे, पूर्वोक्तसाकाऽऽदिजं दो वि समयमेव य,सीउसिणवेयणाओ मे ॥२४२७॥ दोधप्रसङ्गात । ततश्च युगपत्क्रियाद्वयोपयोगानुभवोऽसिद्ध ए. गतार्थे,नवरमार्यगङ्गस्य लग्नोऽयमसद्ग्रहो यत-युगपत्क्रिया. वेति ।। २४३१॥ द्वयसंवेदनोपयोगोऽस्ति,यद्यस्मात् मे मम द्वे अपि शीतोष्णवे. एकस्मिन्नर्थ उपयुक्तः किमित्यान्तरेऽपि नोपयुज्यते ?,श्त्याहदने समकालमेव स्तः । प्रयोगश्वात्र-युगपदुनयक्रियासंवेदनमा सो तदुवोगमेनो-बनत्तसत्ति त्ति तस्सम चेव । स्ति, अनुजवसिद्धत्वात, मम पादशिरोगतशीतोष्णक्रियासंवे. अत्यं नरोच ओगं, नाउ कहं केण बंसेण ? ॥ २४३ ॥ दनवदिति ॥ २४२६ । २४२७ ।। सजीवः ( तदुवोगमेत्तोवउत्तसत्तिति)तस्य विवक्तितेएवं गङ्गेनोक्त किमभूदित्याह कास्योपयोगस्तमुपयोगः, स एव तन्मात्रं तत्रोपयुक्ताव्यातरतमजोगेणायं, गुरुणाऽनिहिओ तुम न लक्वेसि । पृता निष्टां गता शक्तिर्यस्य स तदुपयोगमात्रोपयुक्तशक्तिरिति समयाइमुहमयाओ,मणोऽतिचन्नमुहमयाओ य ।२४२०॥ कृत्वा कथं तत्समकानमेवार्थान्तर उपयोगं यातु?, न कथं गुरुणाऽभिहितोऽसौ-हन्त ! योऽयं युगपत्क्रियाद्वयानुभव.. विदित्यर्थः, सायांऽऽदिप्रसङ्गात् । किंच-सर्वैरपि स्वप्रदेशेरेस्त्वया गीयते, स तरतमयोगेन क्रमेणैव भवतः संपद्यते, न कस्मिन्नर्थे उपयुक्तो जीवः केनोद्वरितेनांशेनान्तरोपयोगं वजतु नास्त्येव हि स कश्चिद्वरितॊऽशो येन तत्समकमेवायुगपत्, परं सदपि क्रमनवनमस्य स्वं न लक्षयसि, समयाव. र्थान्तरोपयोगमसौ गच्छेदिति भावः ॥२४३२॥ निकाऽऽदे कालस्य सूदमत्वातू, तथा मनसश्चातिच सत्वेनाति. सूक्ष्मत्वेनाऽऽशुसंचारित्वादिति । तस्मादनुभवसिम्त्वादित्य ___ यदि समकालमेव क्रियाद्वयोपयोगो न भवति, तर्हि कथं सिमोऽयं हेतुरिति ।। २४२८ ॥ तमहं संवेदयामि ?, इत्याशक्याऽऽहहेत्वसिक्रिमेव जावयति समयाइमुहमयाओ, मन्नास जुगवं च भिन्नकालं पि। मुटुमासुचरं चित्तं, इंदियदेसेण जेण जं कालं । उप्पलदलसयवहं, वजह व तदनायचकं ति ॥२॥३३॥ संबर तं तम्म-त्तनाणदेउ त्ति नो तेण ॥ २४ समयावलिकाऽऽदिकासकृतविनागम्य सुदमत्वादू भिन्नका॥ लमपि कालविनागेन प्रवृत्तमपि क्रिपाद्वयमंवेदनमुत्पलपत्रशजवल भए किरियायो, जुग दो दरभिन्नदेसाओ। तवेधनागपत्प्रवृत्तमिव मन्यसे त्वम्। न हि उत्पलपत्रशतमातपायसिरोगयसीउ-एहवेयणाऽणुभवरूवाओ ॥२४३०॥ । राधयण व्यवस्थापितं सुतीक्ष्ण्याऽपि सूच्या कोन समर्थना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy